Thursday, October 18, 2007

Sri Lalita Sahasranama Stotram

॥ श्रीललितासहस्रनामस्तोत्रम् ॥
|| śrīlalitāsahasranāmastotram ||



॥ न्यासः ॥
|| nyāsaḥ ||


अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य ।
वशिन्यादिवाग्देवता ऋषयः ।
अनुष्टुप् छन्दः ।
श्रीललितापरमेश्वरी देवता ।
श्रीमद्वाग्भवकूटेति बीजम् ।
मध्यकूटेति शक्तिः ।
शक्तिकूटेति कीलकम् ।
श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।

asya śrīlalitāsahasranāmastotramālā mantrasya |
vaśinyādivāgdevatā ṛṣayaḥ |
anuṣṭup chandaḥ |
śrīlalitāparameśvarī devatā |
śrīmadvāgbhavakūṭeti bījam |
madhyakūṭeti śaktiḥ |
śaktikūṭeti kīlakam |
śrīlalitāmahātripurasundarīprasādasiddhidvārā cintitaphalāvāptyarthe jape viniyogaḥ |



॥ ध्यानम् ॥
|| dhyānam ||


सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत्
तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् ।
पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥

sindūrāruṇa vigrahāṁ trinayanāṁ māṇikyamauli sphurat
tārā nāyaka śekharāṁ smitamukhī māpīna vakṣoruhām |
pāṇibhyāmalipūrṇa ratna caṣakaṁ raktotpalaṁ bibhratīṁ
saumyāṁ ratna ghaṭastha raktacaraṇāṁ dhyāyet parāmambikām ||


अरुणां करुणा तरङ्गिताक्षीं धृत पाशाङ्कुश पुष्प बाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

aruṇāṁ karuṇā taraṅgitākṣīṁ dhṛta pāśāṅkuśa puṣpa bāṇacāpām |
aṇimādibhirāvṛtāṁ mayūkhairahamityeva vibhāvaye bhavānīm ||


ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्त मूर्तीं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥

dhyāyet padmāsanasthāṁ vikasitavadanāṁ padmapatrāyatākṣīṁ
hemābhāṁ pītavastrāṁ karakalitalasaddhemapadmāṁ varāṅgīm |
sarvālaṅkārayuktāṁ satatamabhayadāṁ bhaktanamrāṁ bhavānīṁ
śrīvidyāṁ śānta mūrtīṁ sakala suranutāṁ sarva sampatpradātrīm ||


सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

sakuṅkumavilepanāmalikacumbikastūrikāṁ
samandahasitekṣaṇāṁ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīṁ aruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smaredambikām ||



॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥
|| atha śrīlalitāsahasranāmastotram ||


ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥ १ ॥

om śrīmātā śrīmahārājñī śrīmatsiṁhāsaneśvarī |
cidagni-kuṇḍa-sambhūtā devakārya-samudyatā || 1 ||


उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता ।
रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥

udyadbhānu-sahasrābhā caturbāhu-samanvitā |
rāgasvarūpa-pāśāḍhyā krodhākārāṅkuśojjvalā || 2 ||


मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका ।
निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥ ३ ॥

manorūpekṣu-kodaṇḍā pañcatanmātra-sāyakā |
nijāruṇa-prabhāpūra-majjadbrahmāṇḍa-maṇḍalā || 3 ||


चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा ।
कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥ ४ ॥

campakāśoka-punnāga-saugandhika-lasatkacā |
kuruvindamaṇi-śreṇī-kanatkoṭīra-maṇḍitā || 4 ||


अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता ।
मुखचन्द्र-कलङ्काभ-मृगनाभि-विशेषका ॥ ५ ॥

aṣṭamīcandra-vibhrāja-dalikasthala-śobhitā |
mukhacandra-kalaṅkābha-mṛganābhi-viśeṣakā || 5 ||


वदनस्मर-माङ्गल्य-गृहतोरण-चिल्लिका ।
वक्त्रलक्ष्मी-परीवाह-चलन्मीनाभ-लोचना ॥ ६ ॥

vadanasmara-māṅgalya-gṛhatoraṇa-cillikā |
vaktralakṣmī-parīvāha-calanmīnābha-locanā || 6 ||


नवचम्पक-पुष्पाभ-नासादण्ड-विराजिता ।
ताराकान्ति-तिरस्कारि-नासाभरण-भासुरा ॥ ७ ॥

navacampaka-puṣpābha-nāsādaṇḍa-virājitā |
tārākānti-tiraskāri-nāsābharaṇa-bhāsurā || 7 ||


कदम्बमञ्जरी-क्लृप्त-कर्णपूर-मनोहरा ।
ताटङ्क-युगली-भूत-तपनोडुप-मण्दला ॥ ८ ॥

kadambamañjarī-klṛpta-karṇapūra-manoharā |
tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇdalā || 8 ||


पद्मरागशिलादर्श-परिभावि-कपोलभूः ।
नवविद्रुम-बिम्बश्री-न्यक्कारि-रदनच्छदा ॥ ९ ॥ or दशनच्छदा

padmarāgaśilādarśa-paribhāvi-kapolabhūḥ |
navavidruma-bimbaśrī-nyakkāri-radanacchadā || 9 || or daśanacchadā


शुद्धविद्याङ्कुराकार-द्विजपङ्क्ति-द्वयोज्ज्वला ।
कर्पूरवीटिकामोद-समाकर्षि-दिगन्तरा ॥ १० ॥

śuddhavidyāṅkurākāra-dvijapaṅkti-dvayojjvalā |
karpūravīṭikāmoda-samākarṣi-digantarā || 10 ||


निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी । or निजसंलाप
मन्दस्मित-प्रभापूर-मज्जत्कामेश-मानसा ॥ ११ ॥

nija-sallāpa-mādhurya-vinirbhartsita-kacchapī | or nijasaṁlāpa
mandasmita-prabhāpūra-majjatkāmeśa-mānasā || 11 ||


अनाकलित-सादृश्य-चिबुकश्री-विराजिता । or चुबुकश्री
कामेश-बद्ध-माङ्गल्य-सूत्र-शोभित-कन्धरा ॥ १२ ॥

anākalita-sādṛśya-cibukaśrī-virājitā | or cubukaśrī
kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā || 12 ||


कनकाङ्गद-केयूर-कमनीय-भुजान्विता ।
रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता ॥ १३ ॥

kanakāṅgada-keyūra-kamanīya-bhujānvitā |
ratnagraiveya-cintāka-lola-muktā-phalānvitā || 13 ||


कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी ।
नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी ॥ १४ ॥

kāmeśvara-premaratna-maṇi-pratipaṇa-stanī |
nābhyālavāla-romāli-latā-phala-kucadvayī || 14 ||


लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा ।
स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया ॥ १५ ॥

lakṣyaroma-latādhāratā-samunneya-madhyamā |
stanabhāra-dalanmadhya-paṭṭabandha-valitrayā || 15 ||


अरुणारुणकौसुम्भ-वस्त्र-भास्वत्कटीतटी ।
रत्न-किङ्किणिका-रम्य-रशना-दाम-भूषिता ॥ १६ ॥

aruṇāruṇakausumbha-vastra-bhāsvatkaṭītaṭī |
ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā || 16 ||


कामेश-ज्ञात-सौभाग्य-मार्दवोरु-द्वयान्विता ।
माणिक्य-मुकुटाकार-जानुद्वय-विराजिता ॥ १७ ॥

kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā |
māṇikya-mukuṭākāra-jānudvaya-virājitā || 17 ||


इन्द्रगोप-परिक्षिप्तस्मरतूणाभ-जङ्घिका ।
गूढगुल्फा कूर्मपृष्ठ-जयिष्णु-प्रपदान्विता ॥ १८ ॥

indragopa-parikṣiptasmaratūṇābha-jaṅghikā |
gūḍhagulphā kūrmapṛṣṭha-jayiṣṇu-prapadānvitā || 18 ||


नख-दीधिति-संछन्न-नमज्जन-तमोगुणा ।
पदद्वय-प्रभाजाल-पराकृत-सरोरुहा ॥ १९ ॥

nakha-dīdhiti-saṁchanna-namajjana-tamoguṇā |
padadvaya-prabhājāla-parākṛta-saroruhā || 19 ||


सिञ्जान-मणिमञ्जीर-मण्डित-श्री-पदाम्बुजा । or शिञ्जान
मराली-मन्दगमना महालावण्य-शेवधिः ॥ २० ॥

siñjāna-maṇimañjīra-maṇḍita-śrī-padāmbujā | or śiñjāna
marālī-mandagamanā mahālāvaṇya-śevadhiḥ || 20 ||


सर्वारुणाऽनवद्याङ्गी सर्वाभरण-भूषिता ।
शिव-कामेश्वराङ्कस्था शिवा स्वाधीन-वल्लभा ॥ २१ ॥

sarvāruṇā'navadyāṅgī sarvābharaṇa-bhūṣitā |
śiva-kāmeśvarāṅkasthā śivā svādhīn-avallabhā || 21 ||


सुमेरु-मध्य-शृङ्गस्था श्रीमन्नगर-नायिका ।
चिन्तामणि-गृहान्तस्था पञ्च-ब्रह्मासन-स्थिता ॥ २२ ॥

sumeru-madhya-śṛṅgasthā śrīmannagara-nāyikā |
cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā || 22 ||


महापद्माटवी-संस्था कदम्बवन-वासिनी ।
सुधासागर-मध्यस्था कामाक्षी कामदायिनी ॥ २३ ॥

mahāpadmāṭavī-saṁsthā kadambavana-vāsinī |
sudhāsāgara-madhyasthā kāmākṣī kāmadāyinī || 23 ||


देवर्षि-गण-संघात-स्तूयमानात्म-वैभवा ।
भण्डासुर-वधोद्युक्त-शक्तिसेना-समन्विता ॥ २४ ॥

devarṣi-gaṇa-saṁghāta-stūyamānātma-vaibhavā |
bhaṇḍāsura-vadhodyukta-śaktisenā-samanvitā || 24 ||


सम्पत्करी-समारूढ-सिन्धुर-व्रज-सेविता ।
अश्वारूढधिष्ठिताश्व-कोटि-कोटिभि-रावृता ॥ २५ ॥

sampatkarī-samārūḍha-sindhura-vraja-sevitā |
aśvārūḍhadhiṣṭhitāśva-koṭi-koṭibhi-rāvṛtā || 25 ||


चक्रराज-रथारूढ-सर्वायुध-परिष्कृता ।
गेयचक्र-रथारूढ-मन्त्रिणी-परिसेविता ॥ २६ ॥

cakrarāja-rathārūḍha-sarvāyudha-pariṣkṛtā |
geyacakra-rathārūḍha-mantriṇī-parisevitā || 26 ||


किरिचक्र-रथारूढ-दण्डनाथा-पुरस्कृता ।
ज्वाला-मालिनिकाक्षिप्त-वह्निप्राकार-मध्यगा ॥ २७ ॥

kiricakra-rathārūḍha-daṇḍanāthā-puraskṛtā |
jvālā-mālinikākṣipta-vahniprākāra-madhyagā || 27 ||


भण्डसैन्य-वधोद्युक्त-शक्ति-विक्रम-हर्षिता ।
नित्या-पराक्रमाटोप-निरीक्षण-समुत्सुका ॥ २८ ॥

bhaṇḍasainya-vadhodyukta-śakti-vikrama-harṣitā |
nityā-parākramāṭopa-nirīkṣaṇa-samutsukā || 28 ||


भण्डपुत्र-वधोद्युक्त-बाला-विक्रम-नन्दिता ।
मन्त्रिण्यम्बा-विरचित-विषङ्ग-वध-तोषिता ॥ २९ ॥

bhaṇḍaputra-vadhodyukta-bālā-vikrama-nanditā |
mantriṇyambā-viracita-viṣaṅga-vadha-toṣitā || 29 ||


विशुक्र-प्राणहरण-वाराही-वीर्य-नन्दिता ।
कामेश्वर-मुखालोक-कल्पित-श्रीगणेश्वरा ॥ ३० ॥

viśukra-prāṇaharaṇa-vārāhī-vīrya-nanditā |
kāmeśvara-mukhāloka-kalpita-śrīgaṇeśvarā || 30 ||


महागणेश-निर्भन्न-विघ्नयन्त्र-प्रहर्षिता ।
भण्डासुरेन्द्र-निर्मुक्त-शस्त्र-प्रत्यस्त्र-वर्षिणी ॥ ३१ ॥

mahāgaṇeśa-nirbhanna-vighnayantra-praharṣitā |
bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī || 31 ||


कराङ्गुलि-नखोत्पन्न-नारायण-दशाकृतिः ।
महा-पाशुपतास्त्राग्नि-निर्दग्धासुर-सैनिका ॥ ३२ ॥

karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ |
mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā || 32 ||


कामेश्वरास्त्र-निर्दग्ध-सभण्डासुर-शून्यका ।
ब्रह्मोपेन्द्र-महेन्द्रादि-देव-संस्तुत-वैभवा ॥ ३३ ॥

kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā |
brahmopendra-mahendrādi-deva-saṁstuta-vaibhavā || 33 ||


हर-नेत्राग्नि-संदग्ध-काम-सञ्जीवनौषधिः ।
श्रीमद्वाग्भव-कूटैक-स्वरूप-मुख-पङ्कजा ॥ ३४ ॥

hara-netrāgni-saṁdagdha-kāma-sañjīvanauṣadhiḥ |
śrīmadvāgbhava-kūṭaika-svarūpa-mukha-paṅkajā || 34 ||


कण्ठाधः-कटि-पर्यन्त-मध्यकूट-स्वरूपिणी ।
शक्ति-कूटैकतापन्न-कट्यधोभाग-धारिणी ॥ ३५ ॥

kaṇṭhādhaḥ-kaṭi-paryanta-madhyakūṭa-svarūpiṇī |
śakti-kūṭaikatāpanna-kaṭyadhobhāga-dhāriṇī || 35 ||


मूल-मन्त्रात्मिका मूलकूटत्रय-कलेबरा ।
कुलामृतैक-रसिका कुलसंकेत-पालिनी ॥ ३६ ॥

mūla-mantrātmikā mūlakūṭatraya-kalebarā |
kulāmṛtaika-rasikā kulasaṁketa-pālinī || 36 ||


कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचार-तत्परा ॥ ३७ ॥

kulāṅganā kulāntasthā kaulinī kulayoginī |
akulā samayāntasthā samayācāra-tatparā || 37 ||


मूलाधारैक-निलया ब्रह्मग्रन्थि-विभेदिनी ।
मणि-पूरान्तरुदिता विष्णुग्रन्थि-विभेदिनी ॥ ३८ ॥

mūlādhāraika-nilayā brahmagranthi-vibhedinī |
maṇi-pūrāntaruditā viṣṇugranthi-vibhedinī || 38 ||


आज्ञा-चक्रान्तरालस्था रुद्रग्रन्थि-विभेदिनी ।
सहस्राराम्बुजारूढा सुधा-साराभिवर्षिणी ॥ ३९ ॥

ājñā-cakrāntarālasthā rudragranthi-vibhedinī |
sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī || 39 ||


तडिल्लता-समरुचिः षट्चक्रोपरि-संस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तु-तनीयसी ॥ ४० ॥

taḍillatā-samaruciḥ ṣaṭcakropari-saṁsthitā |
mahāsaktiḥ kuṇḍalinī bisatantu-tanīyasī || 40 ||


भवानी भावनागम्या भवारण्य-कुठारिका ।
भद्रप्रिया भद्रमूर्तिर् भक्त-सौभाग्यदायिनी ॥ ४१ ॥

bhavānī bhāvanāgamyā bhavāraṇya-kuṭhārikā |
bhadrapriyā bhadramūrtir bhakta-saubhāgyadāyinī || 41 ||


भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 42 ||


शाङ्करी श्रीकरी साध्वी शरच्चन्द्र-निभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३ ॥

śāṅkarī śrīkarī sādhvī śaraccandra-nibhānanā |
śātodarī śāntimatī nirādhārā nirañjanā || 43 ||


निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४ ॥

nirlepā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 44 ||


नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५ ॥

nityamuktā nirvikārā niṣprapañcā nirāśrayā |
nityaśuddhā nityabuddhā niravadyā nirantarā || 45 ||


निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥

niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā |
nīrāgā rāgamathanī nirmadā madanāśinī || 46 ||


निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७ ॥

niścintā nirahaṁkārā nirmohā mohanāśinī |
nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 47 ||


निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी निर्भवा भवनीशिनी ॥ ४८ ॥ or निस्संशया

niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī |
niḥsaṁśayā saṁśayaghnī nirbhavā bhavanīśinī || 48 || or nissaṁśayā


निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥

nirvikalpā nirābādhā nirbhedā bhedanāśinī |
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā || 49 ||


निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५० ॥

nistulā nīlacikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkhahantrī sukhapradā || 50 ||


दुष्टदूरा दुराचार-शमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिक-वर्जिता ॥ ५१ ॥

duṣṭadūrā durācāra-śamanī doṣavarjitā |
sarvajñā sāndrakaruṇā samānādhika-varjitā || 51 ||


सर्वशक्तिमयी सर्व-मङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्र-स्वरूपिणी ॥ ५२ ॥

sarvaśaktimayī sarva-maṅgalā sadgatipradā |
sarveśvarī sarvamayī sarvamantra-svarūpiṇī || 52 ||


सर्व-यन्त्रात्मिका सर्व-तन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥ ५३ ॥

sarva-yantrātmikā sarva-tantrarūpā manonmanī |
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā || 53 ||


महारूपा महापूज्या महापातक-नाशिनी ।
महामाया महासत्त्वा महाशक्तिर् महारतिः ॥ ५४ ॥

mahārūpā mahāpūjyā mahāpātaka-nāśinī |
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ || 54 ||


महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥ ५५ ॥

mahābhogā mahaiśvaryā mahāvīryā mahābalā |
mahābuddhir mahāsiddhir mahāyogeśvareśvarī || 55 ||


महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायाग-क्रमाराध्या महाभैरव-पूजिता ॥ ५६ ॥

mahātantrā mahāmantrā mahāyantrā mahāsanā |
mahāyāga-kramārādhyā mahābhairava-pūjitā || 56 ||


महेश्वर-महाकल्प-महाताण्डव-साक्षिणी ।
महाकामेश-महिषी महात्रिपुर-सुन्दरी ॥ ५७ ॥

maheśvara-mahākalpa-mahātāṇḍava-sākṣiṇī |
mahākāmeśa-mahiṣī mahātripura-sundarī || 57 ||


चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी । or चतुः
महाचतुः-षष्टिकोटि-योगिनी-गणसेविता ॥ ५८ ॥

catuṣṣaṣṭyupacārāḍhyā catuṣṣaṣṭikalāmayī | or catuḥ
mahācatuḥ-ṣaṣṭikoṭi-yoginī-gaṇasevitā || 58 ||


मनुविद्या चन्द्रविद्या चन्द्रमण्डल-मध्यगा ।
चारुरूपा चारुहासा चारुचन्द्र-कलाधरा ॥ ५९ ॥

manuvidyā candravidyā candramaṇḍala-madhyagā |
cārurūpā cāruhāsā cārucandra-kalādharā || 59 ||


चराचर-जगन्नाथा चक्रराज-निकेतना ।
पार्वती पद्मनयना पद्मराग-समप्रभा ॥ ६० ॥

carācara-jagannāthā cakrarāja-niketanā |
pārvatī padmanayanā padmarāga-samaprabhā || 60 ||


पञ्च-प्रेतासनासीना पञ्चब्रह्म-स्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञान-घनरूपिणी ॥ ६१ ॥

pañca-pretāsanāsīnā pañcabrahma-svarūpiṇī |
cinmayī paramānandā vijñāna-ghanarūpiṇī || 61 ||


ध्यान-ध्यातृ-ध्येयरूपा धर्माधर्म-विवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२ ॥

dhyāna-dhyātṛ-dhyeyarūpā dharmādharma-vivarjitā |
viśvarūpā jāgariṇī svapantī taijasātmikā || 62 ||


सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था-विवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३ ॥

suptā prājñātmikā turyā sarvāvasthā-vivarjitā |
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī || 63 ||


संहारिणी रुद्ररूपा तिरोधान-करीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्य-परायणा ॥ ६४ ॥

saṁhāriṇī rudrarūpā tirodhāna-karīśvarī |
sadāśivā'nugrahadā pañcakṛtya-parāyaṇā || 64 ||


भानुमण्डल-मध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभ-सहोदरी ॥ ६५ ॥

bhānumaṇḍala-madhyasthā bhairavī bhagamālinī |
padmāsanā bhagavatī padmanābha-sahodarī || 65 ||


उन्मेष-निमिषोत्पन्न-विपन्न-भुवनावली ।
सहस्र-शीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६ ॥

unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī |
sahasra-śīrṣavadanā sahasrākṣī sahasrapāt || 66 ||


आब्रह्म-कीट-जननी वर्णाश्रम-विधायिनी ।
निजाज्ञारूप-निगमा पुण्यापुण्य-फलप्रदा ॥ ६७ ॥

ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī |
nijājñārūpa-nigamā puṇyāpuṇya-phalapradā || 67 ||


श्रुति-सीमन्त-सिन्दूरी-कृत-पादाब्ज-धूलिका ।
सकलागम-सन्दोह-शुक्ति-सम्पुट-मौक्तिका ॥ ६८ ॥

śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā |
sakalāgama-sandoha-śukti-sampuṭa-mauktikā || 68 ||


पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादि-निधना हरिब्रह्मेन्द्र-सेविता ॥ ६९ ॥

puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī |
ambikā'nādi-nidhanā haribrahmendra-sevitā || 69 ||


नारायणी नादरूपा नामरूप-विवर्जिता ।
ह्रींकारी ह्रीमती हृद्या हेयोपादेय-वर्जिता ॥ ७० ॥

nārāyaṇī nādarūpā nāmarūpa-vivarjitā |
hrīṁkārī hrīmatī hṛdyā heyopādeya-varjitā || 70 ||


राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणि-मेखला ॥ ७१ ॥

rājarājārcitā rājñī ramyā rājīvalocanā |
rañjanī ramaṇī rasyā raṇatkiṅkiṇi-mekhalā || 71 ||


रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसध्नी रामा रमणलम्पटा ॥ ७२ ॥

ramā rākenduvadanā ratirūpā ratipriyā |
rakṣākarī rākṣasadhnī rāmā ramaṇalampaṭā || 72 ||


काम्या कामकलारूपा कदम्ब-कुसुम-प्रिया ।
कल्याणी जगतीकन्दा करुणा-रस-सागरा ॥ ७३ ॥

kāmyā kāmakalārūpā kadamba-kusuma-priyā |
kalyāṇī jagatīkandā karuṇā-rasa-sāgarā || 73 ||


कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणी-मद-विह्वला ॥ ७४ ॥

kalāvatī kalālāpā kāntā kādambarīpriyā |
varadā vāmanayanā vāruṇī-mada-vihvalā || 74 ||


विश्वाधिका वेदवेद्या विन्ध्याचल-निवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५ ॥

viśvādhikā vedavedyā vindhyācala-nivāsinī |
vidhātrī vedajananī viṣṇumāyā vilāsinī || 75 ||


क्षेत्रस्वरूप क्षेत्रेशी क्षेत्र-क्षेत्रज्ञ-पालिनी ।
क्षयवृद्धि-विनिर्मुक्ता क्षेत्रपाल-समर्चिता ॥ ७६ ॥

kṣetrasvarūpa kṣetreśī kṣetra-kṣetrajña-pālinī |
kṣayavṛddhi-vinirmuktā kṣetrapāla-samarcitā || 76 ||


विजया विमला वन्द्या वन्दारु-जन-वत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डल-वासिनी ॥ ७७ ॥

vijayā vimalā vandyā vandāru-jana-vatsalā |
vāgvādinī vāmakeśī vahnimaṇḍala-vāsinī || 77 ||


भक्तिमत्-कल्पलतिका पशुपाश-विमोचिनी ।
संहृताशेष-पाषण्डा सदाचार-प्रवर्तिका ॥ ७८ ॥ or पाखण्डा

bhaktimat-kalpalatikā paśupāśa-vimocinī |
saṁhṛtāśeṣa-pāṣaṇḍā sadācāra-pravartikā || 78 || or pākhaṇḍā


तापत्रयाग्नि-सन्तप्त-समाह्लादन-चन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९ ॥

tāpatrayāgni-santapta-samāhlādana-candrikā |
taruṇī tāpasārādhyā tanumadhyā tamo'pahā || 79 ||


चितिस्तत्पद-लक्ष्यार्था चिदेकरस-रूपिणी ।
स्वात्मानन्द-लवीभूत-ब्रह्माद्यानन्द-सन्ततिः ॥ ८० ॥

citistatpada-lakṣyārthā cidekarasa-rūpiṇī |
svātmānanda-lavībhūta-brahmādyānanda-santatiḥ || 80 ||


परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्त-मानस-हंसिका ॥ ८१ ॥

parā pratyakcitīrūpā paśyantī paradevatā |
madhyamā vaikharīrūpā bhakta-mānasa-haṁsikā || 81 ||


कामेश्वर-प्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गार-रस-सम्पूर्णा जया जालन्धर-स्थिता ॥ ८२ ॥

kāmeśvara-prāṇanāḍī kṛtajñā kāmapūjitā |
śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā || 82 ||


ओड्याणपीठ-निलया बिन्दु-मण्डलवासिनी ।
रहोयाग-क्रमाराध्या रहस्तर्पण-तर्पिता ॥ ८३ ॥

oḍyāṇapīṭha-nilayā bindu-maṇḍalavāsinī |
rahoyāga-kramārādhyā rahastarpaṇa-tarpitā || 83 ||


सद्यःप्रसादिनी विश्व-साक्षिणी साक्षिवर्जिता ।
षडङ्गदेवता-युक्ता षाड्गुण्य-परिपूरिता ॥ ८४ ॥

sadyaḥprasādinī viśva-sākṣiṇī sākṣivarjitā |
ṣaḍaṅgadevatā-yuktā ṣāḍguṇya-paripūritā || 84 ||


नित्यक्लिन्ना निरुपमा निर्वाण-सुख-दायिनी ।
नित्या-षोडशिका-रूपा श्रीकण्ठार्ध-श्रीरिणी ॥ ८५ ॥

nityaklinnā nirupamā nirvāṇa-sukha-dāyinī |
nityā-ṣoḍaśikā-rūpā śrīkaṇṭhārdha-śrīriṇī || 85 ||


प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिर् अव्यक्ता व्यक्ताव्यक्त-स्वरूपिणी ॥ ८६ ॥

prabhāvatī prabhārūpā prasiddhā parameśvarī |
mūlaprakṛtir avyaktā vyaktāvyakta-svarūpiṇī || 86 ||


व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी ।
महाकामेश-नयन-कुमुदाह्लाद-कौमुदी ॥ ८७ ॥

vyāpinī vividhākārā vidyāvidyā-svarūpiṇī |
mahākāmeśa-nayana-kumudāhlāda-kaumudī || 87 ||


भक्त-हार्द-तमोभेद-भानुमद्भानु-सन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८ ॥

bhakta-hārda-tamobheda-bhānumadbhānu-santatiḥ |
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī || 88 ||


शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचाम् अगोचरा ॥ ८९ ॥

śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā |
aprameyā svaprakāśā manovācām agocarā || 89 ||


चिच्छाक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्द-निषेविता ॥ ९० ॥

cicchāktiś cetanārūpā jaḍaśaktir jaḍātmikā |
gāyatrī vyāhṛtiḥ sandhyā dvijabṛnda-niṣevitā || 90 ||


तत्त्वासना तत्त्वमयी पञ्च-कोशान्तर-स्थिता ।
निःसीम-महिमा नित्य-यौवना मदशालिनी ॥ ९१ ॥ or निस्सीम

tattvāsanā tattvamayī pañca-kośāntara-sthitā |
niḥsīma-mahimā nitya-yauvanā madaśālinī || 91 || or nissīma


मदघूर्णित-रक्ताक्षी मदपाटल-गण्डभूः ।
चन्दन-द्रव-दिग्धाङ्गी चाम्पेय-कुसुम-प्रिया ॥ ९२ ॥

madaghūrṇita-raktākṣī madapāṭala-gaṇḍabhūḥ |
candana-drava-digdhāṅgī cāmpeya-kusuma-priyā || 92 ||


कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौल-मार्ग-तत्पर-सेविता ॥ ९३ ॥

kuśalā komalākārā kurukullā kuleśvarī |
kulakuṇḍālayā kaula-mārga-tatpara-sevitā || 93 ||


कुमार-गणनाथाम्बा तुष्टिः पुष्टिर् मतिर् धृतिः ।
शान्तिः स्वस्तिमती कान्तिर् नन्दिनी विघ्ननाशिनी ॥ ९४ ॥

kumāra-gaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ |
śāntiḥ svastimatī kāntir nandinī vighnanāśinī || 94 ||


तेजोवती त्रिनयना लोलाक्षी-कामरूपिणी ।
मालिनी हंसिनी माता मलयाचल-वासिनी ॥ ९५ ॥

tejovatī trinayanā lolākṣī-kāmarūpiṇī |
mālinī haṁsinī mātā malayācala-vāsinī || 95 ||


सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६ ॥

sumukhī nalinī subhrūḥ śobhanā suranāyikā |
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī || 96 ||


वज्रेश्वरी वामदेवी वयोऽवस्था-विवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७ ॥

vajreśvarī vāmadevī vayo'vasthā-vivarjitā |
siddheśvarī siddhavidyā siddhamātā yaśasvinī || 97 ||


विशुद्धिचक्र-निलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गदि-प्रहरणा वदनैक-समन्विता ॥ ९८ ॥

viśuddhicakra-nilayā''raktavarṇā trilocanā |
khaṭvāṅgadi-praharaṇā vadanaika-samanvitā || 98 ||


पायसान्नप्रिया त्वक्स्था पशुलोक-भयङ्करी ।
अमृतादि-महाशक्ति-संवृता डाकिनीश्वरी ॥ ९९ ॥

pāyasānnapriyā tvaksthā paśuloka-bhayaṅkarī |
amṛtādi-mahāśakti-saṁvṛtā ḍākinīśvarī || 99 ||


अनाहताब्ज-निलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्ष-मालादि-धरा रुधिरसंस्थिता ॥ १०० ॥

anāhatābja-nilayā śyāmābhā vadanadvayā |
daṁṣṭrojjvalā'kṣa-mālādi-dharā rudhirasaṁsthitā || 100 ||


कालरात्र्यादि-शक्त्यौघ-वृता स्निग्धौदनप्रिया ।
महावीरेन्द्र-वरदा राकिण्यम्बा-स्वरूपिणी ॥ १०१ ॥

kālarātryādi-śaktyaugha-vṛtā snigdhaudanapriyā |
mahāvīrendra-varadā rākiṇyambā-svarūpiṇī || 101 ||


मणिपूराब्ज-निलया वदनत्रय-संयुता ।
वज्रादिकायुधोपेता डामर्यादिभिर् आवृता ॥ १०२ ॥

maṇipūrābja-nilayā vadanatraya-saṁyutā |
vajrādikāyudhopetā ḍāmaryādibhir āvṛtā || 102 ||


रक्तवर्णा मांसनिष्ठा गुडान्न-प्रीत-मानसा ।
समस्तभक्त-सुखदा लाकिन्यम्बा-स्वरूपिणी ॥ १०३ ॥

raktavarṇā māṁsaniṣṭhā guḍānna-prīta-mānasā |
samastabhakta-sukhadā lākinyambā-svarūpiṇī || 103 ||


स्वाधिष्ठानाम्बुज-गता चतुर्वक्त्र-मनोहरा ।
शूलाद्यायुध-सम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४ ॥

svādhiṣṭhānāmbuja-gatā caturvaktra-manoharā |
śūlādyāyudha-sampannā pītavarṇā'tigarvitā || 104 ||


मेदोनिष्ठा मधुप्रीता बन्धिन्यादि-समन्विता ।
दध्यन्नासक्त-हृदया काकिनी-रूप-धारिणी ॥ १०५ ॥

medoniṣṭhā madhuprītā bandhinyādi-samanvitā |
dadhyannāsakta-hṛdayā kākinī-rūpa-dhāriṇī || 105 ||


मूलाधाराम्बुजारूढा पञ्च-वक्त्राऽस्थि-संस्थिता ।
अङ्कुशादि-प्रहरणा वरदादि-निषेविता ॥ १०६ ॥

mūlādhārāmbujārūḍhā pañca-vaktrā'sthi-saṁsthitā |
aṅkuśādi-praharaṇā varadādi-niṣevitā || 106 ||


मुद्गौदनासक्त-चित्ता साकिन्यम्बा-स्वरूपिणी ।
आज्ञा-चक्राब्ज-निलया शुक्लवर्णा षडानना ॥ १०७ ॥

mudgaudanāsakta-cittā sākinyambā-svarūpiṇī |
ājñā-cakrābja-nilayā śuklavarṇā ṣaḍānanā || 107 ||


मज्जासंस्था हंसवती-मुख्य-शक्ति-समन्विता ।
हरिद्रान्नैक-रसिका हाकिनी-रूप-धारिणी ॥ १०८ ॥

majjāsaṁsthā haṁsavatī-mukhya-śakti-samanvitā |
haridrānnaika-rasikā hākinī-rūpa-dhāriṇī || 108 ||


सहस्रदल-पद्मस्था सर्व-वर्णोप-शोभिता ।
सर्वायुधधरा शुक्ल-संस्थिता सर्वतोमुखी ॥ १०९ ॥

sahasradala-padmasthā sarva-varṇopa-śobhitā |
sarvāyudhadharā śukla-saṁsthitā sarvatomukhī || 109 ||


सर्वौदन-प्रीतचित्ता याकिन्यम्बा-स्वरूपिणी ।
स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥ ११० ॥

sarvaudana-prītacittā yākinyambā-svarūpiṇī |
svāhā svadhā'matir medhā śrutiḥ smṛtir anuttamā || 110 ||


पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण-कीर्तना ।
पुलोमजार्चिता बन्ध-मोचनी बन्धुरालका ॥ १११ ॥ or मोचनी बर्बरालका

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇa-kīrtanā |
pulomajārcitā bandha-mocanī bandhurālakā || 111 || or mocanī barbarālakā


विमर्शरूपिणी विद्या वियदादि-जगत्प्रसूः ।
सर्वव्याधि-प्रशमनी सर्वमृत्यु-निवारिणी ॥ ११२ ॥

vimarśarūpiṇī vidyā viyadādi-jagatprasūḥ |
sarvavyādhi-praśamanī sarvamṛtyu-nivāriṇī || 112 ||


अग्रगण्याऽचिन्त्यरूपा कलिकल्मष-नाशिनी ।
कात्यायनी कालहन्त्री कमलाक्ष-निषेविता ॥ ११३ ॥

agragaṇyā'cintyarūpā kalikalmaṣa-nāśinī |
kātyāyanī kālahantrī kamalākṣa-niṣevitā || 113 ||


ताम्बूल-पूरित-मुखी दाडिमी-कुसुम-प्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४ ॥

tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā |
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī || 114 ||


नित्यतृप्ता भक्तनिधिर् नियन्त्री निखिलेश्वरी ।
मैत्र्यादि-वासनालभ्या महाप्रलय-साक्षिणी ॥ ११५ ॥

nityatṛptā bhaktanidhir niyantrī nikhileśvarī |
maitryādi-vāsanālabhyā mahāpralaya-sākṣiṇī || 115 ||


परा शक्तिः परा निष्ठा प्रज्ञानघन-रूपिणी ।
माध्वीपानालसा मत्ता मातृका-वर्ण-रूपिणी ॥ ११६ ॥

parā śaktiḥ parā niṣṭhā prajñānaghana-rūpiṇī |
mādhvīpānālasā mattā mātṛkā-varṇa-rūpiṇī || 116 ||


महाकैलास-निलया मृणाल-मृदु-दोर्लता ।
महनीया दयामूर्तिर् महासाम्राज्य-शालिनी ॥ ११७ ॥

mahākailāsa-nilayā mṛṇāla-mṛdu-dorlatā |
mahanīyā dayāmūrtir mahāsāmrājya-śālinī || 117 ||


आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्री-षोडशाक्षरी-विद्या त्रिकूटा कामकोटिका ॥ ११८ ॥

ātmavidyā mahāvidyā śrīvidyā kāmasevitā |
śrī-ṣoḍaśākṣarī-vidyā trikūṭā kāmakoṭikā || 118 ||


कटाक्ष-किङ्करी-भूत-कमला-कोटि-सेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्र-धनुःप्रभा ॥ ११९ ॥

kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā |
śiraḥsthitā candranibhā bhālasthendra-dhanuḥprabhā || 119 ||


हृदयस्था रविप्रख्या त्रिकोणान्तर-दीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञ-विनाशिनी ॥ १२० ॥

hṛdayasthā raviprakhyā trikoṇāntara-dīpikā |
dākṣāyaṇī daityahantrī dakṣayajña-vināśinī || 120 ||


दरान्दोलित-दीर्घाक्षी दर-हासोज्ज्वलन्-मुखी ।
गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥ १२१ ॥

darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī |
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ || 121 ||


देवेशी दण्डनीतिस्था दहराकाश-रूपिणी ।
प्रतिपन्मुख्य-राकान्त-तिथि-मण्डल-पूजिता ॥ १२२ ॥

deveśī daṇḍanītisthā daharākāśa-rūpiṇī |
pratipanmukhya-rākānta-tithi-maṇḍala-pūjitā || 122 ||


कलात्मिका कलानाथा काव्यालाप-विनोदिनी । or विमोदिनी
सचामर-रमा-वाणी-सव्य-दक्षिण-सेविता ॥ १२३ ॥

kalātmikā kalānāthā kāvyālāpa-vinodinī | or vimodinī
sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā || 123 ||


आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटि-ब्रह्माण्ड-जननी दिव्यविग्रहा ॥ १२४ ॥

ādiśaktir ameyā''tmā paramā pāvanākṛtiḥ |
anekakoṭi-brahmāṇḍa-jananī divyavigrahā || 124 ||


क्लींकारी केवला गुह्या कैवल्य-पददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥ १२५ ॥

klīṁkārī kevalā guhyā kaivalya-padadāyinī |
tripurā trijagadvandyā trimūrtis tridaśeśvarī || 125 ||


त्र्यक्षरी दिव्य-गन्धाढ्या सिन्दूर-तिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्व-सेविता ॥ १२६ ॥

tryakṣarī divya-gandhāḍhyā sindūra-tilakāñcitā |
umā śailendratanayā gaurī gandharva-sevitā || 126 ||


विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७ ॥

viśvagarbhā svarṇagarbhā'varadā vāgadhīśvarī |
dhyānagamyā'paricchedyā jñānadā jñānavigrahā || 127 ||


सर्ववेदान्त-संवेद्या सत्यानन्द-स्वरूपिणी ।
लोपामुद्रार्चिता लीला-क्लृप्त-ब्रह्माण्ड-मण्डला ॥ १२८ ॥

sarvavedānta-saṁvedyā satyānanda-svarūpiṇī |
lopāmudrārcitā līlā-klṛpta-brahmāṇḍa-maṇḍalā || 128 ||


अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९ ॥

adṛśyā dṛśyarahitā vijñātrī vedyavarjitā |
yoginī yogadā yogyā yogānandā yugandharā || 129 ||


इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूप-धारिणी ॥ १३० ॥

icchāśakti-jñānaśakti-kriyāśakti-svarūpiṇī |
sarvādhārā supratiṣṭhā sadasadrūpa-dhāriṇī || 130 ||


अष्टमूर्तिर् अजाजैत्री लोकयात्रा-विधायिनी । or अजाजेत्री
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१ ॥

aṣṭamūrtir ajājaitrī lokayātrā-vidhāyinī | or ajājetrī
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā || 131 ||


अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य-स्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२ ॥

annadā vasudā vṛddhā brahmātmaikya-svarūpiṇī |
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā || 132 ||


भाषारूपा बृहत्सेना भावाभाव-विवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३ ॥

bhāṣārūpā bṛhatsenā bhāvābhāva-vivarjitā |
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ || 133 ||


राज-राजेश्वरी राज्य-दायिनी राज्य-वल्लभा ।
राजत्कृपा राजपीठ-निवेशित-निजाश्रिता ॥ १३४ ॥

rāja-rājeśvarī rājya-dāyinī rājya-vallabhā |
rājatkṛpā rājapīṭha-niveśita-nijāśritā || 134 ||


राज्यलक्ष्मीः कोशनाथा चतुरङ्ग-बलेश्वरी ।
साम्राज्य-दायिनी सत्यसन्धा सागरमेखला ॥ १३५ ॥

rājyalakṣmīḥ kośanāthā caturaṅga-baleśvarī |
sāmrājya-dāyinī satyasandhā sāgaramekhalā || 135 ||


दीक्षिता दैत्यशमनी सर्वलोक-वशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्द-रूपिणी ॥ १३६ ॥

dīkṣitā daityaśamanī sarvaloka-vaśaṅkarī |
sarvārthadātrī sāvitrī saccidānanda-rūpiṇī || 136 ||


देश-कालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७ ॥

deśa-kālāparicchinnā sarvagā sarvamohinī |
sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 137 ||


सर्वोपाधि-विनिर्मुक्ता सदाशिव-पतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डल-रूपिणी ॥ १३८ ॥

sarvopādhi-vinirmuktā sadāśiva-pativratā |
sampradāyeśvarī sādhvī gurumaṇḍala-rūpiṇī || 138 ||


कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९ ॥

kulottīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā || 139 ||


स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति-रूपिणी ।
सनकादि-समाराध्या शिवज्ञान-प्रदायिनी ॥ १४० ॥

svatantrā sarvatantreśī dakṣiṇāmūrti-rūpiṇī |
sanakādi-samārādhyā śivajñāna-pradāyinī || 140 ||


चित्कलाऽऽनन्द-कलिका प्रेमरूपा प्रियङ्करी ।
नामपारायण-प्रीता नन्दिविद्या नटेश्वरी ॥ १४१ ॥

citkalā''nanda-kalikā premarūpā priyaṅkarī |
nāmapārāyaṇa-prītā nandividyā naṭeśvarī || 141 ||


मिथ्या-जगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२ ॥

mithyā-jagadadhiṣṭhānā muktidā muktirūpiṇī |
lāsyapriyā layakarī lajjā rambhādivanditā || 142 ||


भवदाव-सुधावृष्टिः पापारण्य-दवानला ।
दौर्भाग्य-तूलवातूला जराध्वान्त-रविप्रभा ॥ १४३ ॥

bhavadāva-sudhāvṛṣṭiḥ pāpāraṇya-davānalā |
daurbhāgya-tūlavātūlā jarādhvānta-raviprabhā || 143 ||


भाग्याब्धि-चन्द्रिका भक्त-चित्तकेकि-घनाघना ।
रोगपर्वत-दम्भोलिर् मृत्युदारु-कुठारिका ॥ १४४ ॥

bhāgyābdhi-candrikā bhakta-cittakeki-ghanāghanā |
rogaparvata-dambholir mṛtyudāru-kuṭhārikā || 144 ||


महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुर-निषूदिनी ॥ १४५ ॥

maheśvarī mahākālī mahāgrāsā mahāśanā |
aparṇā caṇḍikā caṇḍamuṇḍāsura-niṣūdinī || 145 ||


क्षराक्षरात्मिका सर्व-लोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६ ॥

kṣarākṣarātmikā sarva-lokeśī viśvadhāriṇī |
trivargadātrī subhagā tryambakā triguṇātmikā || 146 ||


स्वर्गापवर्गदा शुद्धा जपापुष्प-निभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७ ॥

svargāpavargadā śuddhā japāpuṣpa-nibhākṛtiḥ |
ojovatī dyutidharā yajñarūpā priyavratā || 147 ||


दुराराध्या दुराधर्षा पाटली-कुसुम-प्रिया ।
महती मेरुनिलया मन्दार-कुसुम-प्रिया ॥ १४८ ॥

durārādhyā durādharṣā pāṭalī-kusuma-priyā |
mahatī merunilayā mandāra-kusuma-priyā || 148 ||


विराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९ ॥

virārādhyā virāḍrūpā virajā viśvatomukhī |
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 149 ||


मार्ताण्ड-भैरवाराध्या मन्त्रिणीन्यस्त-राज्यधूः । or मार्तण्ड
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५० ॥

mārtāṇḍa-bhairavārādhyā mantriṇīnyasta-rājyadhūḥ | or mārtaṇḍa
tripureśī jayatsenā nistraiguṇyā parāparā || 150 ||


सत्य-ज्ञानानन्द-रूपा सामरस्य-परायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१ ॥

satya-jñānānanda-rūpā sāmarasya-parāyaṇā |
kapardinī kalāmālā kāmadhuk kāmarūpiṇī || 151 ||


कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२ ॥

kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā || 152 ||


परंज्योतिः परंधाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्र-विभेदिनी ॥ १५३ ॥

paraṁjyotiḥ paraṁdhāma paramāṇuḥ parātparā |
pāśahastā pāśahantrī paramantra-vibhedinī || 153 ||


मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस-हंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४ ॥

mūrtā'mūrtā'nityatṛptā munimānasa-haṁsikā |
satyavratā satyarūpā sarvāntaryāminī satī || 154 ||


ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५ ॥

brahmāṇī brahmajananī bahurūpā budhārcitā |
prasavitrī pracaṇḍā''jñā pratiṣṭhā prakaṭākṛtiḥ || 155 ||


प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ-रूपिणी ।
विशृङखला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥

prāṇeśvarī prāṇadātrī pañcāśatpīṭha-rūpiṇī |
viśṛṅakhalā viviktasthā vīramātā viyatprasūḥ || 156 ||


मुकुन्दा मुक्तिनिलया मूलविग्रह-रूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ॥ १५७ ॥

mukundā muktinilayā mūlavigraha-rūpiṇī |
bhāvajñā bhavarogaghnī bhavacakra-pravartinī || 157 ||


छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥ १५८ ॥

chandaḥsārā śāstrasārā mantrasārā talodarī |
udārakīrtir uddāmavaibhavā varṇarūpiṇī || 158 ||


जन्ममृत्यु-जरातप्त-जनविशान्ति-दायिनी ।
सर्वोपनिष-दुद्-घुष्टा शान्त्यतीत-कलात्मिका ॥ १५९ ॥

janmamṛtyu-jarātapta-janaviśānti-dāyinī |
sarvopaniṣa-dud-ghuṣṭā śāntyatīta-kalātmikā || 159 ||


गम्भीरा गगनान्तस्था गर्वीता गानलोलुपा ।
कल्पना-रहिता काष्ठाऽकान्ता कान्तार्घ-विग्रहा ॥ १६० ॥

gambhīrā gaganāntasthā garvītā gānalolupā |
kalpanā-rahitā kāṣṭhā'kāntā kāntārgha-vigrahā || 160 ||


कार्यकारण-निर्मुक्ता कामकेलि-तरङ्गिता ।
कनत्कनकता-टङ्का लीला-विग्रह-धारिणी ॥ १६१ ॥

kāryakāraṇa-nirmuktā kāmakeli-taraṅgitā |
kanatkanakatā-ṭaṅkā līlā-vigraha-dhāriṇī || 161 ||


अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।
अन्तर्मुख-समाराध्या बहिर्मुख-सुदुर्लभा ॥ १६२ ॥

ajā kṣayavinirmuktā mugdhā kṣipra-prasādinī |
antarmukha-samārādhyā bahirmukha-sudurlabhā || 162 ||


त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३ ॥ or सुधास्रुतिः

trayī trivarganilayā tristhā tripuramālinī |
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ || 163 || or sudhāsrutiḥ


संसारपङ्क-निर्मग्न-समुद्धरण-पण्डिता । or निर्भग्न
यज्ञप्रिया यज्ञकर्त्री यजमान-स्वरूपिणी ॥ १६४ ॥

saṁsārapaṅka-nirmagna-samuddharaṇa-paṇḍitā | or nirbhagna
yajñapriyā yajñakartrī yajamāna-svarūpiṇī || 164 ||


धर्माधारा धनाध्यक्षा धनधान्य-विवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमण-कारिणी ॥ १६५ ॥

dharmādhārā dhanādhyakṣā dhanadhānya-vivardhinī |
viprapriyā viprarūpā viśvabhramaṇa-kāriṇī || 165 ||


विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥ १६६ ॥

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī |
ayonir yoninilayā kūṭasthā kularūpiṇī || 166 ||


वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७ ॥

vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī |
vijñānakalanā kalyā vidagdhā baindavāsanā || 167 ||


तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ-स्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिव-कुटुम्बिनी ॥ १६८ ॥ or सोम्या

tattvādhikā tattvamayī tattvamartha-svarūpiṇī |
sāmagānapriyā saumyā sadāśiva-kuṭumbinī || 168 || or somyā


सव्यापसव्य-मार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९ ॥

savyāpasavya-mārgasthā sarvāpadvinivāriṇī |
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 169 ||


चैतन्यार्घ्य-समाराध्या चैतन्य-कुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्य-पाटला ॥ १७० ॥

caitanyārghya-samārādhyā caitanya-kusumapriyā |
sadoditā sadātuṣṭā taruṇāditya-pāṭalā || 170 ||


दक्षिणा-दक्षिणाराध्या दरस्मेर-मुखाम्बुजा ।
कौलिनी-केवलाऽनर्घ्य-कैवल्य-पददायिनी ॥ १७१ ॥

dakṣiṇā-dakṣiṇārādhyā darasmera-mukhāmbujā |
kaulinī-kevalā'narghya-kaivalya-padadāyinī || 171 ||


स्तोत्रप्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२ ॥

stotrapriyā stutimatī śruti-saṁstuta-vaibhavā |
manasvinī mānavatī maheśī maṅgalākṛtiḥ || 172 ||


विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३ ॥

viśvamātā jagaddhātrī viśālākṣī virāgiṇī |
pragalbhā paramodārā parāmodā manomayī || 173 ||


व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञ-प्रिया पञ्च-प्रेत-मञ्चाधिशायिनी ॥ १७४ ॥

vyomakeśī vimānasthā vajriṇī vāmakeśvarī |
pañcayajña-priyā pañca-preta-mañcādhiśāyinī || 174 ||


पञ्चमी पञ्चभूतेशी पञ्च-संख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५ ॥

pañcamī pañcabhūteśī pañca-saṁkhyopacāriṇī |
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī || 175 ||


धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६ ॥

dharā dharasutā dhanyā dharmiṇī dharmavardhinī |
lokātītā guṇātītā sarvātītā śamātmikā || 176 ||


बन्धूक-कुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७ ॥

bandhūka-kusumaprakhyā bālā līlāvinodinī |
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī || 177 ||


सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्धमानसा ।
बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८ ॥

suvāsinyarcana-prītā''śobhanā śuddhamānasā |
bindu-tarpaṇa-santuṣṭā pūrvajā tripurāmbikā || 178 ||


दशमुद्रा-समाराध्या त्रिपुराश्री-वशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय-स्वरूपिणी ॥ १७९ ॥

daśamudrā-samārādhyā tripurāśrī-vaśaṅkarī |
jñānamudrā jñānagamyā jñānajñeya-svarūpiṇī || 179 ||


योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुत-चारित्र वाञ्च्छितार्थ-प्रदायिनी ॥ १८० ॥

yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā |
anaghā'dbhuta-cāritra vāñcchitārtha-pradāyinī || 180 ||


अभ्यासातिशय-ज्ञाता षडध्वातीत-रूपिणी ।
अव्याज-करुणा-मूर्तिर् अज्ञान-ध्वान्त-दीपिका ॥ १८१ ॥

abhyāsātiśaya-jñātā ṣaḍadhvātīta-rūpiṇī |
avyāja-karuṇā-mūrtir ajñāna-dhvānta-dīpikā || 181 ||


आबाल-गोप-विदिता सर्वानुल्लङ्घ्य-शासना ।
श्रीचक्रराज-निलया श्रीमत्-त्रिपुरसुन्दरी ॥ १८२ ॥

ābāla-gopa-viditā sarvānullaṅghya-śāsanā |
śrīcakrarāja-nilayā śrīmat-tripurasundarī || 182 ||


श्रीशिवा शिव-शक्त्यैक्य-रूपिणी ललिताम्बिका ।
एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ।

śrīśivā śiva-śaktyaikya-rūpiṇī lalitāmbikā |
evaṁ śrīlalitā devyā nāmnāṁ sāhasrakaṁ jaguḥ |



॥ इति श्री ब्रह्माण्ड पुराणे उत्तरखण्डे श्री हयग्रीवागस्त्यसंवादे श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥
|| iti śrī brahmāṇḍa purāṇe uttarakhaṇḍe śrī hayagrīvāgastyasaṁvāde śrīlalitā sahasranāma stotra kathanaṁ sampūrṇam ||



॥ फलश्रुतिः ॥
|| phalaśrutiḥ ||



इत्येन्नामसाहस्रं कथितं ते घतोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥

ityennāmasāhasraṁ kathitaṁ te ghatodbhava |
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam || 1 ||


अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥

anena sadṛśaṁ stotraṁ na bhūtaṁ na bhaviṣyati |
sarvarogapraśamanaṁ sarvasampatpravardhanam || 2 ||


सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सरज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥

sarvāpamṛtyuśamanaṁ kālamṛtyunivāraṇam |
sarajvarārtiśamanaṁ dīrghāyuṣyapradāyakam || 3 ||


पुत्रप्रदमपुत्राणां प्रुषार्थप्रदायकम् ।
इदं विशेषाच्छ्त्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥

putrapradamaputrāṇāṁ pruṣārthapradāyakam |
idaṁ viśeṣācchtrīdevyāḥ stotraṁ prītividhāyakam || 4 ||


जपेन्नित्यं प्रयत्नेन ललितोपास्ति तत्परः ।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥

japennityaṁ prayatnena lalitopāsti tatparaḥ |
prātaḥ snātvā vidhānena sandhyākarma samāpya ca || 5 ||


पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ॥ ६ ॥

pūjāgṛhaṁ tato gatvā cakrarājaṁ samarcayet |
vidyāṁ japetsahasraṁ vā triśataṁ śatameva vā || 6 ||


रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥

rahasyanāmasāhasramidaṁ paścātpaṭhennaraḥ |
jamamadhye sakṛccāpi ya etatpaṭhate sudhīḥ || 7 ||


तस्यपुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादिसर्वतीर्थेषु यः स्नायात् कोटिजन्मसु ॥ ८ ॥

tasyapuṇyaphalaṁ vakṣye śṛṇu tvaṁ kumbhasambhava |
gaṅgādisarvatīrtheṣu yaḥ snāyāt koṭijanmasu || 8 ||


कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात् कोटिवारं रविग्रहे ॥ ९ ॥

koṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktake |
kurukṣetre tu yo dadyāt koṭivāraṁ ravigrahe || 9 ||


कोटिं सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ॥ १० ॥

koṭiṁ suvarṇabhārāṇāṁ śrotriyeṣu dvijanmasu |
yaḥ koṭiṁ hayamedhānāmāharedgāṅgarodhasi || 10 ||


आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥

ācaret kūpakoṭīryo nirjale marubhūtale |
durbhikṣe yaḥ pratidinaṁ koṭibrāhmaṇabhojanam || 11 ||


श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ।
तत्पुण्यकोटिगुणितं भवेत् पुण्यमनुत्तमम् ॥ १२ ॥

śraddhayā parayā kuryāt sahasraparivatsarān |
tatpuṇyakoṭiguṇitaṁ bhavet puṇyamanuttamam || 12 ||


रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३ ॥

rahasyanāmasāhasre nāmno'pyekasya kīrtanāt |
rahasyanāmasāhasre nāmaikamapi yaḥ paṭhet || 13 ||


तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४ ॥

tasya pāpāni naśyanti mahāntyapi na saṁśayaḥ |
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi || 14 ||


यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनाऽत्र किमुक्तेन शृणु त्वं कलशीसुत ॥ १५ ॥

yatpāpaṁ jāyate puṁsāṁ tatsarvaṁ naśyati dhruvam |
bahunā'tra kimuktena śṛṇu tvaṁ kalaśīsuta || 15 ||


अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥

atraikanāmno yā śaktiḥ pātakānāṁ nivartane |
tannivartyamaghaṁ kartuṁ nālaṁ lokāścaturdaśa || 16 ||


यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ १७ ॥

yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati |
sa hi śītanivṛttyarthaṁ himaśailaṁ niṣevate || 17 ||


भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८ ॥

bhakto yaḥ kīrtayennityamidaṁ nāmasahasrakam |
tasmai śrīlalitādevī prītā'bhīṣṭaṁ prayacchati || 18 ||


अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे ॥ १९ ॥

akīrtayannidaṁ stotraṁ kathaṁ bhakto bhaviṣyati |
nityaṁ saṅkīrtanāśaktaḥ kīrtayet puṇyavāsare || 19 ||


संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २० ॥

saṁkrāntau viṣuve caiva svajanmatritaye'yane |
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsare || 20 ||


कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥

kīrtayennāmasāhasraṁ paurṇamāsyāṁ viśeṣataḥ |
paurṇamāsyāṁ candrabimbe dhyātvā śrīlalitāmbikām || 21 ||


पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।
सर्वे-रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥ २२ ॥

pañcopacāraiḥ sampūjya paṭhennāmasahasrakam |
sarve-rogāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati || 22 ||


अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥

ayamāyuṣkaro nāma prayogaḥ kalpacoditaḥ |
jvarārtaṁ śirasi spṛṣṭvā paṭhennāmasahasrakam || 23 ||


तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४ ॥

tatkṣaṇātpraśamaṁ yāti śirastodo jvaro'pi ca |
sarvavyādhinivṛttyarthaṁ spṛṣṭvā bhasma japedidam || 24 ||


तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५ ॥

tadbhasmadhāraṇādeva naśyanti vyādhayaḥ kṣaṇāt |
jalaṁ saṁmantrya kumbhasthaṁ nāmasāhasrato mune || 25 ||


अभिषिञ्चेद्ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥

abhiṣiñcedgrahagrastān grahā naśyanti tatkṣaṇāt |
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām || 26 ||


यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥

yaḥ paṭhennāmasāhasraṁ viṣaṁ tasya vinaśyati |
vandhyānāṁ putralābhāya nāmasāhasramantritam || 27 ||


नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८ ॥

navanītaṁ pradadyāttu putralābho bhaveddhruvam |
devyāḥ pāśena sambaddhāmākṛṣṭāmaṅkuśena ca || 28 ||


ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९ ॥

dhyātvā'bhīṣṭāṁ striyaṁ rātrau japennāmasahasrakam |
āyāti svasamīpaṁ sā yadyapyantaḥ puraṁ gatā || 29 ||


राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्त्रीदेवीध्यानतत्परः ॥ ३० ॥

rājākarṣaṇakāmaścedrājāvasathadiṅmukhaḥ |
trirātraṁ yaḥ paṭhedetacchtrīdevīdhyānatatparaḥ || 30 ||


स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥

sa rājā pāravaśyena turaṅgaṁ vā mataṅgajam |
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca || 31 ||


तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥

tasmai rājyaṁ ca kośaṁ ca dadātyeva vaśaṁ gataḥ |
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ || 32 ||


तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यत्स्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३ ॥

tanmukhālokamātreṇa muhyellokatrayaṁ mune |
yatsvidaṁ nāmasāhasraṁ sakṛtpaṭhati bhaktimān || 33 ||


तस्य ये शत्रवस्तेषां निहन्ता श्रभेस्वरः ।
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥

tasya ye śatravasteṣāṁ nihantā śrabhesvaraḥ |
yo vā'bhicāraṁ kurute nāmasāhasrapāṭhake || 34 ||


निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ।
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥

nivartya tatkriyāṁ hanyāttaṁ vai pratyaṅgirā svayam |
ye krūradṛṣṭyā vīkṣante nāmasāhasrapāṭhakam || 35 ||


तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६ ॥

tānandhān kurute kṣipraṁ svayaṁ mārtāṇḍabhairavaḥ |
dhanaṁ yo harate corairnāmasāhasrajāpinaḥ || 36 ||


यत्र कुत्र स्थितं वाऽपि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७ ॥

yatra kutra sthitaṁ vā'pi kṣetrapālo nihanti tam |
vidyāsu kurute vādaṁ yo vidvānnāmajāpinā || 37 ||


य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८ ॥

ya vākstambhanaṁ sadyaḥ karoti nakuleśvarī |
yo rājā kurute vairaṁ nāmasāhasrajāpinā || 38 ||


चतुरङ्गबलं तस्य दण्डिनी संहरेत् स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९ ॥

caturaṅgabalaṁ tasya daṇḍinī saṁharet svayam |
yaḥ paṭhennāmasāhasraṁ ṣaṇmāsaṁ bhaktisaṁyutaḥ || 39 ||


लक्ष्मीश्चान्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥

lakṣmīścāncalyarahitā sadā tiṣṭhati tadgṛhe |
māsamekaṁ pratidinaṁ trivāraṁ yaḥ paṭhennaraḥ || 40 ||


भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ॥

bhāratī tasya jihvāgre raṅge nṛtyati nityaśaḥ |
yastvekavāraṁ paṭhati pakṣamātramatandritaḥ || 41 ||


मुह्यन्ति कामघशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२ ॥

muhyanti kāmaghaśagā mṛgākṣyastasya vīkṣaṇāt |
yaḥ paṭhennāmasāhasraṁ janmamadhye sakṛnnaraḥ || 42 ||


तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३ ॥

taddṛṣṭigocarāḥ sarve mucyante sarvakilbiṣaiḥ |
yo vetti nāmasāhasraṁ tasmai deyaṁ dvijanmane || 43 ||


अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४ ॥

annaṁ vastraṁ dhanaṁ dhānyaṁ nānyebhyastu kadācana |
śrīmantrarājaṁ yo vetti śrīcakraṁ yaḥ samarcati || 44 ||


यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥

yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ |
tasmai deyaṁ prayatnena śrīdevīprītimicchatā || 45 ||


न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥

na kīrtayati nāmāni mantrarājaṁ na vetti yaḥ |
paśutulyaḥ sa vijñeyastasmai dattaṁ nirarthakam || 46 ||


परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥

parīkṣya vidyāviduṣastebhyo dadyādvicakṣaṇaḥ |
śrīmantrarājasadṛśo yathā mantro na vidyate || 47 ||


देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥

devatā lalitātulyā yathā nāsti ghaṭodbhava |
rahasyanāmasāhasratulyā nāsti tathā stutiḥ || 48 ||


लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९ ॥

likhitvā pustake yastu nāmasāhasramuttamam |
samarcayet sadā bhaktyā tasya tuṣyati sundarī || 49 ||


बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५० ॥

bahunā'tra kimuktena śṛṇu tvaṁ kumbhasambhava |
nānena sadṛśaṁ stotraṁ sarvatantreṣu dṛśyate || 50 ||


तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत् सकृत् ॥ ५१ ॥

tasmādupāsako nityaṁ kīrtayedidamādarāt |
ebhirnāmasahasraistu śrīcakraṁ yo'rcayet sakṛt || 51 ||


पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥

padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ |
campakairjātikusumairmallikākaravīrakaiḥ || 52 ||


उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥

utpalairbilvapatrairvā kundakesarapāṭalaiḥ |
anyaiḥ sugandhikusumaiḥ ketakīmādhavīmukhaiḥ || 53 ||


तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥

tasya puṇyaphalaṁ vaktuṁ na śaknoti maheśvaraḥ |
sā vetti lalitādevī svacakrārcanajaṁ phalam || 54 ||


अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५ ॥

anye kathaṁ vijānīyurbrahmādyāḥ svalpamedhasaḥ |
pratimāsaṁ paurṇamāsyāmebhirnāmasahasrakaiḥ || 55 ||


रात्रौ यश्चक्रराजस्थामर्चयेत् परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६ ॥

rātrau yaścakrarājasthāmarcayet paradevatām |
sa eva lalitārūpastadrūpā lalitā svayam || 56 ||


न तयोर्विद्यते भेदो भेदकृत् पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७ ॥

na tayorvidyate bhedo bhedakṛt pāpakṛdbhavet |
mahānavamyāṁ yo bhaktaḥ śrīdevīṁ cakramadhyagām || 57 ||


अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८ ॥

arcayennāmasāhasraistasya muktiḥ kare sthitā |
yastu nāmasahasreṇa śukravāre samarcayet || 58 ||


चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान् कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९ ॥

cakrarāje mahādevīṁ tasya puṇyaphalaṁ śṛṇu |
sarvān kāmānavāpyeha sarvasaubhāgyasaṁyutaḥ || 59 ||


पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् यथेप्सितान् ।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६० ॥

putrapautrādisaṁyukto bhuktvā bhogān yathepsitān |
ante śrīlalitādevyāḥ sāyujyamatidurlabham || 60 ||


प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।
यः सहस्रं ब्राहमणानामेभिर्नामसहस्रकैः ॥ ६१ ॥

prārthanīyaṁ śivādyaiśca prāpnotyeva na saṁśayaḥ |
yaḥ sahasraṁ brāhamaṇānāmebhirnāmasahasrakaiḥ || 61 ||


समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥

samarcya bhojayedbhaktyā pāyasāpūpaṣaḍrasaiḥ |
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati || 62 ||


न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥

na tasya durlabhaṁ vastu triṣu lokeṣu vidyate |
niṣkāmaḥ kīrtayedyastu nāmasāhasramuttamam || 63 ||


ब्रह्मज्ञानमवाप्नोति येन मुच्यते बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥

brahmajñānamavāpnoti yena mucyate bandhanāt |
dhanārthī dhanamāpnoti yaśo'rthī cāpnuyādyaśaḥ || 64 ||


विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५ ॥

vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt |
nānena sadṛśaṁ stotraṁ bhogamokṣapradaṁ mune || 65 ||


कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥

kīrtanīyamidaṁ tasmādbhogamokṣārthibhirnaraiḥ |
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā || 66 ||


स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥

svadharmasamanuṣṭhānavaikalyaparipūrtaye |
kalau pāpaikabahule dharmānuṣṭhānavarjite || 67 ||


नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत् परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥

nāmasaṅkīrtanaṁ muktvā nṛṇāṁ nānyat parāyaṇam |
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam || 68 ||


विष्णुनामसहस्राश्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राश्च देव्या नामैकमुत्तमम् ॥ ६९ ॥

viṣṇunāmasahasrāśca śivanāmaikamuttamam |
śivanāmasahasrāśca devyā nāmaikamuttamam || 69 ||


देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥

devīnāmasahasrāṇi koṭiśaḥ santi kumbhaja |
teṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyate || 70 ||


रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात् सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७१ ॥

rahasyanāmasāhasramidaṁ śastaṁ daśasvapi |
tasmāt saṅkīrtayennityaṁ kalidoṣanivṛttaye || 71 ||


मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७२ ॥

mukhyaṁ śrīmātṛnāmeti na jānanti vimohitāḥ |
viṣṇunāmaparāḥ kecicchivanāmaparāḥ pare || 72 ||


न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७३ ॥

na kaścidapi lokeṣu lalitānāmatatparaḥ |
yenānyadevatānāma kīrtitaṁ janmakoṭiṣu || 73 ||


तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७४ ॥

tasyaiva bhavati śraddhā śrīdevīnāmakīrtane |
carame janmani yathā śrīvidyopāsako bhavet || 74 ||


नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याचारवेदिनः ॥ ७५ ॥

nāmasāhasrapāṭhaśca tathā caramajanmani |
yathaiva viralā loke śrīvidyācāravedinaḥ || 75 ||


तथैव विरला गुह्यनामसाहस्रपाठकाः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७६ ॥

tathaiva viralā guhyanāmasāhasrapāṭhakāḥ |
mantrarājajapaścaiva cakrarājārcanaṁ tathā || 76 ||


रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७७ ॥

rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam |
apaṭhannāmasāhasraṁ prīṇayedyo maheśvarīm || 77 ||


स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७८ ॥

sa cakṣuṣā vinā rūpaṁ paśyedeva vimūḍhadhīḥ |
rahasyanāmasāhasraṁ tyaktvā yaḥ siddhikāmukaḥ || 78 ||


स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ७९ ॥

sa bhojanaṁ vinā nūnaṁ kṣunnivṛttimabhīpsati |
yo bhakto lalitādevyāḥ sa nityaṁ kīrtayedidam || 79 ||


नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
रस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८० ॥

nānyathā prīyate devī kalpakoṭiśatairapi |
rasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhet || 80 ||


इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८१ ॥

iti te kathitaṁ stotraṁ rahasyaṁ kumbhasambhava |
nāvidyāvedine brūyānnābhaktāya kadācana || 81 ||


यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८२ ॥

yathaiva gopyā śrīvidyā tathā gopyamidaṁ mune |
paśutulyeṣu na brūyājjaneṣu stotramuttamam || 82 ||


यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् स्मृतः ॥ ८३ ॥

yo dadāti vimūḍhātmā śrīvidyārahitāya ca |
tasmai kupyanti yoginyaḥ so'narthaḥ sumahān smṛtaḥ || 83 ||


रहस्यनामसाहस्रं तस्मात् सङ्गोपयेदिदम् ।
स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ॥ ८४ ॥

rahasyanāmasāhasraṁ tasmāt saṅgopayedidam |
svatantreṇa mayā noktaṁ tavāpi kalaśīsuta || 84 ||


ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ॥ ८५ ॥

lalitāpreraṇenaiva mayoktaṁ stotramuttamam |
kīrtanīyamidaṁ bhaktyā kumbhayone nirantaram || 85 ||


तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ।

श्रीसूत उवाच -
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ॥ ८६ ॥

आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७ ॥


tena tuṣṭā mahādevī tavābhīṣṭaṁ pradāsyati |

śrīsūta uvāca -
ityuktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām || 86 ||

ānandamagnahṛdayaḥ sadyaḥ pulakito'bhavat || 87 ||



॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य संवादे श्रीललितानामसहस्रफलनिरूपणं सम्पूर्णम् ॥
|| iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe śrīhayagrīvāgastya saṁvāde śrīlalitānāmasahasraphalanirūpaṇaṁ sampūrṇam ||





No comments: