Saturday, June 30, 2007

syamala dandakam

॥ श्यामळा दण्डकम् ॥
|| śyāmaḻā daṇḍakam ||
composed by kālidāsa



॥ ध्यानम् ॥
|| dhyānam ||


माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुळवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां मनसा स्मरामि ॥ १ ॥

māṇikyavīṇāmupalālayantīṁ
madālasāṁ mañjuḻavāgvilāsām |
māhendranīladyutikomalāṅgīṁ
mātaṅgakanyāṁ manasā smarāmi || 1 ||


चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते
नमस्ते जगदेकमातः ॥ २ ॥

caturbhuje candrakalāvataṁse
kuconnate kuṅkumarāgaśoṇe |
puṇḍrekṣupāśāṅkuśapuṣpabāṇahaste
namaste jagadekamātaḥ || 2 ||


॥ विनियोगः ॥
|| viniyogaḥ ||


माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी ॥ ३ ॥

mātā marakataśyāmā mātaṅgī madaśālinī |
kuryāt kaṭākṣaṁ kalyāṇī kadaṁbavanavāsinī || 3 ||


॥ स्तुति ॥
|| stuti ||


जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥ ४ ॥

jaya mātaṅgatanaye jaya nīlotpaladyute |
jaya saṅgītarasike jaya līlāśukapriye || 4 ||


॥ दण्डकम् ॥
|| daṇḍakam ||


जय जननि सुधासमुद्रान्तरुद्यन्मणीद्वीपसंरूढ-
बिल्वाटवीमध्यकल्पद्रुमाकल्पकादंबकान्तारवासप्रिये
कृत्तिवासप्रिये सर्वलोकप्रिये

jaya janani sudhāsamudrāntarudyanmaṇīdvīpasaṁrūḍha-
bilvāṭavīmadhyakalpadrumākalpakādaṁbakāntāravāsapriye
kṛttivāsapriye sarvalokapriye


सादरारब्धसंगीतसंभावनासंभ्रमालोल-
नीपस्रगाबद्धचूळीसनाथत्रिके सानुमत्पुत्रिके
शेखरीभूतशीतांशुरेखामयूखावलीबद्ध-
सुस्निग्धनीलाळकश्रेणिशृङ्गारिते लोकसंभाविते

sādarārabdhasaṁgītasaṁbhāvanāsaṁbhramālola-
nīpasragābaddhacūḻīsanāthatrike sānumatputrike
śekharībhūtaśītāṁśurekhāmayūkhāvalībaddha-
susnigdhanīlāḻakaśreṇiśṛṅgārite lokasaṁbhāvite


कामलीलाधनुस्सन्निभभ्रूलतापुष्पसन्दोहसन्देहकृल्लोचने
वाक्सुधासेचने चारुगोरोचनापङ्केळीललामाभिरामे सुरामे रमे
प्रोल्लसद्ध्वाळिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासि
लावण्यगण्डस्थलन्यस्तकस्तूरिकापत्ररेखासमुद्भूतसौरभ्य-
संभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मद्रतन्त्रीस्वरे सुस्वरे भास्वरे

kāmalīlādhanussannibhabhrūlatāpuṣpasandohasandehakṛllocane
vāksudhāsecane cārugorocanāpaṅkeḻīlalāmābhirāme surāme rame
prollasaddhvāḻikāmauktikaśreṇikācandrikāmaṇḍalodbhāsi
lāvaṇyagaṇḍasthalanyastakastūrikāpatrarekhāsamudbhūtasaurabhya-
saṁbhrāntabhṛṅgāṅganāgītasāndrībhavanmadratantrīsvare susvare bhāsvare


वल्लकीवादनप्रक्रियालोलतालीदलाबद्ध-
ताटङ्कभूषाविशेषान्विते सिद्धसम्मानिते

vallakīvādanaprakriyālolatālīdalābaddha-
tāṭaṅkabhūṣāviśeṣānvite siddhasammānite


दिव्यहालामदोद्वेलहेलालसच्चक्षुरान्दोलनश्रीसमाक्षिप्तकर्णैक-
नीलोत्पले श्यामले पूरिताशेषलोकाभिवाञ्छाफले श्रीफले

divyahālāmadodvelahelālasaccakṣurāndolanaśrīsamākṣiptakarṇaika-
nīlotpale śyāmale pūritāśeṣalokābhivāñchāphale śrīphale


स्वेदबिन्दूल्लसद्फाललावण्य निष्यन्दसन्दोहसन्देहकृन्नासिकामौक्तिके
सर्वविश्वात्मिके सर्वसिद्ध्यात्मिके कालिके मुग्द्धमन्दस्मितोदारवक्त्र-
स्फुरत् पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसंपत्करे
पद्मभास्वत्करे श्रीकरे

svedabindūllasadphālalāvaṇya niṣyandasandohasandehakṛnnāsikāmauktike
sarvaviśvātmike sarvasiddhyātmike kālike mugddhamandasmitodāravaktra-
sphurat pūgatāmbūlakarpūrakhaṇḍotkare jñānamudrākare sarvasaṁpatkare
padmabhāsvatkare śrīkare


कुन्दपुष्पद्युतिस्निग्धदन्तावलीनिर्मलालोलकल्लोलसम्मेलने
स्मेरशोणाधरे चारुवीणाधरे पक्वबिंबाधरे

kundapuṣpadyutisnigdhadantāvalīnirmalālolakallolasammelane
smeraśoṇādhare cāruvīṇādhare pakvabiṁbādhare


सुललित नवयौवनारंभचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्
कम्बुबिम्बोकभृत्कन्थरे सत्कलामन्दिरे मन्थरे
दिव्यरत्नप्रभाबन्धुरच्छन्नहारादिभूषासमुद्योतमानानवद्याङ्गशोभे शुभे

sulalita navayauvanāraṁbhacandrodayodvelalāvaṇyadugdhārṇavāvirbhavat
kambubimbokabhṛtkanthare satkalāmandire manthare
divyaratnaprabhābandhuracchannahārādibhūṣāsamudyotamānānavadyāṅgaśobhe śubhe


रत्नकेयूररश्मिच्छटापल्लवप्रोल्लासद्दोल्लताराजिते
योगिभिः पूजिते विश्वदिङ्मण्डलव्याप्तमाणिक्यतेज्स्सफुरत्कङ्कणालङ्कृते

ratnakeyūraraśmicchaṭāpallavaprollāsaddollatārājite
yogibhiḥ pūjite viśvadiṅmaṇḍalavyāptamāṇikyatejssaphuratkaṅkaṇālaṅkṛte


विभ्रमालङ्कृते साधुभिः पूजिते वासरारंभवेलासमुज्जृम्भ
माणारविन्दप्रतिद्वन्द्वपाणीद्वये सन्ततोद्यद्दये अद्वये

vibhramālaṅkṛte sādhubhiḥ pūjite vāsarāraṁbhavelāsamujjṛmbha
māṇāravindapratidvandvapāṇīdvaye santatodyaddaye advaye


दिव्यरत्नोर्मिकादीधितिस्तोमसन्ध्यायमानाङ्गुलीपल्लवोद्य
न्नखेन्दुप्रभामण्डले सन्नुताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले

divyaratnormikādīdhitistomasandhyāyamānāṅgulīpallavodya
nnakhenduprabhāmaṇḍale sannutākhaṇḍale citprabhāmaṇḍale prollasatkuṇḍale


तारकाराजिनीकाशहारावलिस्मेर चारुस्तनाभोगभारानमन्मध्य-
वल्लीवलिच्छेद विचीसमुद्यत्समुल्लाससन्दर्शिताकारसौन्दर्यरत्नाकरे
वल्लकीभृत्करे किङ्करश्रीकरे

tārakārājinīkāśahārāvalismera cārustanābhogabhārānamanmadhya-
vallīvaliccheda vicīsamudyatsamullāsasandarśitākārasaundaryaratnākare
vallakībhṛtkare kiṅkaraśrīkare


हेमकुंभोपमोत्तुङ्ग वक्षोजभारावनम्रे त्रिलोकावनम्रे लसद्वृत्तगंभीर
नाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे मञ्जुसंभाषणे
चारुशिञ्चत्कटीसूत्रनिर्भत्सितानङ्गलीलधनुश्शिञ्चिनीडंबरे
दिव्यरत्नाम्बरे

hemakuṁbhopamottuṅga vakṣojabhārāvanamre trilokāvanamre lasadvṛttagaṁbhīra
nābhīsarastīraśaivālaśaṅkākaraśyāmaromāvalībhūṣaṇe mañjusaṁbhāṣaṇe
cāruśiñcatkaṭīsūtranirbhatsitānaṅgalīladhanuśśiñcinīḍaṁbare
divyaratnāmbare


पद्मरागोल्लसन्मेखलामौक्तिकश्रोणिशोभाजितस्वर्णभूभृत्तले
चन्द्रिकाशीतले विकसितनवकिंशुकाताम्रदिव्याम्शुक्ष्च्चन्न
चारूरुशोभापराभूतसिन्दूरशोणायमानेन्द्रमातङ्ग
हस्मार्ग्गले वैभवानर्ग्गले श्यामले कोमलस्निग्द्ध

padmarāgollasanmekhalāmauktikaśroṇiśobhājitasvarṇabhūbhṛttale
candrikāśītale vikasitanavakiṁśukātāmradivyāmśukṣccanna
cārūruśobhāparābhūtasindūraśoṇāyamānendramātaṅga
hasmārggale vaibhavānarggale śyāmale komalasnigddha


नीलोतपलोत्पादितानङ्गतूणीरशङ्काकरोदार
जंघालते चारुलीलागते नम्रदिक्पालसीमन्तिनी
कुन्तलस्निग्द्धनीलप्रभापुञ्चसञ्जातदुर्वाङ्कुराशङ्क
सारंगसंयोगरिंखन्नखेन्दूज्ज्वले प्रोज्ज्वले

nīlotapalotpāditānaṅgatūṇīraśaṅkākarodāra
jaṁghālate cārulīlāgate namradikpālasīmantinī
kuntalasnigddhanīlaprabhāpuñcasañjātadurvāṅkurāśaṅka
sāraṁgasaṁyogariṁkhannakhendūjjvale projjvale


निर्मले प्रहू देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश
दैत्येश यक्षेश वाय्वग्निकोटीरमाणिक्य संहृष्टबालातपोद्दाम-
स्लाक्षारसारूणतारुण्य लक्ष्मीगृहिताङ्घ्रिपद्मे सुपद्मे उमे

nirmale prahū deveśa lakṣmīśa bhūteśa toyeśa vāṇīśa kīnāśa
daityeśa yakṣeśa vāyvagnikoṭīramāṇikya saṁhṛṣṭabālātapoddāma-
slākṣārasārūṇatāruṇya lakṣmīgṛhitāṅghripadme supadme ume


रत्नपद्मासने रन्तसिम्हासने शङ्खपद्मद्वयोपाश्रिते विश्रुते
तत्र विघ्नेशदुर्गावटुक्षेत्रपालैर्युते मत्तमातङ्ग
कन्यासमूहान्विते भैरवैरष्टभिर्वेषिते

ratnapadmāsane rantasimhāsane śaṅkhapadmadvayopāśrite viśrute
tatra vighneśadurgāvaṭukṣetrapālairyute mattamātaṅga
kanyāsamūhānvite bhairavairaṣṭabhirveṣite


मञ्जुळामेनकाद्यङ्गनामानिते देवि वामादिभिः शक्तिभिस्सेविते
धात्रि लक्ष्म्यादिशक्त्यैष्टकैः संयुते मातृकामण्डलैर्मण्डिते
यक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्चिते

mañjuḻāmenakādyaṅganāmānite devi vāmādibhiḥ śaktibhissevite
dhātri lakṣmyādiśaktyaiṣṭakaiḥ saṁyute mātṛkāmaṇḍalairmaṇḍite
yakṣagandharvasiddhāṅganā maṇḍalairarcite


भैरवी संवृते पञ्चबाणात्मिके पञ्चबाणेन रत्या च
संभाविते प्रीतिभाजा वसन्तेन चानन्दिते भक्तिभाजं परं श्रेयसे

bhairavī saṁvṛte pañcabāṇātmike pañcabāṇena ratyā ca
saṁbhāvite prītibhājā vasantena cānandite bhaktibhājaṁ paraṁ śreyase


कल्पसे योगिनां मानसे द्योतसे छन्दसामोजसे भ्राजसे गीतविद्या
विनोदाति तृष्णेन कृष्णेन संपूज्यसे भक्तिमच्चेतसा वेधसा

kalpase yogināṁ mānase dyotase chandasāmojase bhrājase gītavidyā
vinodāti tṛṣṇena kṛṣṇena saṁpūjyase bhaktimaccetasā vedhasā


स्तूयसे विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे
श्रवणहरदक्षिणक्वाणया वीणया किन्नरैर्ग्गीयसे

stūyase viśvahṛdyena vādyena vidyādharairgīyase
śravaṇaharadakṣiṇakvāṇayā vīṇayā kinnarairggīyase


यक्षगन्धर्वसिधाङ्गना मण्डलैरर्च्यसे
सर्वसौभाग्यवाञ्छावतीभिर् वधूभिस्सुराणां समाराध्यसे

yakṣagandharvasidhāṅganā maṇḍalairarcyase
sarvasaubhāgyavāñchāvatībhir vadhūbhissurāṇāṁ samārādhyase


सर्वविद्याविशेषत्मकं चाटुगाथा समुच्चारणाकण्ठमूलोल्लसद-
वर्णराजित्रयं कोमलश्यामळोदारपक्षद्वयं तुण्डशोभातिधूरिभवत्

sarvavidyāviśeṣatmakaṁ cāṭugāthā samuccāraṇākaṇṭhamūlollasada-
varṇarājitrayaṁ komalaśyāmaḻodārapakṣadvayaṁ tuṇḍaśobhātidhūribhavat


किंशुकं तं शुकं ललयन्तीपरिक्रीडसे
पाणिपद्मद्वयेनाक्षमालामपि स्फाटकं ज्ञानसारात्मकं

kiṁśukaṁ taṁ śukaṁ lalayantīparikrīḍase
pāṇipadmadvayenākṣamālāmapi sphāṭakaṁ jñānasārātmakaṁ


पुस्तकञ्चङ्कुशं पाशमाभिभ्रति तेन सञ्चिन्त्यसे तस्य वक्त्रान्तरात्
गद्यपद्यात्मिका भारती निस्सरेत् येन वाध्वंसनादा

pustakañcaṅkuśaṁ pāśamābhibhrati tena sañcintyase tasya vaktrāntarāt
gadyapadyātmikā bhāratī nissaret yena vādhvaṁsanādā


कृतिर्भाव्यसे तस्य वश्या भवन्तिस्तियः पुरुषाः येन वा
शातकंबद्युतिर्भाव्यसे सोपि लक्ष्मीसहस्रैः परिकीडते

kṛtirbhāvyase tasya vaśyā bhavantistiyaḥ puruṣāḥ yena vā
śātakaṁbadyutirbhāvyase sopi lakṣmīsahasraiḥ parikīḍate


किन्न सिद्ध्येद्वपुः श्यामळं कोमलं चन्द्रचूडान्वितं
तावकं ध्यायतः तस्य लीला सरोवारिधीः तस्य केलीवनं
नन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किङ्करि
तस्य चाज्ञाकरी श्री स्वयं

kinna siddhyedvapuḥ śyāmaḻaṁ komalaṁ candracūḍānvitaṁ
tāvakaṁ dhyāyataḥ tasya līlā sarovāridhīḥ tasya kelīvanaṁ
nandanaṁ tasya bhadrāsanaṁ bhūtalaṁ tasya gīrdevatā kiṅkari
tasya cājñākarī śrī svayaṁ


सर्व तीर्थात्मिके सर्व मन्त्रात्मिके
सर्व यन्त्रात्मिके सर्व तन्त्रात्मिके

sarva tīrthātmike sarva mantrātmike
sarva yantrātmike sarva tantrātmike


सर्व चक्रात्मिके सर्व शक्त्यात्मिके
सर्व पीठात्मिके सर्व वेदात्मिके

sarva cakrātmike sarva śaktyātmike
sarva pīṭhātmike sarva vedātmike


सर्व विद्यात्मिके सर्व योगात्मिके
सर्व वर्णात्मिके सर्व गीतात्मिके

sarva vidyātmike sarva yogātmike
sarva varṇātmike sarva gītātmike


सर्व नादात्मिके सर्व शब्दात्मिके
सर्व विश्वात्मिके सर्व वर्गात्मिके

sarva nādātmike sarva śabdātmike
sarva viśvātmike sarva vargātmike


सर्व सर्वात्मिके सर्वगे सर्व रूपे
जगन्मातृके पाहि मां पाहि मां पाहि मां

sarva sarvātmike sarvage sarva rūpe
jaganmātṛke pāhi māṁ pāhi māṁ pāhi māṁ


देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः
devi tubhyaṁ namo devi tubhyaṁ namo devi tubhyaṁ namo devi tubhyaṁ namaḥ

॥ इति श्यामळा दण्डकम् सम्पूर्णम् ॥
|| iti śyāmaḻā daṇḍakam sampūrṇam ||




17 comments:

Anonymous said...

Thankyou for the Dandakam.This is not the same as the shyamala dandakam I heard on the soolamangalam cd=Devi Stothra Maala.Have you ever heard that version.jay.

A S said...

Jay,

No, I have not heard the soolamangalam CD. I don't know how different that is from what I have posted here.

Syamala Dandakam was composed by Kalidasa. What I have posted here is the most complete version that I know of. I have noticed that when different people sing it, they leave out of a few lines, especially towards the end.

Thanks for stopping by.

A S

Sri said...

Shri Matrenamah,

This is the complete syamala dandakam as far as my knowledge goes.
Please refer to Nityasree Mahadevans cd on devi stotrams which does have this dandakam sung in wonderfulway though she did make a few mistakes with her mother tongue accent being mixed with sanskrit.

I have never found a master who has commented on this dandakam till now in my reaerch on the web or otherwise.

At HER FEET
Srikanth

Raja Thatha said...

I know that my translations do not have the original texts. If you are willing to put the sanskrit originals along with the meanings that I have provided in my web site, the value of this contribution would increase. Please refer
http://stotraratna.sathyasaibababrotherhood.org/
If yiu are willing for this colloboration, do contact me at ramya475 at hotmail dot com, Ramachander

Preethi Nair said...

Hiii...
Thank you for syamala daandakam..:)

Kadwa said...

Thank you for the text of the Dandakam.
The audio file for Shyamala Dandakam can be freely downloaded from..
http://www.4shared.com/mp3/ewUnGqEc/11_sri_shyamala_dandakam.html

Anonymous said...

Thank you for posting this...Regards
Vijay

A M Pratap said...

it is not "pakvabimbadhara". It is "padmabimbadhara"

Anonymous said...

@ A M Pratap:

pakvabimbadhara is grammatically correct.

Unknown said...

Hi,

thank you for the text. Is it possible to share a PDF of the sloka? If possible can you mail it to abhilashjuturatgmaildotcom.

Uma said...

Uma
I chant Shyamala Dandakam from age 3. now I am 65. .This authentic version helps me to recap the lyrics correctly. Thankyou

Anonymous said...

Its Pakvabimbaadhara...Pakvamu here indicates complete...poornatvam

Sunil Govind said...

Lovely.. Am composing a few paintings inspired by the verses.. Could u pls translate this beauty into English to the best of your knowledge, keeping the feeling of intoxication high....

Meena said...

https://play.google.com/store/apps/details?id=apk.my3arts.com.shyamaladandakam

Atmanivedan said...

To my understaing Pakva bimbhadhare means : addressing Devi having lower lip having hue of fully ripened kovaipazham(coccinia) or lip having hue of bright red coral.
Bimba means both coral and coccinia

Atmanivedan said...

Nava vidruma bimba sri nyak-kari radana cchada - whose lips outshine the redness of fresh coral and bimba fruit.

Ravi Kiran said...

pakva means ripned or matured..bimbhadhare=bimbha+adhara =nether lips