Thursday, January 3, 2008

Srimad Bhagavad Gita - Chapter 1 - Arjuna Visada Yogah

॥ श्रीमद्भगवद्गीता ॥
|| śrīmadbhagavadgītā ||

॥ प्रथमोऽध्यायः ॥
|| prathamo'dhyāyaḥ ||
Chapter 1

॥ अर्जुनविषादयोगः ॥
|| arjunaviṣādayogaḥ ||
Arjuna's Despondency



धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१ ॥

dhṛtarāṣṭra uvāca ।
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1-1 ||


Dhṛtarāṣṭra said :
1. On the field of Dharma, on the grounds of Kurukṣetra, having gathered for war, what did my men and Pāṇḍavās do, O Sañjaya!

सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२ ॥

sañjaya uvāca ।
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 1-2 ||


Sañjaya said :
2. Then, seeing the marshalled army of the Pāṇḍavās, King Duryodhana approached the preceptor (Droṇa) and spoke the following words.

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३ ॥

paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm |
vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā || 1-3 ||


3. Look at the immense army of Pāṇḍu's sons, marshalled by your capable disciple, the son of Drupada.

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४ ॥

atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || 1-4 ||


4. In this army are present brave and mighty bowmen, equal in battle to Bhīma and Arjuna, such as Yuyudhāna, Virāṭa and Drupada, the mighty chariot-warrior.

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५ ॥

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujit kuntibhojaśca śaibyaśca narapuṅgavaḥ || 1-5 ||


5. Dhṛṣṭaketu, Cekitāna, the heroic King Purujit of Kāśi, Kuntibhoja, and śaibya, a hero among men.

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६ ॥

yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || 1-6 ||


6. The valiant Yudhāmanyu, the formidable Uttamaujā, the son of Subhadrā and the sons of Draupadī - all indeed great warriors of mighty chariots.

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ १-७ ॥

asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te || 1-7 ||


7. As for the distinguised leaders on our side, note them, thou, best of the twice-born! I mention the leaders of my army to bring them to your notice.

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ १-८ ॥

bhavān bhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ || 1-8 ||


8. Yourself, Bhīṣma, Karṇa, Kṛpa, victorious in battles; Aśvatthāmā, Vikarṇa and Jayadratha, the son of Somadatta.

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९ ॥

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 1-9 ||


9. Many other brave warriors, there are too, who have staked their lives for my sake, and are armed in varied ways, all of them adepts in war.

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१० ॥

aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam |
paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam || 1-10 ||


10. Our strength under the protection of Bhīṣma is immeasurable; where as, their strength, carefully protected by Bhīma is limited.

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११ ॥

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || 1-11 ||


11. Stationed at your respective strategic positions, as you have been arranged, all of you must provide your support to Bhīṣma.

तस्य सञ्जनयन्हर्ष कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२ ॥

tasya sañjanayanharṣa kuruvṛddhaḥ pitāmahaḥ |
siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān || 1-12 ||


12. Delighting him (Duryodhana), the valiant grandsire of the Kurus, the grandfather (Bhīṣma), blew his conchshell very loudly, like the roaring of a lion.

ततः शङ्खश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३ ॥

tataḥ śaṅkhaśca bheryaśca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumulo'bhavat || 1-13 ||


13. Then, the conchshells, bugles, trumpets, drums and horns were all suddenly sounded together, and the din was tumultuous.

ततः श्वेतैर्हयैर्युक्तो महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४ ॥

tataḥ śvetairhayairyukto mahati syandane sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ || 1-14 ||


14. Then, stationed on a grand chariot, yoked with white horses, the Husband of Lakṣmī (Mādhava = Kṛṣṇa) and the Son of Pāṇḍu (Pāṇḍava = Arjuna), blew their divine conchshells.

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्द्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५ ॥

pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ |
pauṇdraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ || 1-15 ||


15. The Lord of the Senses (Hṛṣīkeśa = Kṛṣṇa) blew his conchshell the Pāñcajanya, the Conqueror of Wealth (Dhanañjaya = Arjuna) blew his conchshell the Devadatta, the mighty conchshell Pauṇdra was blown by the performer of Herculean tasks and voracious eater (Bhīma).

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६ ॥

anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || 1-16 ||


16. King Yudhiṣṭhira, the son of Kuntī, blew his conchshell, the Anantavijaya, while Nakula and Sahadeva blew the Sughoṣa and the Maṇipuṣpaka.

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७ ॥

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || 1-17 ||


17. The great archer, King of Kāśi, and the great chariot-warrior śikhaṇḍī, Dhṛṣṭadyumna, Virāṭa and the unsurpassed Sātyaki...

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८ ॥

drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || 1-18 ||


18. Drupada, the sons of Draupadī, the mighty-armed son of Subhadrā (Abhimanyu - these, O King, all blew their respective conchshells.




To be continued...


śrīmad bhagavad gītā - Table of Contents


No comments: