Sunday, June 3, 2007

Sri Gayatri Sahasranama Stotram

॥ श्रीगायत्रीसहस्रनामस्तोत्रम् ॥
śrīgāyatrīsahasranāmastotram

(देवी भागवतांतर्गत)
(devī bhāgavatāṁtargata)
(from Devī Bhāgavatām)



नारद उवाच -
nārada uvāca -

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥

bhagavansarvadharmajña sarvaśāstraviśārada
śrutismṛtipurāṇānāṁ rahasyaṁ tvanmukhācchrutam 1


सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २ ॥

sarvapāpaharaṁ deva yena vidyā pravartate
kena vā brahmavijñānaṁ kiṁ nu vā mokṣasādhanam 2


ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥

brāhmaṇānāṁ gatiḥ kena kena vā mṛtyu nāśanam
aihikāmuṣmikaphalaṁ kena vā padmalocana 3


वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।
श्रीनारायण उवाच -
साधु साधु महाप्रज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ ४ ॥

vaktumarhasyaśeṣeṇa sarve nikhilamāditaḥ
śrīnārāyaṇa uvāca -
sādhu sādhu mahāprajña samyak pṛṣṭaṁ tvayā'nagha 4


शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥

śṛṇu vakṣyāmi yatnena gāyatryaṣṭasahasrakam
nāmnāṁ śubhānāṁ divyānāṁ sarvapāpavināśanam 5


सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥

sṛṣṭyādau yadbhagavatā pūrve proktaṁ bravīmi te
aṣṭottarasahasrasya ṛṣirbrahmā prakīrtitaḥ 6


छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥

chando'nuṣṭuptathā devī gāyatrīṁ devatā smṛtā
halobījāni tasyaiva svarāḥ śaktaya īritāḥ 7


अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥

aṅganyāsakaranyāsāvucyete mātṛkākṣaraiḥ
atha dhyānaṁ pravakṣyāmi sādhakānāṁ hitāya vai 8


ध्यानम् -
dhyānam -

रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनेत्रोज्ज्वलां रक्तां
रक्तवनस्रजं मणिगमैर्युक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी
च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९ ॥

raktaśvetahiraṇyanīladhavalairyuktā trineetrojjvalāṁ raktāṁ
raktavanasrajaṁ maṇigamairyuktāṁ kumārīmimām
gāyatrīṁ kamalāsanāṁ karatalavyānaddhakuṇḍāmbujāṁ padmākṣī
ca varasrajaṁ ca dadhatīṁ haṁsādhirūḍhāṁ bhaje 9


अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १० ॥

acintyalakṣaṇāvyaktāpyarthamātṛmaheśvarī
amṛtārṇavamadhyasthāpyajitā cāparājitā 10


अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।
अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११ ॥

aṇimādiguṇādhārāpyarkamaṇḍalasaṁsthitā
ajarājāparādharmā akṣasūtradharādharā 11


अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥

akārādikṣakārāntāpyariṣaḍvargabhedinī
añjanādripratīkāśāpyañjanādrinivāsinī 12


अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३ ॥

aditiścājapāvidyāpyaravindanibhekṣaṇā
antarbahiḥsthitāvidyādhvaṁsinī cāntarātmikā 13


अजा चाजमुखावासाप्यरविन्दनिभानना ।
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥

ajā cājamukhāvāsāpyaravindanibhānanā
ardhamātrārthadānajñāpyarimaṇḍalamardinī 14


असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५ ॥

asuraghnī hyamāvāsyāpyalakṣmīghnyantyajārcitā
ādilakṣmīścādiśaktirākṛtiścāyatānanā 15


आदित्यपदवीचाराप्यादित्यपरिसेविता ।
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥

ādityapadavīcārāpyādityaparisevitā
ācāryāvartanācārāpyādimūrtinivāsinī 16


आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७ ॥

āgneyī cāmarī cādyā cārādhyā cāsanasthitā
ādhāranilayādhārā cākāśāntanivāsinī 17


आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।
आदित्यामण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥

ādyākṣarasamāyuktā cāntarākāśarūpiṇī
ādityāmaṇḍalagatā cāntaradhvāntanāśinī 18


इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९ ॥

indirā ceṣṭadā ceṣṭā cendīvaranibhekṣaṇā
irāvatī cendrapadā cendrāṇī cendurūpiṇī 19


इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी ।
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ २० ॥

ikṣukodaṇḍasaṁyuktā ceṣusaṁdhānakāriṇī
indranīlasamākārā ceḍāpiṅgalarūpiṇī 20


इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता ।
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥

indrākṣīceśvarī devī cehātrayavivarjitā
umā coṣā hyuḍunibhā urvārukaphalānanā 21


उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥

uḍuprabhā coḍumatī hyuḍupā hyuḍumadhyagā
ūrdhvā cāpyūrdhvakeśī cāpyūrdhvādhogatibhedinī 22


ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ २३ ॥

ūrdhvabāhupriyā cormimālāvāggranthadāyinī
ṛtaṁ carṣirṛtumatī ṛṣidevanamaskṛtā 23


ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥

ṛgvedā ṛṇahartrī ca ṛṣimaṇḍalacāriṇī
ṛddhidā ṛjumārgasthā ṛjudharmā ṛtupradā 24


ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५ ॥

ṛgvedanilayā ṛjvī luptadharmapravartinī
lūtārivarasambhūtā lūtādiviṣahāriṇī 25


एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६ ॥

ekākṣarā caikamātrā caikā caikaikaniṣṭhitā
aindrī hyairāvatārūḍhā caihikāmuṣmikapradā 26


ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥

oṁkārā hyoṣadhī cotā cotaprotanivāsinī
aurvā hyauṣadhasampannā aupāsanaphalapradā 27


अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।
कात्यायनी कालरात्रीः कामाक्षी कामसुन्दरी ॥ २८ ॥

aṇḍamadhyasthitā devī cāḥkāramanurūpiṇī
kātyāyanī kālarātrīḥ kāmākṣī kāmasundarī 28


कमला कामिनी कान्ता कामदा कालकण्ठिनी ।
करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥

kamalā kāminī kāntā kāmadā kālakaṇṭhinī
karikumbhastanabharā karavīrasuvāsinī 29


कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।
कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥

kalyāṇī kuṇḍalavatī kurukṣetranivāsinī
kuruvindadalākārā kuṇḍalī kumudālayā 30


कालजिह्वा करालास्या कालिका कालरूपिणी ।
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥

kālajihvā karālāsyā kālikā kālarūpiṇī
kamanīyaguṇā kāntiḥ kalādhārā kumudvatī 31


कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।
कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया ॥ ३२ ॥

kauśikī kamalākārā kāmacāraprabhañjinī
kaumārī karuṇāpāṅgī kakubantā karipriyā 32


केसरी केशवनुता कदम्बकुसुमप्रिया ।
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ ३३ ॥

kesarī keśavanutā kadambakusumapriyā
kālindī kālikā kāñcī kalaśodbhavasaṁstutā 33


काममाता क्रतुमती कामरूपा कृपावती ।
कुमारी कुण्डनिलया किराती कीरवाहना ॥ ३४ ॥

kāmamātā kratumatī kāmarūpā kṛpāvatī
kumārī kuṇḍanilayā kirātī kīravāhanā 34


कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥

kaikeyī kokilālāpā ketakī kusumapriyā
kamaṇḍaludharā kālī karmanirmūlakāriṇī 35


कलहंसगतिः कक्षा कृतकौतुकमङ्गला ।
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥ ३६ ॥

kalahaṁsagatiḥ kakṣā kṛtakautukamaṅgalā
kastūrītilakā kamprā karīndragamanā kuhūḥ 36


कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥

karpūralepanā kṛṣṇā kapilā kuharāśrayā
kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā 37


खङ्गखेटकरा खर्वा खेचरी खगवाहना ।
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥

khaṅgakheṭakarā kharvā khecarī khagavāhanā
khaṭvāṅgadhāriṇī khyātā khagarājoparisthitā 38


खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ ३९ ॥

khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī
khaṇḍendutilakā gaṅgā gaṇeśaguhapūjitā 39


गायत्री गोमती गीता गान्धारी गानलोलुपा ।
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥ ४० ॥

gāyatrī gomatī gītā gāndhārī gānalolupā
gautamī gāminī gādhā gandharvāpsarasevitā 40


गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥

govindacaraṇākrāntā guṇatrayavibhāvitā
gandharvī gahvarī gotrā girīśā gahanā gamī 41


गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२ ॥

guhāvāsā guṇavatī gurupāpapraṇāśinī
gurvī guṇavatī guhyā goptavyā guṇadāyinī 42


गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ।
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥

girijā guhyamātaṅgī garuḍadhvajavallabhā
garvāpahāriṇī godā gokulasthā gadādharā 43


गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।
घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥

gokarṇanilayāsaktā guhyamaṇḍalavartinī
gharmadā ghanadā ghaṇṭā ghoradānavamardinī 44


घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी ॥ ४५ ॥

ghṛṇimantramayī ghoṣā ghanasampātadāyinī
ghaṇṭāravapriyā ghrāṇā ghṛṇisaṁtuṣṭakāriṇī 45


घनारिमण्डला घूर्णा घृताची घनवेगिनी ।
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥

ghanārimaṇḍalā ghūrṇā ghṛtācī ghanaveginī
jñānadhātumayī carcā carcitā cāruhāsinī 46


चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥

caṭulā caṇḍikā citrā citramālyavibhūṣitā
caturbhujā cārudantā cāturī caritapradā 47


चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥

cūlikā citravastrāntā candramaḥkarṇakuṇḍalā
candrahāsā cārudātrī cakorī candrahāsinī 48


चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥

candrikā candradhātrī ca caurī caurā ca caṇḍikā
cañcadvāgvādinī candracūḍā coravināśinī 49


चारुदन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता ।
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५० ॥

cārudandanaliptāṅgī cañcaccāmaravījitā
cārumadhyā cārugatiścandilā candrarūpiṇī 50


चन्द्रहोमप्रिया चार्वाचरिता चक्रबाहुका ।
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥

candrahomapriyā cārvācaritā cakrabāhukā
candramaṇḍalamadhyasthā candramaṇḍaladarpaṇā 51


चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२ ॥

cakravākastanī ceṣṭā citrā cāruvilāsinī
citsvarūpā candravatī candramāścandanapriyā 52


चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥

codayitrī ciraprajñā cātakā cāruhetukī
chatrayātā chatradharā chāyā chandaḥparicchadā 53


छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी ।
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥

chāyādevī chidranakhā channendriyavisarpiṇī
chando'nuṣṭuppratiṣṭhāntā chidropadravabhedinī 54


छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥

chedā chatreśvarī chinnā churikā chedanapriyā
jananī janmarahitā jātavedā jaganmayī 55


जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥

jāhnavī jaṭilā jetrī jarāmaraṇavarjitā
jambūdvīpavatī jvālā jayantī jalaśālinī 56


जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥

jitendriyā jitakrodhā jitāmitrā jagatpriyā
jātarūpamayī jihvā jānakī jagatī jarā 57


जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥

janitrī jahnutanayā jagattrayahitaiṣiṇī
jvālāmukhī japavatī jvaraghnī jitaviṣṭapā 58


जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्सुखी ॥ ५९ ॥

jitākrāntamayī jvālā jāgratī jvaradevatā
jvalantī jaladā jyeṣṭhā jyāghoṣāsphoṭadiṅsukhī 59


जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ ६० ॥

jambhinī jṛmbhaṇā jṛmbhā jvalanmāṇikyakuṇḍalā
jhiṁjhikā jhaṇanirghoṣā jhaṁjhāmārutaveginī 60


झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ ६१ ॥

jhallarīvādyakuśalā ñarūpā ñabhujā smṛtā
ṭaṅkabāṇasamāyuktā ṭaṅkinī ṭaṅkabhedinī 61


टङ्कीगणकृताघोषा टङ्कनीयमहोरसा ।
टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥

ṭaṅkīgaṇakṛtāghoṣā ṭaṅkanīyamahorasā
ṭaṅkārakāriṇī devī ṭhaṭhaśabdaninādinī 62


डामरी डाकिनी डिम्भा डुण्डमारैकनिर्जिता ।
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥

ḍāmarī ḍākinī ḍimbhā ḍuṇḍamāraikanirjitā
ḍāmarītantramārgasthā ḍamaḍḍamarunādinī 63


डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४ ॥

ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā
ḍhuṇḍhivighneśajananī ḍhakkāhastā ḍhilivrajā 64


नित्यज्ञाजा निरुपमा निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः ॥ ६५ ॥

nityajñājā nirupamā nirguṇā narmadā nadī
triguṇā tripadā tantrī tulasī taruṇā taruḥ 65


त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।
तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥ ६६ ॥

trivikramapadākrāntā turīyapadagāminī
taruṇādityasaṁkāśā tāmasī tuhinā turā 66


त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना ।
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ ६७ ॥

trikālajñānasampannā trivalī ca trilocanā
triśaktistripurā tuṅgā turaṅgavadanā tathā 67


तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥

timiṅgilagilā tīvrā trisrotā tāmasādinī
tantramantraviśeṣajñā tanumadhyā triviṣṭapā 68


त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥

trisandhyā tristanī toṣāsaṁsthā tālapratāpinī
tāṭaṅkinī tuṣārābhā tuhinācalavāsinī 69


तन्तुजालसमायुक्ता तारहारावलिप्रिया ।
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥

tantujālasamāyuktā tārahārāvalipriyā
tilahomapriyā tīrthā tamālakusumākṛtiḥ 70


तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता ।
तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी ॥ ७१ ॥

tārakā triyutā tanvī triśaṅkuparivāritā
talodarī tilābhūṣā tāṭaṅkapriyavādinī 71


त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा ॥ ७२ ॥

trijaṭā tittirī tṛṣṇā trividhā taruṇākṛtiḥ
taptakāñcanasaṁkāśā taptakāñcanabhūṣaṇā 72


त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥

traiyambakā trivargā ca trikālajñānadāyinī
tarpaṇā tṛptidā tṛptā tāmasī tumburustutā 73


तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः ।
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥

tārkṣyasthā triguṇākārā tribhaṅgī tanuvallariḥ
thātkārī thāravā thāntā dohinī dīnavatsalā 74


दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५ ॥

dānavāntakarī durgā durgāsuranibarhiṇī
devarītirdivārātrirdraupadī dundubhisvanā 75


देवयानी दुरावासा दारिद्रयोद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥

devayānī durāvāsā dāridrayodbhedinī divā
dāmodarapriyā dīptā digvāsā digvimohinī 76


दण्डकारण्यनिलया दण्डिनी देवपूजिता ।
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥

daṇḍakāraṇyanilayā daṇḍinī devapūjitā
devavandyā diviṣadā dveṣiṇī dānavākṛtiḥ 77


दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥

dīnānāthastutā dīkṣā daivatādisvarūpiṇī
dhātrī dhanurdharā dhenurdhāriṇī dharmacāriṇī 78


धरन्धरा धराधारा धनदा धान्यदोहिनी ।
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥

dharandharā dharādhārā dhanadā dhānyadohinī
dharmaśīlā dhanādhyakṣā dhanurvedaviśāradā 79


धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥

dhṛtirdhanyā dhṛtapadā dharmarājapriyā dhruvā
dhūmāvatī dhūmakeśī dharmaśāstraprakāśinī 80


नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥

nandā nandapriyā nidrā nṛnutā nandanātmikā
narmadā nalinī nīlā nīlakaṇṭhasamāśrayā 81


नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥

nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ
nirādhārā nirupamā nityaśuddhā nirañjanā 82


नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥

nādabindukalātītā nādabindukalātmikā
nṛsiṁhinī nagadharā nṛpanāgavibhūṣitā 83


नरकक्लेशशमनी नारायणपदोद्भवा ।
निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥

narakakleśaśamanī nārāyaṇapadodbhavā
niravadyā nirākārā nāradapriyakāriṇī 84


नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिर्निरूपद्रवकारिणी ॥ ८५ ॥

nānājyotiḥ samākhyātā nidhidā nirmalātmikā
navasūtradharā nītirnirūpadravakāriṇī 85


नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी ।
नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥ ८६ ॥

nandajā navaratnāḍhyā naimiṣāraṇyavāsinī
navanītapriyā nārī nīlajīmūtanisvanā 86


निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७ ॥

nimeṣiṇī nadīrūpā nīlagrīvā niśīśvarī
nāmāvalirniśumbhaghnī nāgalokanivāsinī 87


नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८ ॥

navajāmbūnadaprakhyā nāgalokādhidevatā
nūpurākrāntacaraṇā naracittapramodinī 88


निमग्नारक्तनयना निर्घातसमनिस्वना ।
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥

nimagnāraktanayanā nirghātasamanisvanā
nandanodyānanilayā nirvyūhoparicāriṇī 89


पार्वती परमोदारा परब्रह्मात्मिका परा ।
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥

pārvatī paramodārā parabrahmātmikā parā
pañcakośavinirmuktā pañcapātakanāśinī 90


परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१ ॥

paracittavidhānajñā pañcikā pañcarūpiṇī
pūrṇimā paramā prītiḥ paratejaḥ prakāśinī 91


पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥

purāṇī pauruṣī puṇyā puṇḍarīkanibhekṣaṇā
pātālatalanirmagnā prītā prītivivardhinī 92


पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्दला ॥ ९३ ॥

pāvanī pādasahitā peśalā pavanāśinī
prajāpatiḥ pariśrāntā parvatastanamaṇdalā 93


पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥

padmapriyā padmasaṁsthā padmākṣī padmasambhavā
padmapatrā padmapadā padminī priyabhāṣiṇī 94


पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥

paśupāśavinirmuktā purandhrī puravāsinī
puṣkalā puruṣā parvā pārijātasumapriyā 95


पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥

pativratā pavitrāṅgī puṣpahāsaparāyaṇā
prajñāvatīsutā pautrī putrapūjyā payasvinī 96


पट्टिपाशधरा पङ्कितः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥

paṭṭipāśadharā paṅkitaḥ pitṛlokapradāyinī
purāṇī puṇyaśīlā ca praṇatārtivināśinī 97


प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८ ॥

pradyumnajananī puṣṭā pitāmahaparigrahā
puṇḍarīkapurāvāsā puṇḍarīkasamānanā 98


पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥

pṛthujaṅghā pṛthubhujā pṛthupādā pṛthūdarī
pravālaśobhā piṅgākṣī pītavāsāḥ pracāpalā 99


प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता ॥ १०० ॥

prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ
pañcavarṇā pañcavāṇī pañcikā pañcarasthitā 100


परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पाविनी पावकद्युतिः ॥ १०१ ॥

paramāyā parajyotiḥ paraprītiḥ parāgatiḥ
parākāṣṭhā pareśānī pāvinī pāvakadyutiḥ 101


पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२ ॥

puṇyabhadrā paricchedyā puṣpahāsā pṛthūdarī
pītāṅgī pītavasanā pītaśayyā piśācinī 102


पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥

pītakriyā piśācaghnī pāṭalākṣī paṭukriyā
pañcabhakṣapriyācārā pūtanāprāṇaghātinī 103


पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥

punnāgavanamadhyasthā puṇyatīrthaniṣevitā
pañcāṅgī ca parāśaktiḥ paramāhlādakāriṇī 104


पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
पानप्रिया पञ्चशिखा पन्नहोपरिशायिनी ॥ १०५ ॥

puṣpakāṇḍasthitā pūṣā poṣitākhilaviṣṭapā
pānapriyā pañcaśikhā pannahopariśāyinī 105


पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥

pañcamātrātmikā pṛthvī pathikā pṛthudohinī
purāṇanyāyamīmāṁsā pāṭalī puṣpagandhinī 106


पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥

puṇyaprajā pāradātrī paramārgaikagocarā
pravālaśobhā pūrṇāśā praṇavā pallavodarī 107


फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥

phalinī phaladā phalguḥ phūtkārī phalakākṛtiḥ
phaṇīndrabhogaśayanā phaṇimaṇḍalamaṇḍitā 108


बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥

bālabālā bahumatā bālātapanibhāṁśukā
balabhadrapriyā vandyā vaḍavā buddhisaṁstutā 109


बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥

bandīdevī bilavatī baḍiśaghnī balipriyā
bāndhavī bodhitā buddhirbandhūkakusumapriyā 110


बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥

bālabhānuprabhākārā brāhmī brāhmaṇadevatā
bṛhaspatistutā vṛndā vṛndāvanavihāriṇī 111


बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥

bālākinī bilāhārā bilavāsā bahūdakā
bahunetrā bahupadā bahukarṇāvataṁsikā 112


बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
बिन्धुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३ ॥

bahubāhuyutā bījarūpiṇī bahurūpiṇī
bindhunādakalātītā bindunādasvarūpiṇī 113


बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥

baddhagodhāṅgulitrāṇā badaryāśramavāsinī
bṛndārakā bṛhatskandhā bṛhatī bāṇapātinī 114


वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥

vṛndādhyakṣā bahunutā vanitā bahuvikramā
baddhapadmāsanāsīnā bilvapatratalasthitā 115


बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥

bodhidrumanijāvāsā baḍisthā bindudarpaṇā
bālā bāṇāsanavatī vaḍavānalaveginī 116


ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥

brahmāṇḍabahirantaḥsthā brahmakaṅkaṇasūtriṇī
bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī 117


भद्रकाली भुजङ्गाक्षी भारती भारताशया ।
भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८ ॥

bhadrakālī bhujaṅgākṣī bhāratī bhāratāśayā
bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī 118


भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥

bhāminī bhoganiratā bhadradā bhūrivikramā
bhūtavāsā bhṛgulatā bhārgavī bhūsurārcitā 119


भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥

bhāgīrathī bhogavatī bhavanasthā bhiṣagvarā
bhāminī bhoginī bhāṣā bhavānī bhūridakṣiṇā 120


भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१ ॥

bhargātmikā bhīmavatī bhavabandhavimocinī
bhajanīyā bhūtadhātrīrañjitā bhuvaneśvarī 121


भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥

bhujaṅgavalayā bhīmā bheruṇḍā bhāgadheyinī
mātā māyā madhumatī madhujihvā madhupriyā 122


महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥

mahādevī mahābhāgā mālinī mīnalocanā
māyātītā madhumatī madhumāṁsā madhudravā 123


मानवी मधुसम्भूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४ ॥

mānavī madhusambhūtā mithilāpuravāsinī
madhukaiṭabhasaṁhartrī medinī meghamālinī 124


मन्दोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५ ॥

mandodarī mahāmāyā maithilī masṛṇapriyā
mahālakṣmīrmahākālī mahākanyā maheśvarī 125


माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६ ॥

māhendrī merutanayā mandārakusumārcitā
mañjumañjīracaraṇā mokṣadā mañjubhāṣiṇī 126


मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥

madhuradrāviṇī mudrā malayā malayānvitā
medhā marakataśyāmā māgadhī menakātmajā 127


महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥

mahāmārī mahāvīrā mahāśyāmā manustutā
mātṛkā mihirābhāsā mukundapadavikramā 128


मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९ ॥

mūlādhārasthitā mugdhā maṇipūrakavāsinī
mṛgākṣī mahiṣārūḍhā mahiṣāsuramardinī 129


योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३० ॥

yogāsanā yogagamyā yogā yauvanakāśrayā
yauvanī yuddhamadhyasthā yamunā yugadhāriṇī 130


यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ १३१ ॥

yakṣiṇī yogayuktā ca yakṣarājaprasūtinī
yātrā yānavidhānajñā yaduvaṁśasamudbhavā 131


यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता यातुधानभयङ्करी ॥ १३२ ॥

yakārādihakārāntā yājuṣī yajñarūpiṇī
yāminī yoganiratā yātudhānabhayaṅkarī 132


रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३ ॥

rukmiṇī ramaṇī rāmā revatī reṇukā ratiḥ
raudrī raudrapriyākārā rāmamātā ratipriyā 133


रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ १३४ ॥

rohiṇī rājyadā revā ramā rājīvalocanā
rākeśī rūpasampannā ratnasiṁhāsanasthitā 134


रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥

raktamālyāmbaradharā raktagandhānulepanā
rājahaṁsasamārūḍhā rambhā raktabalipriyā 135


रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ १३६ ॥

ramaṇīyayugādhārā rājitākhilabhūtalā
rurucarmaparīdhānā rathinī ratnamālikā 136


रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
रामचन्द्रप्रदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥

rogeśī rogaśamanī rāviṇī romaharṣiṇī
rāmacandrapradākrāntā rāvaṇacchedakāriṇī 137


रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ १३८ ॥

ratnavastraparicchannā rathasthā rukmabhūṣaṇā
lajjādhidevatā lolā lalitā liṅgadhāriṇī 138


लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥

lakṣmīrlolā luptaviṣā lokinī lokaviśrutā
lajjā lambodarī devī lalanā lokadhāriṇī 139


वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥

varadā vanditā vidyā vaiṣṇavī vimalākṛtiḥ
vārāhī virajā varṣā varalakṣmīrvilāsinī 140


विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१ ॥

vinatā vyomamadhyasthā vārijāsanasaṁsthitā
vāruṇī veṇusambhūtā vītihotrā virūpiṇī 141


वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥

vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā
viṣṇupatnī viṣṇumatī viśālākṣī vasundharā 142


वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ १४३ ॥

vāmadevapriyā velā vajriṇī vasudohinī
vedākṣaraparītāṅgī vājapeyaphalapradā 143


वासवी वामजननी वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥

vāsavī vāmajananī vaikuṇṭhanilayā varā
vyāsapriyā varmadharā vālmīkiparisevitā 144


शाकम्भरी शिवा शान्ता शरदा शरणागतिः ।
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥

śākambharī śivā śāntā śaradā śaraṇāgatiḥ
śātodarī śubhācārā śumbhāsuravimardinī 145


शोभावती शिवाकारा शंकरार्धशरीरिणी ।
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६ ॥

śobhāvatī śivākārā śaṁkarārdhaśarīriṇī
śoṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī 146


शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥

śarāvatī śarānandā śarajjyotsnā śubhānanā
śarabhā śūlinī śuddhā śabarī śukavāhanā 147


श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ १४८ ॥

śrīmatī śrīdharānandā śravaṇānandadāyinī
śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍṛtupriyā 148


षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडङ्गरूपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥

ṣaḍādhārasthitā devī ṣaṇmukhapriyakāriṇī
ṣaḍaṅgarūpasumatisurāsuranamaskṛtā 149


सरस्वती सदाधारा सर्वमङ्गलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥

sarasvatī sadādhārā sarvamaṅgalakāriṇī
sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā 150


सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥

sarvāvāsā sadānandā sustanī sāgarāmbarā |
sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā || 151 ||


सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥

saptarṣimaṇḍalagatā somamaṇḍalavāsinī |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 152 ||


सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा ।
सरधा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥

sarvottuṅgā saṅgahīnā sadguṇā sakaleṣṭadā |
saradhā sūryatanayā sukeśī somasaṁhatiḥ || 153 ||


हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी ।
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ १५४ ॥

hiraṇyavarṇā hariṇī hrīṁkārī haṁsavāhinī |
kṣaumavastraparītāṅgī kṣīrābdhitanayā kṣamā || 154 ||


गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥

gāyatrī caiva sāvitrī pārvatī ca sarasvatī |
vedagarbhā varārohā śrīgāyatrī parāmbikā || 155 ||


इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥

iti sāhasrakaṁ nāmnāṁ gāyatryāścaiva nārada |
puṇyadaṁ sarvapāpaghnaṁ mahāsampattidāyakam || 156 ||


एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥

evaṁ nāmāni gāyatryāstoṣotpattikarāṇi hi |
aṣṭamyāṁ ca viśeṣeṇa paṭhitavyaṁ dvijaiḥ saha || 157 ||


जपं कृत्वाहोम पूजाध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥

japaṁ kṛtvāhoma pūjādhyānaṁ kṛtvā viśeṣataḥ |
yasmai kasmai na dātavyaṁ gāyatryāstu viśeṣataḥ || 158 ||


सुभक्ताय सुशिष्याय वक्तव्यं भूसु राय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥

subhaktāya suśiṣyāya vaktavyaṁ bhūsu rāya vai |
bhraṣṭebhyaḥ sādhakebhyaśca bāndhavebhyo na darśayet || 159 ||


यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६० ॥

yadgṛhe likhitaṁ śāstraṁ bhayaṁ tasya na kasyacit |
cañcalāpisthirā bhūtvā kamalā tatra tiṣṭhati || 160 ||


इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥

idaṁ rahasyaṁ paramaṁ guhyādguhyataraṁ mahat |
puṇyapradaṁ manuṣyāṇāṁ daridrāṇāṁ nidhipradam || 161 ||


मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥

mokṣapradaṁ mumukṣūṇāṁ kāmināṁ sarvakāmadam |
rogādvai mucyate rogī baddho mucyeta bandhanāt || 162 ||


ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् ॥ १६३ ॥

brahmahatyā surāpānaṁ suvarṇasteyino narāḥ |
gurutalpagato vāpi pātakātanmucyate sakṛt || 163 ||


असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः ।
पाखण्डानृत्यमुख्यभ्यः पाठनादेव मुच्यते ॥ १६४ ॥

asatpratigrahāccaivā'bhakṣyabhakṣādviśeṣataḥ |
pākhaṇḍānṛtyamukhyabhyaḥ pāṭhanādeva mucyate || 164 ||


इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नॄनां सत्यं सन्त्य न संशय ॥ १६५ ॥

idaṁ rahasyamamalaṁ mayoktaṁ padmajodbhava |
brahmasāyujyadaṁ nṝnāṁ satyaṁ santya na saṁśaya || 165 ||



॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धो
गायत्रीसहस्रनाम स्तोत्रकथनं नाम षष्ठोऽध्यायः ॥

|| iti śrīdevībhāgavate mahāpurāṇe dvādaśaskandho
gāyatrīsahasranāma stotrakathanaṁ nāma ṣaṣṭho'dhyāyaḥ ||





No comments: