Saturday, April 28, 2007

Sri Venkatesvara Suprabhatam

॥ श्रीः ॥
|| śrīḥ ||

॥ श्री वेङ्कटेश्वर सुप्रभातम् ॥
|| śrī veṅkaṭeśvara suprabhātam ॥


कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १ ॥

kausalyā suprajā rāma pūrvā sandhyā pravartate
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 1 ||


उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥

uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja
uttiṣṭha kamalākānta trailokyaṁ maṅgalaṁ kuru || 2 ||


मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्री वेङ्कटेश दयिते तव सुप्रभातम् ॥ ३॥

mātassamastajagatāṁ madhukaiṭabhāreḥ
vakṣovihāriṇi manoharadivyamūrte
śrīsvāmini śritajanapriyadānaśīle
śrī veṅkaṭeśa dayite tava suprabhātam || 3 ||


तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्न मुखचन्द्रमण्डले
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥ ४॥

tava suprabhātamaravindalocane
bhavatu prasanna mukhacandramaṇḍale
vidhiśaṅkarendravanitābhirarcite
vṛṣaśailanāthadayite dayānidhe || 4 ||


अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ५॥

atryādisaptaṛṣayassamupāsya sandhyāṁ
ākāśasindhukamalāni manoharāṇi
ādāya pādayugamarcayituṁ prapannāḥ
śeśādriśekhara vibho tava suprabhātam || 5 ||


पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति
भाषापतिः पठति वासर शुद्धिमारात्
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ६॥

pañcānanābjabhavaṣaṇmukhavāsavādyāḥ
traivikramādicaritaṁ vibudhāḥ stuvanti
bhāṣāpatiḥ paṭhati vāsara śuddhimārāt
śeśādriśekhara vibho tava suprabhātam || 6 ||


ईषत्प्रफुल्लसरसीरुहनारिकेल
पूगद्रुमादिसुमनोहरपालिकानां
आवाति मन्दमनिलस्सहदिव्यगन्धैः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ७॥

īṣatpraphullasarasīruhanārikela
pūgadrumādisumanoharapālikānāṁ
āvāti mandamanilassahadivyagandhaiḥ
śeśādriśekhara vibho tava suprabhātam || 7 ||


उन्मील्य नेत्रयुगमुत्तम पंजरस्थाः
पात्रावशिष्ठकदलीफलपायसानि
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ८॥

unmīlya netra yugamuttama paṁjarasthāḥ
pātrāvaśiṣṭhakadalīphalapāyasāni
bhuktvā salīlamatha keliśukāḥ paṭhanti
śeśādriśekhara vibho tava suprabhātam || 8 ||


तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि
भाषासमग्रमसकृत्करचाररम्यम्
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ९॥

tantriprakarṣamadhurasvanayā vipañcyā
gāyatyanantacaritaṁ tava nārado'pi
bhāṣāsamagramasakṛtkaracāraramyam
śeśādriśekhara vibho tava suprabhātam || 9 ||


भृङ्गावली च मकरन्दरसानुविद्ध
झङ्कारगीत निनदैःसह सेवनाय
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ १० ॥

bhṛṅgāvalī ca makarandarasānuviddha
jhaṅkāragīta ninadaiḥsaha sevanāya
niryātyupāntasarasīkamalodarebhyaḥ
śeśādriśekhara vibho tava suprabhātam || 10 ||


योषागणेन वरदध्निविमध्यमाने
घोषालयेषु दधिमन्थनतीव्रघोशाः
रोषात्कलिं विदधतेककुभश्च कुम्भाः
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ ११ ॥

yoṣāgaṇena varadadhnivimadhyamāne
ghoṣālayeṣu dadhimanthanatīvraghośāḥ
roṣātkaliṁ vidadhatekakubhaśca kumbhāḥ
śeśādriśekhara vibho tava suprabhātam || 11 ||


पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेशाद्रिशेखर विभो तव सुप्रभातम् ॥ १२ ॥

padmeśamitraśatapatragatālivargāḥ
hartuṁ śriyaṁ kuvalayasya nijāṅgalakṣmyā
bherīninādamiva bibhrati tīvranādaṁ
śeśādriśekhara vibho tava suprabhātam || 12 ||


श्रीमन्नभीष्ट वरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो
श्रीदेवतागृहाभुजान्तर दिव्य मूर्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १३॥

śrīmannabhīṣṭa varadākhilalokabandho
śrīśrīnivāsa jagadekadayaikasindho
śrīdevatāgṛhābhujāntara divya mūrte
śrī veṅkaṭācalapate tava suprabhātam || 13 ||


श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिंचसनन्दनाद्याः
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १४॥

śrīsvāmipuṣkariṇikā''plavanirmalāṅgāḥ
śreyo'rthino haraviriṁcasanandanādyāḥ
dvāre vasanti varavetrahatottamāṅgāḥ
śrī veṅkaṭācalapate tava suprabhātam || 14 ||


श्री शेषशैल गरुडाचल वेङ्कटाद्रि
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम्
आख्याम् त्वदीय वसतेरनिशं वदन्ति
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १५॥

śrī śeṣaśaila garuḍācala veṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām
ākhyām tvadīya vasateraniśaṁ vadanti
śrī veṅkaṭācalapate tava suprabhātam || 15 ||


सेवापराः शिवसुरेशकृशानुधर्म
रक्षोऽम्बुनाथ पवमान धनाधिनाथाः
बद्धाञ्जलि प्रविलसन्निजशीर्ष देशाः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १६॥

sevāparāḥ śivasureśakṛśānudharma
rakṣo'mbunātha pavamāna dhanādhināthāḥ
baddhāñjali pravilasannijaśīrṣa deśāḥ
śrī veṅkaṭācalapate tava suprabhātam || 16 ||


धाटीषु ते विहगराज मृगाधिराजस्
नागाधिराज गजराज हयाधिराजाः
स्वस्वाधिकार महिमादिकमर्थयन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १७॥

dhāṭīṣu te vihagarāja mṛgādhirājas
nāgādhirāja gajarāja hayādhirājāḥ
svasvādhikāra mahimādikamarthayante
śrī veṅkaṭācalapate tava suprabhātam || 17 ||


सुर्येन्दु भौम बुध वाक्पति काव्य सौरि
स्वर्भानु केतु दिविषत्परिषत्प्रधानाः
त्वद्दास दास चरमावधि दासदासाः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १८॥

suryendu bhauma budha vākpati kāvya sauri
svarbhānu ketu diviṣatpariṣatpradhānāḥ
tvaddāsa dāsa caramāvadhi dāsadāsāḥ
śrī veṅkaṭācalapate tava suprabhātam || 18 ||


त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः
कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ १९॥

tvatpādadhūli bharitasphuritottamāṅgāḥ
svargāpavarga nirapekṣa nijāntaraṅgāḥ
kalpāgamā''kalanayā''kulatāṁ labhante
śrī veṅkaṭācalapate tava suprabhātam || 19 ||


त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २०॥

tvadgopurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavargapadavīṁ paramāṁ śrayantaḥ
martyā manuṣyabhuvane matimāśrayante
śrī veṅkaṭācalapate tava suprabhātam || 20 ||


श्रीभूमिनायक दयादिगुणामृताब्धे
देवादिदेव जगदेकशरण्यमूर्ते
श्रीमन्नन्त गरुडादिभिरर्चिताङ्घ्रे
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २१॥

śrībhūmināyaka dayādiguṇāmṛtābdhe
devādideva jagadekaśaraṇyamūrte
śrīmannanta garuḍādibhirarcitāṅghre
śrī veṅkaṭācalapate tava suprabhātam || 21 ||


श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे
श्रीवत्सचिन्ह शरणागतपारिजात
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २२॥

śrīpadmanābha puruṣottama vāsudeva
vaikuṇṭha mādhava janārdana cakrapāṇe
śrīvatsacinha śaraṇāgatapārijāta
śrī veṅkaṭācalapate tava suprabhātam || 22 ||


कन्दर्पदर्प हरसुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुहा कुट्मल लोलदृष्टे
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २३॥

kandarpadarpa harasundara divyamūrte
kāntākucāmburuhā kuṭmala loladṛṣṭe
kalyāṇanirmalaguṇākara divyakīrte
śrī veṅkaṭācalapate tava suprabhātam || 23 ||


मीनाकृते कमठ कोल नृसिम्ह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र
शेषांशराम यदुनन्दन कल्किरूप
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २४॥

mīnākṛte kamaṭha kola nṛsimha varṇin
svāmin paraśvathatapodhana rāmacandra
śeṣāṁśarāma yadunandana kalkirūpa
śrī veṅkaṭācalapate tava suprabhātam || 24 ||


एला लवङ्ग घनसार सुगन्धि तीर्थम्
दिव्यं वियत्सरिति हेमघटेषु पूर्णम्
धृत्याऽऽद्यवैदिक शिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटापते तव सुप्रभातम् ॥ २५॥

elālavaṅga ghanasāra sugandhi tīrtham
divyaṁ viyatsariti hemaghaṭeṣu pūrṇam
dhṛtyā''dyavaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti veṅkaṭāpate tava suprabhātam || 25 ||


भास्वानुदेति विकचानि सरोरुहाणि
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः
श्रीवैष्णवास्सततमर्थित मङ्गलास्ते
धामाऽऽश्रयन्ति तव वेङ्कटा सुप्रभातम् ॥ २६॥

bhāsvānudeti vikacāni saroruhāṇi
sampūrayanti ninadaiḥ kakubho vihaṅgāḥ
śrīvaiṣṇavāssatatamarthita maṅgalāste
dhāmā''śrayanti tava veṅkaṭā suprabhātam || 26 ||


ब्रह्मादयस्सुरवरास्समहर्षयस्ते
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः
धामान्तिके तव हि मङ्गलवस्तु हस्ताः
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २७॥

brahmādayassuravarāssamaharṣayaste
santassanandana mukhāstvatha yogivaryāḥ
dhāmāntike tava hi maṅgalavastu hastāḥ
śrī veṅkaṭācalapate tava suprabhātam || 27 ||


लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
सम्सार सागर समुत्तरणैकसेतो
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ २८॥

lakṣmīnivāsa niravadyaguṇaikasindho
samsāra sāgara samuttaraṇaikaseto
vedāntavedyanijavaibhava bhaktabhogya
śrī veṅkaṭācalapate tava suprabhātam || 28 ||


इत्थं वृशाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः
तेषां प्रभातसमये स्मृतिरङ्गभाजाम्
प्रज्ञां परार्थसुलभां परमां प्रसूते॥ २९॥

itthaṁ vṛśācalapateriha suprabhātam
ye mānavāḥ pratidinaṁ paṭhituṁ pravṛttāḥ
teṣāṁ prabhātasamaye smṛtiraṅgabhājām
prajñāṁ parārthasulabhāṁ paramāṁ prasūte || 29 ||


॥ इति श्री वेङ्कटेश्वर सुप्रभातम् ॥
|| iti śrī veṅkaṭeśvara suprabhātam ||



॥ श्री वेङ्कटेश्वर स्तोत्रम् ॥
|| śrī veṅkaṭeśvara stotram ||


कमला कुच चूचुक कुङ्कुमतो
नियतारुणितातुल नीलतनो
कमलायतलोचन लोकपते
विजयी भव वेङ्कटशैलपते ॥ १ ॥

kamalā kuca cūcuka kuṅkumato
niyatāruṇitātula nīlatano
kamalāyatalocana lokapate
vijayī bhava veṅkaṭaśailapate || 1 ||


सचतुर्मुखषण्मुखपञ्चमुख
प्रमुखाखिलदैवतमौलिमणे
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥ २ ॥

sacaturmukhaṣaṇmukhapañcamukha
pramukhākhiladaivatamaulimaṇe
śaraṇāgatavatsala sāranidhe
paripālaya māṁ vṛṣaśailapate || 2 ||


अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैर्पराधशतैः
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥ ३ ॥

ativelatayā tava durviṣahaiḥ
anuvelakṛtairparādhaśataiḥ
bharitaṁ tvaritaṁ vṛṣaśailapate
parayā kṛpayā paripāhi hare || 3 ||


अधिवेङ्कटशैलमुदारमते
जनताभिमताधिकदानरतात्
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये ॥ ४ ॥

adhiveṅkaṭaśailamudāramate
janatābhimatādhikadānaratāt
paradevatayā gaditānnigamaiḥ
kamalādayitānna paraṁ kalaye || 4 ||


कलवेणुरवावशगोपवधू
शतकोटिवृतात्स्मरकोटिसमात्
प्रतिवल्लविकाभिमतात्सुखदात्
वसुदेवसुतान्न परं कलये ॥ ५ ॥

kalaveṇuravāvaśagopavadhū
śatakoṭivṛtātsmarakoṭisamāt
prativallavikābhimatātsukhadāt
vasudevasutānna paraṁ kalaye || 5 ||


अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते
रघुनायक राम रमेश विभो
वरदोभव देव दयाजलधे ॥ ६ ॥

abhirāmaguṇākara dāśarathe
jagadekadhanurdhara dhīramate
raghunāyaka rāma rameśa vibho
varadobhava deva dayājaladhe || 6 ||


अवनीतनयाकमनीयकरं
रजनीकरचारुमुखाम्बुरुहं
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराम मये ॥ ७ ॥

avanītanayākamanīyakaraṁ
rajanīkaracārumukhāmburuhaṁ
rajanīcararājatamomihiraṁ
mahanīyamahaṁ raghurāma maye || 7 ||


सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुखायममोघशरं
अपहाय रघूद्वहमन्यमहं
न कथञ्चन काञ्चन जातु भजे ॥ ८ ॥

sumukhaṁ suhṛdaṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukhāyamamoghaśaraṁ
apahāya raghūdvahamanyamahaṁ
na kathañcana kāñcana jātu bhaje || 8 ||


विना वेङ्कटेशं न नाथो नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ ९ ॥

vinā veṅkaṭeśaṁ na nātho nāthaḥ
sadā veṅkaṭeśaṁ smarāmi smarāmi
hare veṅkaṭeśa prasīda prasīda
priyaṁ veṅkaṭeśa prayaccha prayaccha || 9 ||


अहं दूरतस्ते पदाम्भोजयुग्म
प्रणामेच्छयाऽगत्य सेवां करोमि
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ १० ॥

ahaṁ dūrataste padāmbhojayugma
praṇāmecchayā'gatya sevāṁ karomi
sakṛtsevayā nityasevāphalaṁ tvaṁ
prayaccha prayaccha prabho veṅkaṭeśa || 10 ||


अज्ञानिना मया दोशान्
अशेषान्विहितान् हरे
क्षमस्व त्वं क्षमस्व त्वं
शेषशैल शिखामणे ॥ ११ ॥

ajñāninā mayā dośān
aśeṣānvihitān hare
kṣamasva tvaṁ kṣamasva tvaṁ
śeṣaśaila śikhāmaṇe || 11 ||


॥ इति श्री वेङ्कटेश्वर स्तोत्रम् ॥
|| iti śrī veṅkaṭeśvara stotram ||



॥ श्री वेङ्कटेश्वर प्रपत्ति ॥
|| śrī veṅkaṭeśvara prapatti ||


ईशानां जगतोऽस्य वेङ्कटपतेः विष्णोः परां प्रेयसीं
तद्वक्षस्थल नित्य वासरसिकां तत्क्षान्ति संवर्धिनीं
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरं ॥ १ ॥

īśānāṁ jagato'sya veṅkaṭapateḥ viṣṇoḥ parāṁ preyasīṁ
tadvakṣasthala nitya vāsarasikāṁ tatkṣānti saṁvardhinīṁ
padmālaṅkṛtapāṇipallavayugāṁ padmāsanasthāṁ śriyaṁ
vātsalyādiguṇojjvalāṁ bhagavatīṁ vande jaganmātaraṁ || 1 ||


श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्
स्वामिन् सुशीलसुलभाश्रितपारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ २ ॥

śrīman kṛpājalanidhe kṛtasarvaloka
sarvajña śakta natavatsala sarvaśeṣin
svāmin suśīlasulabhāśritapārijāta
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 2 ||


आनुपुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ३ ॥

ānūpurārpitasujātasugandhipuṣpa
saurabhyasaurabhakarau samasanniveśau
saumyau sadā'nubhavane'pi navānubhāvyau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 3 ||


सद्योविकासिसमुदित्वरसान्द्रराग
सौरभ्यनिर्भरसरोरुहसाम्यवार्तां
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ४ ॥

sadyovikāsisamuditvarasāndrarāga
saurabhyanirbharasaroruhasāmyavārtāṁ
samyakṣu sāhasapadeṣu vilekhayantau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 4 ||


रेखामयध्वजसुधाकलशातपत्र
वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः
भव्यैरलङ्कृततलौ परतत्व चिन्हैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ५ ॥

rekhāmayadhvajasudhākalaśātapatra
vajrāṅkuśāmburuhakalpakaśaṅkhacakraiḥ
bhavyairalaṅkṛtatalau paratatva cinhaiḥ
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 5 ||


ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ
उद्यन्नखांशुभिरुदस्तशशङ्कभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ६ ॥

tāmrodaradyutiparājitapadmarāgau
bāhyairmahobhirabhibhūtamahendranīlau
udyannakhāṁśubhirudastaśaśaṅkabhāsau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 6 ||


सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ
कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ७ ॥

sapremabhīti kamalākarapallavābhyāṁ
saṁvāhane'pi sapadi klamamādadhānau
kāntāvavāṅgmanasagocarasaukumāryau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 7 ||


लक्ष्मीमहीतदनुरूपनिजानुभाव
नीलादिदिव्यमहिषीकरपल्लवानां
आरुण्यसङ्क्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ८ ॥

lakṣmīmahītadanurūpanijānubhāva
nīlādidivyamahiṣīkarapallavānāṁ
āruṇyasaṅkramaṇataḥ kila sāndrarāgau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 8 ||


नित्यान्नमद्विधिशिवादिकिरीटकोटि
प्रत्युप्त दीप्त नवरत्न महःप्ररोहैः
नीराजना विधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ९ ॥

nityānnamadvidhiśivādikirīṭakoṭi
pratyupta dīpta navaratna mahaḥprarohaiḥ
nīrājanā vidhimudāramupādadhānau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 9 ||


विष्णोः पदे परम इत्युतिदप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाऽप्यपातौ
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १० ॥

viṣṇoḥ pade parama ityutidapraśaṁsau
yau madhva utsa iti bhogyatayā'pyapātau
bhūyastatheti tava pāṇitalapradiṣṭau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 10 ||


पार्थाय तत्सदृश सारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति
भूयोऽपि मह्यमिहतौ करदर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ११ ॥

pārthāya tatsadṛśa sārathinā tvayaiva
yau darśitau svacaraṇau śaraṇaṁ vrajeti
bhūyo'pi mahyamihatau karadarśitau te
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 11 ||


मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्री वेङ्कटाद्रिशिखरे शिरसि श्रुतीनां
चित्तेऽप्यनन्यमनसां सममाहितौते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १२ ॥

manmūrdhni kāliyaphaṇe vikaṭāṭavīṣu
śrī veṅkaṭādriśikhare śirasi śrutīnāṁ
citte'pyananyamanasāṁ samamāhitaute
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 12 ||


अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्री वेङ्कटाद्रि शिखराभरणायमानौ
आनन्दिताकिल मनो नयनौ तवैतौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १३ ॥

amlānahṛṣyadavanītalakīrṇapuṣpau
śrī veṅkaṭādri śikharābharaṇāyamānau
ānanditākila mano nayanau tavaitau
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 13 ||


प्रायः प्रपन्न जनता प्रथमावगाह्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ
प्राप्तौपरस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १४ ॥

prāyaḥ prapanna janatā prathamāvagāhyau
mātusstanāviva śiśoramṛtāyamānau
prāptauparasparatulāmatulāntarau te
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 14 ||


सत्वोत्तरैस्सतत सेव्यपदाम्बुजेन
संसारतारकदयार्द्र दृगंचलेन
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १५ ॥

satvottaraissatata sevyapadāmbujena
saṁsāratārakadayārdra dṛgaṁcalena
saumyopayantṛmuninā mama darśitau te
śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye || 15 ||


श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्य त्वयि स्वयमुपेयतयास्फुरन्त्या
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ १६ ॥

śrīśa śriyā ghaṭikayā tvadupāyabhāve
prāpya tvayi svayamupeyatayāsphurantyā
nityāśritāya niravadyaguṇāya tubhyaṁ
syāṁ kiṅkaro vṛṣagirīśa na jātu mahyam || 16 ||


॥ इति श्री वेङ्कटेश्वर प्रपत्ति ॥
|| iti śrī veṅkaṭeśvara prapatti ||



॥ श्री वेङ्कटेश्वर मङ्गलाशासनम् ॥
|| śrī veṅkaṭeśvara maṅgalāśāsanam ||


श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनां
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥

śriyaḥ kāntāya kalyāṇa nidhaye nidhaye'rthināṁ
śrīveṅkaṭanivāsāya śrīnivāsāya maṅgalam || 1 ||


लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रमचक्षुषे
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥

lakṣmī savibhramāloka subhrū vibhramacakṣuṣe
cakṣuṣe sarvalokānāṁ veṅkaṭeśāya maṅgalam || 2 ||


श्री वेङ्कटाद्रि शृङ्गाङ्ग्र मङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥

śrī veṅkaṭādri śṛṅgāṅgra maṅgalābharaṇāṅghraye
maṅgalānāṁ nivāsāya veṅkaṭeśāya maṅgalam || 3 ||


सर्वावयसौन्दर्य संपदा सर्वचेतसां
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥

sarvāvayasaundarya saṁpadā sarvacetasāṁ
sadā sammohanāyāstu veṅkaṭeśāya maṅgalam || 4 ||


नित्याय निरवद्याय सत्यानन्दचिदात्मने
सर्वान्तरात्मने श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥

nityāya niravadyāya satyānandacidātmane
sarvāntarātmane śrīmad veṅkaṭeśāya maṅgalam || 5 ||


स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥

svatassarvavide sarva śaktaye sarvaśeṣiṇe
sulabhāya suśīlāya veṅkaṭeśāya maṅgalam || 6 ||


परस्मै ब्रह्मणे पूर्णकामाय परमात्मने
प्रयुंजे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥

parasmai brahmaṇe pūrṇakāmāya paramātmane
prayuṁje paratattvāya veṅkaṭeśāya maṅgalam || 7 ||


आकाल तत्त्वमश्रान्तं आत्मनां अनुपश्यतां
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥

ākāla tattvamaśrāntaṁ ātmanāṁ anupaśyatāṁ
atṛptyamṛtarūpāya veṅkaṭeśāya maṅgalam || 8 ||


प्रायस्सवचरणौ पुंसां शरण्यत्वेन पाणिना
कृपयाऽऽदिशते श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥

prāyassavacaraṇau puṁsāṁ śaraṇyatvena pāṇinā
kṛpayā''diśate śrīmad veṅkaṭeśāya maṅgalam || 9 ||


दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः
अपांगैः सिंचते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥

dayāmṛta taraṅgiṇyāstaraṅgairiva śītalaiḥ
apāṁgaiḥ siṁcate viśvaṁ veṅkaṭeśāya maṅgalam || 10 ||


स्रग्भूषाम्बरहेतीनां सुषमावह मूर्तये
सर्वार्ती शमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥

sragbhūṣāmbarahetīnāṁ suṣamāvaha mūrtaye
sarvārtī śamanāyāstu veṅkaṭeśāya maṅgalam || 11 ||


श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥

śrīvaikuṇṭhaviraktāya svāmipuṣkariṇītaṭe
ramayā ramamāṇāya veṅkaṭeśāya maṅgalam || 12 ||


श्रीमद्सुन्दरजामातृमुनि मानसवासिने
सर्वलोक निवासाय श्रीनिवासाय मङ्गलम् ॥ १३ ॥

śrīmadsundarajāmātṛmuni mānasavāsine
sarvaloka nivāsāya śrīnivāsāya maṅgalam || 13 ||


मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४ ॥

maṅgalāśāsanaparairmadācārya purogamaiḥ
sarvaiśca pūrvairācāryaiḥ satkṛtāyāstu maṅgalam || 14 ||


॥ इति श्री वेङ्कटेश्वर मङ्गलाशासनम् ॥
|| iti śrī veṅkaṭeśvara maṅgalāśāsanam ||



॥ ॐ तत् सत् ॥
|| om tat sat ||




No comments: