Thursday, January 3, 2008

Gitadhyanam

॥ गीताध्यानम् ॥
|| gītādhyānam ||


पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥ १ ॥

pārthāya pratibodhitāṁ bhagavatā nārāyaṇena svayaṁ
vyāsena grathitāṁ purāṇamuninā madhyemahābhāratam |
advaitāmṛtavarṣiṇīṁ bhagavatīmaṣṭādaśādhyāyinīṁ
amba tvāmanusaṁdadhāmi bhagavadgīte bhavadveṣiṇīm || 1 ||


नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविंदायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २ ॥

namo'stu te vyāsa viśālabuddhe phullāraviṁdāyatapatranetra |
yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ || 2 ||


प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३ ॥

prapannapārijātāya totravetraikapāṇaye |
jñānamudrāya kṛṣṇāya gītāmṛtaduhe namaḥ || 3 ||


सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ४ ॥

sarvopaniṣado gāvo dogdhā gopālanandanaḥ |
pārtho vatsaḥ sudhīrbhoktā dugdhaṁ gītāmṛtaṁ mahat || 4 ||


वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ ५ ॥

vasudevasutaṁ devaṁ kaṁsacāṇūramardanam |
devakīparamānandaṁ kṛṣṇaṁ vande jagadgurum || 5 ||


भीष्मद्रोणतटा जयद्रथजला गांधारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी ।
सोत्तीर्णा खलु पांडवै रणनदी कैवर्तकः केशवः ॥ ६ ॥

bhīṣmadroṇataṭā jayadrathajalā gāṁdhāranīlotpalā
śalyagrāhavatī kṛpeṇa vahanī karṇena velākulā |
aśvatthāmavikarṇaghoramakarā duryodhanāvartinī |
sottīrṇā khalu pāṁḍavai raṇanadī kaivartakaḥ keśavaḥ || 6 ||


पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कटं ।
नानाख्यानककेसरं हरिकथासद्वासनावासितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा ।
भूयाद्भारतपंकजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ७ ॥

pārāśaryavacaḥsarojamamalaṁ gītārthagandhotkaṭaṁ |
nānākhyānakakesaraṁ harikathāsadvāsanāvāsitam |
loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṁ mudā |
bhūyādbhāratapaṁkajaṁ kalimalapradhvaṁsi naḥ śreyase || 7 ||


मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ८ ॥

mūkaṁ karoti vācālaṁ paṁguṁ laṁghayate girim |
yatkṛpā tamahaṁ vande paramānandamādhavam || 8 ||


यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः सांगपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ ९ ॥

yaṁ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavaiḥ
vedaiḥ sāṁgapadakramopaniṣadairgāyanti yaṁ sāmagāḥ |
dhyānāvasthitatadgatena manasā paśyanti yaṁ yogino
yasyāntaṁ na viduḥ surāsuragaṇā devāya tasmai namaḥ || 9 ||

No comments: