Monday, April 30, 2007

Sri Visnu Sahasranama Stotram

॥ श्रीविष्णुसहस्रनामस्तोत्रम् ॥
|| śrīviṣṇusahasranāmastotram ||



शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥

śuklāṁbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyet sarvavighnopaśāntaye || 1 ||


यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥

yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṁ nighnanti satataṁ viṣvaksenaṁ tamāśraye || 2 ||


व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३ ॥

vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautramakalmaṣam |
parāśarātmajaṁ vande śukatātaṁ taponidhim || 3 ||


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४ ॥

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave |
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ || 4 ||


अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५ ॥

avikārāya śuddhāya nityāya paramātmane |
sadaikarūparūpāya viṣṇave sarvajiṣṇave || 5 ||


यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥

yasya smaraṇamātreṇa janmasaṁsārabandhanāt |
vimucyate namastasmai viṣṇave prabhaviṣṇave || 6 ||


ॐ नमो विष्णवे प्रभविष्णवे ।
om namo viṣṇave prabhaviṣṇave |

श्रीवैशम्पायन उवाच ---
śrīvaiśampāyana uvāca ---

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७ ॥

śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarevābhyabhāṣata || 7 ||


युधिष्ठिर उवाच ---
yudhiṣṭhira uvāca ---

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८ ॥

kimekaṁ daivataṁ loke kiṁ vāpyekaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||


को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९ ॥

ko dharmaḥ sarvadharmāṇāṁ bhavataḥ paramo mataḥ |
kiṁ japanmucyate janturjanmasaṁsārabandhanāt || 9 ||


भीष्म उवाच ---
bhīṣma uvāca ---

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १० ॥

jagatprabhuṁ devadevamanantaṁ puruṣottamam |
stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ || 10 ||


तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११ ॥

tameva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyan stuvan namasyaṁśca yajamānastameva ca || 11 ||


अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखादिगो भवेत् ॥ १२ ॥

anādinidhanaṁ viṣṇuṁ sarvalokamaheśvaram |
lokādhyakṣaṁ stuvannityaṁ sarvaduḥkhādigo bhavet || 12 ||


ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३ ॥

brahmaṇyaṁ sarvadharmajñaṁ lokānāṁ kīrtivardhanam |
lokanāthaṁ mahadbhūtaṁ sarvabhūtabhavodbhavam || 13 ||


एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्दरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४ ॥

eṣa me sarvadharmāṇāṁ dharmo'dhikatamo mataḥ |
yadbhaktyā puṇdarīkākṣaṁ stavairarcennaraḥ sadā || 14 ||


परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५ ॥

paramaṁ yo mahattejaḥ paramaṁ yo mahattapaḥ |
paramaṁ yo mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||


पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १६ ॥

pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam |
daivataṁ devatānāṁ ca bhūtānāṁ yo'vyayaḥ pitā || 16 ||


यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७ ॥

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame |
yasmiṁśca pralayaṁ yānti punareva yugakṣaye || 17 ||


तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १८ ॥

tasya lokapradhānasya jagannāthasya bhūpate |
viṣṇornāmasahasraṁ me śṛṇu pāpabhayāpaham || 18 ||


यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९ ॥

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye || 19 ||


ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २० ॥

ṛṣirnāmnāṁ sahasrasya vedavyāso mahāmuniḥ |
chando'nuṣṭup tathā devo bhagavān devakīsutaḥ || 20 ||


अमृतांशुद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१ ॥

amṛtāṁśudbhavo bījaṁ śaktirdevakinandanaḥ |
trisāmā hṛdayaṁ tasya śāntyarthe viniyojyate || 21 ||


विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥

viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ maheśvaram |
anekarūpa daityāntaṁ namāmi puruṣottamaṁ || 22 ||



॥ पूर्वन्यासः ॥
|| pūrvanyāsaḥ ||


श्रीवेदव्यास उवाच --
śrīvedavyāsa uvāca --

ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ॥
om asya śrīviṣṇordivyasahasranāmastotramahāmantrasya ||

श्री वेदव्यासो भगवान् ऋशिः ।
śrī vedavyāso bhagavān ṛśiḥ |
अनुष्टुप् छन्दः ।
anuṣṭup chandaḥ |
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā |
अमृतांशूद्भवो भानुरिति बीजम् ।
amṛtāṁśūdbhavo bhānuriti bījam |
देवकीनन्दनः स्रष्टेति शक्तिः ।
devakīnandanaḥ sraṣṭeti śaktiḥ |
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ |
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
śaṅkhabhṛnnandakī cakrīti kīlakam |
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
śārṅgadhanvā gadādhara ityastram |
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
rathāṅgapāṇirakṣobhya iti netram |
त्रिसामा सामगः सामेति कवचम् ।
trisāmā sāmagaḥ sāmeti kavacam |
आनन्दं परब्रह्मेति योनिः ।
ānandaṁ parabrahmeti yoniḥ |
ऋतुः सुदर्शनः काल इति दिग्बन्धः ।
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ |
श्रीविश्वरूप इति ध्यानम् ।
śrīviśvarūpa iti dhyānam |
श्रीमहाविष्णुप्रीत्यर्थं सहस्रनामजपे विनियोगः ॥
śrīmahāviṣṇuprītyarthaṁ sahasranāmajape viniyogaḥ ||


॥ अथ न्यासः ॥
|| atha nyāsaḥ ||


ॐ शिरसि वेदव्यासऋशये नमः ।
om śirasi vedavyāsaṛśaye namaḥ |

मुखे अनुष्टुप्छन्दसे नमः ।
mukhe anuṣṭupchandase namaḥ |

हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।
hṛdi śrīkṛṣṇaparamātmadevatāyai namaḥ |

गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः।
guhye amṛtāṁśūdbhavo bhānuriti bījāya namaḥ |

पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।
pādayordevakīnandanaḥ sraṣṭeti śaktaye namaḥ |

सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।
sarvāṅge śaṅkhabhṛnnandakī cakrīti kīlakāya namaḥ |

करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ।
karasaṁpūṭe mama śrīkṛṣṇaprītyarthe jape viniyogāya namaḥ |

इति ऋषयादिन्यासः ॥
iti ṛṣayādinyāsaḥ ||


॥ अथ करन्यासः ॥
|| atha karanyāsaḥ ||


ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाब्यां नमः ।
om viśvaṁ viṣṇurvaṣaṭkāra ityaṅguṣṭhābyāṁ namaḥ |

अमृताम्शूद्भवो भानुरिति तर्जनीभ्यां नमः ।
amṛtāmśūdbhavo bhānuriti tarjanībhyāṁ namaḥ |

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
brahmaṇyo brahmakṛdbrahmeti madhyamābhyāṁ namaḥ |

सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
suvarṇabindurakṣobhya ityanāmikābhyāṁ namaḥ |

निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
nimiṣo'nimiṣaḥ sragvīti kaniṣṭhikābhyāṁ namaḥ |

रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
rathāṅgapāṇirakṣobhya iti karatalakarapṛṣṭhābhyāṁ namaḥ |

इति करन्यासः ॥
iti karanyāsaḥ ||


<॥ अथ षडङ्गन्यासः ॥
|| atha ṣaḍaṅganyāsaḥ ||


ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।
om viśvaṁ viṣṇurvaṣaṭkāra iti hṛdayāya namaḥ |

अमृताम्शूद्भवो भानुरिति शिरसे नमः ।
amṛtāmśūdbhavo bhānuriti śirase namaḥ |

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै नमः ।
brahmaṇyo brahmakṛdbrahmeti śikhāyai namaḥ |

सुवर्णबिन्दुरक्षोभ्य इति कवचाय नमः ।
suvarṇabindurakṣobhya iti kavacāya namaḥ |

निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय नमः ।
nimiṣo'nimiṣaḥ sragvīti netratrayāya namaḥ |

रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय नमः ।
rathāṅgapāṇirakṣobhya ityastrāya namaḥ |

इति षडङ्गन्यासः ॥
iti ṣaḍaṅganyāsaḥ ||

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः ।

śrīkṛṣṇaprītyarthe viṣṇordivyasahasranāmajapamahaṁ
kariṣye iti saṅkalpaḥ |



॥ अथ ध्यानम् ॥
|| atha dhyānam ||


क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाक्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्शः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १ ॥

kṣīrodhanvatpradeśe śucimaṇivilasatsaikatermauktikānāṁ
mālāklṛptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varśaḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||


भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २ ॥

bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre
karṇāvāśaḥ śiro dyaurmukhamapi dahano yasya vāsteyamabdhiḥ |
antaḥsthaṁ yasya viśvaṁ suranarakhagagobhogigandharvadaityaiḥ
citraṁ raṁramyate taṁ tribhuvana vapuṣaṁ viṣṇumīśaṁ namāmi || 2 ||


ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३ ॥

om śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ sureśaṁ
viśvādhāraṁ gaganasadṛśaṁ meghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yogibhirdhyānagamyaṁ
vande viṣṇuṁ bhavabhayaharaṁ sarvalokaikanātham || 3 ||


मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्दरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४ ॥

meghaśyāmaṁ pītakauśeyavāsaṁ
śrīvatsāṅkaṁ kaustubhodbhāsitāṅgam |
puṇyopetaṁ puṇdarīkāyatākṣaṁ
viṣṇuṁ vande sarvalokaikanātham || 4 ||


नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५ ॥

namaḥ samastabhūtānāmādibhūtāya bhūbhṛte |
anekarūparūpāya viṣṇave prabhaviṣṇave || 5 ||


सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुर्जम् ॥ ६ ॥

saśaṅkhacakraṁ sakirīṭakuṇḍalaṁ
sapītavastraṁ sarasīruhekṣaṇam |
sahāravakṣaḥsthalakaustubhaśriyaṁ
namāmi viṣṇuṁ śirasā caturbhurjam || 6 ||


छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७ ॥

chāyāyāṁ pārijātasya hemasiṁhāsanopari
āsīnamambudaśyāmamāyatākṣamalaṁkṛtam |
candrānanaṁ caturbāhuṁ śrīvatsāṅkita vakṣasaṁ
rukmiṇī satyabhāmābhyāṁ sahitaṁ kṛṣṇamāśraye || 7 ||



॥ स्तोत्रम् ॥
|| stotram ||

॥ हरिः ॐ ॥
|| hariḥ om ||


विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥

viśvaṁ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||


पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥

pūtātmā paramātmā ca muktānāṁ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca || 2 ||


योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥

yogo yogavidāṁ netā pradhānapuruṣeśvaraḥ |
nārasiṁhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||


सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
saṁbhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||


स्वयम्भूः शम्भुरदित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥

svayambhūḥ śambhuradityaḥ puṣkarākṣo mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||


अप्रमेयो हृशीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६ ॥

aprameyo hṛśīkeśaḥ padmanābho'maraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ || 6 ||


अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७ ॥

agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṁ maṅgalaṁ param || 7 ||


ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||


ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञ कृतिरात्मवान् ॥ ९ ॥

īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtajña kṛtirātmavān || 9 ||


सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १० ॥

sureśaḥ śaraṇaṁ śarma viśvaretāḥ prajābhavaḥ |
ahaḥ saṁvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ || 10 ||


अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११ ॥

ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogaviniḥsṛtaḥ || 11 ||


वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥

vasurvasumanāḥ satyaḥ samātmā'sammitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||


रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः ॥ १३ ॥

rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvata sthāṇurvarāroho mahātapāḥ || 13 ||


सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४ ॥

sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ || 14 ||


लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५ ॥

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā caturvyūhaścaturdaṁṣṭraścaturbhujaḥ || 15 ||


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥

bhrājiṣṇurbhojanaṁ bhoktā sahiṣṇurjagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||


उपेन्द्रो वामनः प्रंशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७ ॥

upendro vāmanaḥ praṁśuramoghaḥ śucirūrjitaḥ |
atīndraḥ saṁgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||


वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रयो महामायो महोत्साहो महाबलः ॥ १८ ॥

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndrayo mahāmāyo mahotsāho mahābalaḥ || 18 ||


महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९ ॥

mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 19 ||


महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २० ॥

maheṣvāso mahībhartā śrīnivāsaḥ satāṁ gatiḥ |
aniruddhaḥ surānando govindo govidāṁ patiḥ || 20 ||


मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥ २१ ॥

marīcirdamano haṁsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||


अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥ २२ ॥

amṛtyuḥ sarvadṛk siṁhaḥ sandhātā sandhimān sthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||


गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधिः॥ २३ ॥

gururgurutamo dhāma satyaḥ satyaparākramaḥ |
nimiṣo'nimiṣaḥ sragvī vācaspatirudāradhiḥ || 23 ||


अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥ २४ ॥

agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||


आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः॥ २५ ॥

āvartano nivṛttātmā saṁvṛtaḥ saṁpramardanaḥ |
ahaḥ saṁvartako vahniranilo dharaṇīdharaḥ || 25 ||


सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः॥ २६ ॥

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 26 ||


असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥ २७ ॥

asaṁkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |
siddhārthaḥ siddhasaṁkalpaḥ siddhidaḥ siddhisādhanaḥ || 27 ||


वृषाहि वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥ २८ ॥

vṛṣāhi vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||


सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥ २९ ॥

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||


ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥ ३० ॥

ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaro mantraścandrāṁśurbhāskaradyutiḥ || 30 ||


अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥ ३१ ॥

amṛtāṁśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṁ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||


भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥ ३२ ॥

bhūtabhavyabhavannāthaḥ pavanaḥ pāvano'nalaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||


युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥ ३३ ॥

yugādikṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 33 ||


इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥ ३४ ॥

iṣṭo'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 34 ||


अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṁnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||


स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वसुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६ ॥

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vasudevo bṛhadbhānurādidevaḥ purandaraḥ || 36 ||


अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७ ॥

aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||


पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥

padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 38 ||


अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥

atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ || 39 ||


विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४० ॥

vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ || 40 ||


उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥

udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṁ kāraṇaṁ kartā vikartā gahano guhaḥ || 41 ||


व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२ ॥

vyavasāyo vyavasthānaḥ saṁsthānaḥ sthānado dhruvaḥ |
pararddhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 42 ||


रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३ ॥

rāmo virāmo virajo mārgo neyo nayo'nayaḥ |
vīraḥ śaktimatāṁ śreṣṭho dharmo dharmaviduttamaḥ || 43 ||


वैकुन्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४ ॥

vaikunṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 44 ||


ऋतुः सुदर्शणः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥

ṛtuḥ sudarśaṇaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṁvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 45 ||


विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६ ॥

vistāraḥ sthāvarasthāṇuḥ pramāṇaṁ bījamavyayam |
artho'nartho mahākośo mahābhogo mahādhanaḥ || 46 ||


अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७ ॥

anirviṇṇaḥ sthaviṣṭho'bhūrdharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ || 47 ||


यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥

yajña ijyo mahejyaśca kratuḥ satraṁ satāṁ gatiḥ |
sarvadarśī vimuktātmā sarvajño jñānamuttamam || 48 ||


सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīrabāhurvidāraṇaḥ || 49 ||


स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||


धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram |
avijñātā sahasrāṁśurvidhātā kṛtalakṣaṇaḥ || 51 ||


गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२ ॥

gabhastinemiḥ sattvasthaḥ siṁho bhūtamaheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ || 52 ||


उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३ ॥

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ || 53 ||


सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः ॥ ५४ ॥

somapo'mṛtapaḥ somaḥ purujitpurusattamaḥ |
vinayo jayaḥ satyasaṁdho dāśārhaḥ sāttvatāṁpatiḥ || 54 ||


जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५ ॥

jīvo vinayitā sākṣī mukundo'mitavikramaḥ |
ambhonidhiranantātmā mahodadhiśayo'ntakaḥ || 55 ||


अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando nandano nandaḥ satyadharmā trivikramaḥ || 56 ||


महर्षिः कमिलाचार्यः कृत्ज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७ ॥

maharṣiḥ kamilācāryaḥ kṛtjño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 57 ||


महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८ ॥

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakragadādharaḥ || 58 ||


वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनः ॥ ५९ ॥

vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ saṁkarṣaṇo'cyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanaḥ || 59 ||


भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६० ॥

bhagavān bhagahā''nandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||


सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥

sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ || 61 ||


त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥

trisāmā sāmagaḥ sāma nirvāṇaṁ bheṣajaṁ bhiṣak |
saṁnyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam || 62 ||


शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ || 63 ||


अनिर्वर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४ ॥

anirvartī nivṛttātmā saṁkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁvaraḥ || 64 ||


श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५ ॥

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāllokatrayāśrayaḥ || 65 ||


स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥

svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā'vidheyātmā satkīrtiśchinnasaṁśayaḥ || 66 ||


उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ || 67 ||


अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८ ॥

arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho'pratirathaḥ pradyumno'mitavikramaḥ || 68 ||


कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९ ॥

kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||


कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७० ॥

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ || 70 ||


ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१ ॥

brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ || 71 ||


महाक्रमो महाकर्मा महातेजो महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥

mahākramo mahākarmā mahātejo mahoragaḥ |
mahākraturmahāyajvā mahāyajño mahāhaviḥ || 72 ||


स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥

stavyaḥ stavapriyaḥ stotraṁ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||


मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥

manojavastīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||


सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||


भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्ढरोऽथापराजितः ॥ ७६ ॥

bhūtāvāso vāsudevaḥ sarvāsunilayo'nalaḥ |
darpahā darpado dṛpto durḍharo'thāparājitaḥ || 76 ||


विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||


एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥

eko naikaḥ savaḥ kaḥ kiṁ yat tatpadamanuttamam |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 78 ||


सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९ ॥

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ || 79 ||


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८० ॥

amānī mānado mānyo lokasvāmī trilokadhṛk |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||


तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१ ॥

tejovṛṣo dyutidharaḥ sarvaśastrabhṛtāṁ varaḥ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||


चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥

caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |
caturātmā caturbhāvaścaturvedavidekapāt || 82 ||


समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥

samāvarto'nivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 83 ||


शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||


उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||


सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥

suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ |
mahāhrado mahāgarto mahābhūto mahānidhiḥ || 86 ||


कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ |
amṛtāṁśo'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ || 87 ||


सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८ ॥

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodho'dumbaro'śvatthaścāṇūrāndhraniṣūdanaḥ || 88 ||


सहस्रर्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनधोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥

sahasrarciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranadho'cintyo bhayakṛdbhayanāśanaḥ || 89 ||


अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥

aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṁśo vaṁśavardhanaḥ || 90 ||


भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥

bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ || 91 ||


धनुर्धरो धर्नुवेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२ ॥

dhanurdharo dharnuvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā'niyamo'yamaḥ || 92 ||


सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३ ॥

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārho'rhaḥ priyakṛt prītivardhanaḥ || 93 ||


विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४ ॥

vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 94 ||


अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५ ॥

ananto hutabhugbhoktā sukhado naikajo'grajaḥ |
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutaḥ || 95 ||


सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६ ॥

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ || 96 ||


अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७ ॥

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||


अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्धत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८ ॥

akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṁvaraḥ |
viddhattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||


उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९ ॥

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||


अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥

anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ |
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||


अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१ ॥

anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ || 101 ||


आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥

ādhāranilayo'dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||


प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३ ॥

pramāṇaṁ prāṇanilayaḥ prāṇabhṛtprāṇajīvanaḥ |
tattvaṁ tattvavidekātmā janmamṛtyujarātigaḥ || 103 ||


भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥

bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ |
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ || 104 ||


यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५ ॥

yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ |
yajñāntakṛd yajñaguhyamannamannāda eva ca || 105 ||


आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥

ātmayoniḥ svayaṁjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||


शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥
सर्वप्रहरणायुधः ॐ नम इति ।

śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||
sarvapraharaṇāyudhaḥ om nama iti |


वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८ ॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇo viṣṇurvāsudevo'bhirakṣatu || 108 ||
śrī vāsudevo'bhirakṣatu om nama iti |



॥ उत्तरन्यासः ॥
|| uttaranyāsaḥ ||


भीष्म उवाच --
bhīṣma uvāca --

इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १ ॥

itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśeṣeṇa prakīrtitam || 1 ||


य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः ॥ २ ॥

ya idaṁ śṛṇuyānnityaṁ yaścāpi parikīrtayet |
nāśubhaṁ prāpnuyātkiṁcitso'mutreha ca mānavaḥ || 2 ||


वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३ ॥

vedāntago brāhmaṇaḥ syātkṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt || 3 ||


धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४ ॥

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyātkāmī prajārthī prāpnuyātprajām || 4 ||


भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५ ॥

bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ |
sahasraṁ vāsudevasya nāmnāmetatprakīrtayet || 5 ||


यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६ ॥

yaśaḥ prāpnoti vipulaṁ jñātiprādhānyameva ca |
acalāṁ śriyamāpnoti śreyaḥ prāpnotyanuttamam || 6 ||


न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७ ॥

na bhayaṁ kvacidāpnoti vīryaṁ tejaśca vindati |
bhavatyarogo dyutimānbalarūpaguṇānvitaḥ || 7 ||


रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८ ॥

rogārto mucyate rogādbaddho mucyeta bandhanāt |
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||


दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९ ॥

durgāṇyatitaratyāśu puruṣaḥ puruṣottamam |
stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ || 9 ||


वासुदेवाश्रये मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १० ॥

vāsudevāśraye martyo vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||


न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११ ॥

na vāsudevabhaktānāmaśubhaṁ vidyate kvacit |
janmamṛtyujarāvyādhibhayaṁ naivopajāyate || 11 ||


इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२ ॥

imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ || 12 ||


न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३ ॥

na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ |
bhavanti kṛta puṇyānāṁ bhaktānāṁ puruṣottame || 13 ||


द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४ ॥

dyauḥ sacandrārkanakṣatrā khaṁ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||


सुसुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५ ॥

susurāsuragandharvaṁ sayakṣoragarākṣasam |
jagadvaśe vartatedaṁ kṛṣṇasya sacarācaram || 15 ||


इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६ ॥

indriyāṇi mano buddhiḥ sattvaṁ tejo balaṁ dhṛtiḥ |
vāsudevātmakānyāhuḥ kṣetraṁ kṣetrajña eva ca || 16 ||


सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७ ॥

sarvāgamānāmācāraḥ prathamaṁ parikalpate |
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ || 17 ||


ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८ ॥

ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇodbhavam || 18 ||


योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्व जनार्दनात् ॥ १९ ॥

yogo jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpādi karma ca |
vedāḥ śāstrāṇi vijñānametatsarva janārdanāt || 19 ||


एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २० ॥

eko viṣṇurmahadbhūtaṁ pṛthagbhūtānyanekaśaḥ |
trīṁllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||


इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१ ॥

imaṁ stavaṁ bhagavato viṣṇorvyāsena kīrtitam |
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca || 21 ||


विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२ ॥
न ते यान्ति पराभवम् ॐ नम इति ।

viśveśvaramajaṁ devaṁ jagataḥ prabhumavyayam |
bhajanti ye puṣkarākṣaṁ na te yānti parābhavam || 22 ||
na te yānti parābhavam om nama iti |


अर्जुन उवाच --
arjuna uvāca --

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३ ॥

padmapatraviśālākṣa padmanābha surottama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||


श्रीभगवानुवाच --
śrībhagavānuvāca --

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४ ॥

yo māṁ nāmasahasreṇa stotumicchati pāṇḍava |
soha'mekena ślokena stuta eva na saṁśayaḥ || 24 ||


व्यास उवाच --
vyāsa uvāca --

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५ ॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति ।

vāsanādvāsudevasya vāsitaṁ bhuvanatrayam |
sarvabhūtanivāso'si vāsudeva namo'stu te || 25 ||
śrī vāsudeva namo'stuta om nama iti |


पार्वत्युवाच --
pārvatyuvāca --

केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६ ॥

kenopāyena laghunā viṣṇornāmasahasrakam |
paṭhyate paṇḍitairnityaṁ śrotumicchāmyahaṁ prabho || 26 ||


ईश्वर उवाच --
īśvara uvāca --

श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥२७ ॥
श्रीरामनाम वरानन ॐ नम इति ।

śrīrāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṁ rāma nāma varānane ||27 ||
śrīrāmanāma varānana om nama iti |


ब्रह्मोवाच --
brahmovāca --

नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः ॥ २८ ॥
सहस्रकोटि युगधारिणे ॐ नम इति ।

namo'stvanantāya sahasramūrtaye
sahasrapādakṣiśirorubāhave |
sahasranāmne puruṣāya śāśvate
sahasrakoṭi yugadhāriṇe namaḥ || 28 ||
sahasrakoṭi yugadhāriṇe om nama iti |


सञ्जय उवाच --
sañjaya uvāca --

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९ ॥

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 29 ||


श्रीभगवानुवाच --
śrībhagavānuvāca --

अनन्यश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३० ॥

ananyaścintayanto māṁ ye janāḥ paryupāsate |
teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmyaham || 30 ||


परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ३१ ॥

paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām |
dharmasaṁsthāpanārthāya saṁbhavāmi yuge yuge || 31 ||


आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु ॥ ३२ ॥

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ |
saṁkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhino bhavantu || 32 ||


कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३ ॥

kāyena vācā manaseṁdriyairvā buddhyātmanā vā prakṛtisvabhāvāt |
karomi yadyat sakalaṁ parasmai nārāyaṇāyeti samarpayāmi || 33 ||


॥ इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं संपूर्णम् ॥
|| iti śrīviṣṇordivyasahasranāmastotraṁ saṁpūrṇam ||


॥ ॐ तत् सत् ॥
|| om tat sat ||




1 comment:

Selvaraj said...

Thank you for your wonderful service. I need a help: I want word-for-word translation of the prologue and conclusion section of Vishnu Sahasra nama. Could you please let me know the link from where I can get? Thank you.