Friday, April 6, 2007

Prayers


वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये
जगतः पितरौ वन्दे पार्वतीपरमेष्वरौ॥

vāgarthāviva sampṛktau vāgarthapratipattaye
jagataḥ pitarau vande pārvatīparameṣvarau ||



दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालांदधान
हस्तेनेकैन पद्मम् सितमपि च शुकम् पुस्तकम् चापरेण।
भासाकुंदेन्दु शङ्खस्फटिकमणिनिभा भासमाना समान
सा मे वाग्देवतेयम् निवसतुवदने सर्वदा सुप्रसन्ना॥

dorbhiryuktā caturbhiḥ sphaṭikamaṇimayīmakṣamālāṁdadhāna
hastenekaina padmam sitamapi ca śukam pustakam cāpareṇa
bhāsākuṁdendu śaṅkhasphaṭikamaṇinibhā bhāsamānā samāna
sā me vāgdevateyam nivasatuvadane sarvadā suprasannā ||



वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ
निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा॥

vakratuṇḍa mahākāya sūryakoṭisamaprabha
nirvighnam kuru me deva sarvakāryeṣu sarvadā ||



वसुदेवसुतं देवं कम्सचाणूरमर्धनम्
देवकीपरमानन्दम् वन्दे कृष्णं जगत्गुरुम्॥

vasudevasutaṁ devaṁ kamsacāṇūramardhanam
devakīparamānandam vande kṛṣṇaṁ jagatgurum ||

1 comment:

Anonymous said...

zubhamastu.