Thursday, October 18, 2007

Sri Lalita Sahasranama Stotram

॥ श्रीललितासहस्रनामस्तोत्रम् ॥
|| śrīlalitāsahasranāmastotram ||



॥ न्यासः ॥
|| nyāsaḥ ||


अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य ।
वशिन्यादिवाग्देवता ऋषयः ।
अनुष्टुप् छन्दः ।
श्रीललितापरमेश्वरी देवता ।
श्रीमद्वाग्भवकूटेति बीजम् ।
मध्यकूटेति शक्तिः ।
शक्तिकूटेति कीलकम् ।
श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।

asya śrīlalitāsahasranāmastotramālā mantrasya |
vaśinyādivāgdevatā ṛṣayaḥ |
anuṣṭup chandaḥ |
śrīlalitāparameśvarī devatā |
śrīmadvāgbhavakūṭeti bījam |
madhyakūṭeti śaktiḥ |
śaktikūṭeti kīlakam |
śrīlalitāmahātripurasundarīprasādasiddhidvārā cintitaphalāvāptyarthe jape viniyogaḥ |



॥ ध्यानम् ॥
|| dhyānam ||


सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत्
तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् ।
पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥

sindūrāruṇa vigrahāṁ trinayanāṁ māṇikyamauli sphurat
tārā nāyaka śekharāṁ smitamukhī māpīna vakṣoruhām |
pāṇibhyāmalipūrṇa ratna caṣakaṁ raktotpalaṁ bibhratīṁ
saumyāṁ ratna ghaṭastha raktacaraṇāṁ dhyāyet parāmambikām ||


अरुणां करुणा तरङ्गिताक्षीं धृत पाशाङ्कुश पुष्प बाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

aruṇāṁ karuṇā taraṅgitākṣīṁ dhṛta pāśāṅkuśa puṣpa bāṇacāpām |
aṇimādibhirāvṛtāṁ mayūkhairahamityeva vibhāvaye bhavānīm ||


ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्त मूर्तीं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥

dhyāyet padmāsanasthāṁ vikasitavadanāṁ padmapatrāyatākṣīṁ
hemābhāṁ pītavastrāṁ karakalitalasaddhemapadmāṁ varāṅgīm |
sarvālaṅkārayuktāṁ satatamabhayadāṁ bhaktanamrāṁ bhavānīṁ
śrīvidyāṁ śānta mūrtīṁ sakala suranutāṁ sarva sampatpradātrīm ||


सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

sakuṅkumavilepanāmalikacumbikastūrikāṁ
samandahasitekṣaṇāṁ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīṁ aruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smaredambikām ||



॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥
|| atha śrīlalitāsahasranāmastotram ||


ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥ १ ॥

om śrīmātā śrīmahārājñī śrīmatsiṁhāsaneśvarī |
cidagni-kuṇḍa-sambhūtā devakārya-samudyatā || 1 ||


उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता ।
रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥

udyadbhānu-sahasrābhā caturbāhu-samanvitā |
rāgasvarūpa-pāśāḍhyā krodhākārāṅkuśojjvalā || 2 ||


मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका ।
निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥ ३ ॥

manorūpekṣu-kodaṇḍā pañcatanmātra-sāyakā |
nijāruṇa-prabhāpūra-majjadbrahmāṇḍa-maṇḍalā || 3 ||


चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा ।
कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥ ४ ॥

campakāśoka-punnāga-saugandhika-lasatkacā |
kuruvindamaṇi-śreṇī-kanatkoṭīra-maṇḍitā || 4 ||


अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता ।
मुखचन्द्र-कलङ्काभ-मृगनाभि-विशेषका ॥ ५ ॥

aṣṭamīcandra-vibhrāja-dalikasthala-śobhitā |
mukhacandra-kalaṅkābha-mṛganābhi-viśeṣakā || 5 ||


वदनस्मर-माङ्गल्य-गृहतोरण-चिल्लिका ।
वक्त्रलक्ष्मी-परीवाह-चलन्मीनाभ-लोचना ॥ ६ ॥

vadanasmara-māṅgalya-gṛhatoraṇa-cillikā |
vaktralakṣmī-parīvāha-calanmīnābha-locanā || 6 ||


नवचम्पक-पुष्पाभ-नासादण्ड-विराजिता ।
ताराकान्ति-तिरस्कारि-नासाभरण-भासुरा ॥ ७ ॥

navacampaka-puṣpābha-nāsādaṇḍa-virājitā |
tārākānti-tiraskāri-nāsābharaṇa-bhāsurā || 7 ||


कदम्बमञ्जरी-क्लृप्त-कर्णपूर-मनोहरा ।
ताटङ्क-युगली-भूत-तपनोडुप-मण्दला ॥ ८ ॥

kadambamañjarī-klṛpta-karṇapūra-manoharā |
tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇdalā || 8 ||


पद्मरागशिलादर्श-परिभावि-कपोलभूः ।
नवविद्रुम-बिम्बश्री-न्यक्कारि-रदनच्छदा ॥ ९ ॥ or दशनच्छदा

padmarāgaśilādarśa-paribhāvi-kapolabhūḥ |
navavidruma-bimbaśrī-nyakkāri-radanacchadā || 9 || or daśanacchadā


शुद्धविद्याङ्कुराकार-द्विजपङ्क्ति-द्वयोज्ज्वला ।
कर्पूरवीटिकामोद-समाकर्षि-दिगन्तरा ॥ १० ॥

śuddhavidyāṅkurākāra-dvijapaṅkti-dvayojjvalā |
karpūravīṭikāmoda-samākarṣi-digantarā || 10 ||


निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी । or निजसंलाप
मन्दस्मित-प्रभापूर-मज्जत्कामेश-मानसा ॥ ११ ॥

nija-sallāpa-mādhurya-vinirbhartsita-kacchapī | or nijasaṁlāpa
mandasmita-prabhāpūra-majjatkāmeśa-mānasā || 11 ||


अनाकलित-सादृश्य-चिबुकश्री-विराजिता । or चुबुकश्री
कामेश-बद्ध-माङ्गल्य-सूत्र-शोभित-कन्धरा ॥ १२ ॥

anākalita-sādṛśya-cibukaśrī-virājitā | or cubukaśrī
kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā || 12 ||


कनकाङ्गद-केयूर-कमनीय-भुजान्विता ।
रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता ॥ १३ ॥

kanakāṅgada-keyūra-kamanīya-bhujānvitā |
ratnagraiveya-cintāka-lola-muktā-phalānvitā || 13 ||


कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी ।
नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी ॥ १४ ॥

kāmeśvara-premaratna-maṇi-pratipaṇa-stanī |
nābhyālavāla-romāli-latā-phala-kucadvayī || 14 ||


लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा ।
स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया ॥ १५ ॥

lakṣyaroma-latādhāratā-samunneya-madhyamā |
stanabhāra-dalanmadhya-paṭṭabandha-valitrayā || 15 ||


अरुणारुणकौसुम्भ-वस्त्र-भास्वत्कटीतटी ।
रत्न-किङ्किणिका-रम्य-रशना-दाम-भूषिता ॥ १६ ॥

aruṇāruṇakausumbha-vastra-bhāsvatkaṭītaṭī |
ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā || 16 ||


कामेश-ज्ञात-सौभाग्य-मार्दवोरु-द्वयान्विता ।
माणिक्य-मुकुटाकार-जानुद्वय-विराजिता ॥ १७ ॥

kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā |
māṇikya-mukuṭākāra-jānudvaya-virājitā || 17 ||


इन्द्रगोप-परिक्षिप्तस्मरतूणाभ-जङ्घिका ।
गूढगुल्फा कूर्मपृष्ठ-जयिष्णु-प्रपदान्विता ॥ १८ ॥

indragopa-parikṣiptasmaratūṇābha-jaṅghikā |
gūḍhagulphā kūrmapṛṣṭha-jayiṣṇu-prapadānvitā || 18 ||


नख-दीधिति-संछन्न-नमज्जन-तमोगुणा ।
पदद्वय-प्रभाजाल-पराकृत-सरोरुहा ॥ १९ ॥

nakha-dīdhiti-saṁchanna-namajjana-tamoguṇā |
padadvaya-prabhājāla-parākṛta-saroruhā || 19 ||


सिञ्जान-मणिमञ्जीर-मण्डित-श्री-पदाम्बुजा । or शिञ्जान
मराली-मन्दगमना महालावण्य-शेवधिः ॥ २० ॥

siñjāna-maṇimañjīra-maṇḍita-śrī-padāmbujā | or śiñjāna
marālī-mandagamanā mahālāvaṇya-śevadhiḥ || 20 ||


सर्वारुणाऽनवद्याङ्गी सर्वाभरण-भूषिता ।
शिव-कामेश्वराङ्कस्था शिवा स्वाधीन-वल्लभा ॥ २१ ॥

sarvāruṇā'navadyāṅgī sarvābharaṇa-bhūṣitā |
śiva-kāmeśvarāṅkasthā śivā svādhīn-avallabhā || 21 ||


सुमेरु-मध्य-शृङ्गस्था श्रीमन्नगर-नायिका ।
चिन्तामणि-गृहान्तस्था पञ्च-ब्रह्मासन-स्थिता ॥ २२ ॥

sumeru-madhya-śṛṅgasthā śrīmannagara-nāyikā |
cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā || 22 ||


महापद्माटवी-संस्था कदम्बवन-वासिनी ।
सुधासागर-मध्यस्था कामाक्षी कामदायिनी ॥ २३ ॥

mahāpadmāṭavī-saṁsthā kadambavana-vāsinī |
sudhāsāgara-madhyasthā kāmākṣī kāmadāyinī || 23 ||


देवर्षि-गण-संघात-स्तूयमानात्म-वैभवा ।
भण्डासुर-वधोद्युक्त-शक्तिसेना-समन्विता ॥ २४ ॥

devarṣi-gaṇa-saṁghāta-stūyamānātma-vaibhavā |
bhaṇḍāsura-vadhodyukta-śaktisenā-samanvitā || 24 ||


सम्पत्करी-समारूढ-सिन्धुर-व्रज-सेविता ।
अश्वारूढधिष्ठिताश्व-कोटि-कोटिभि-रावृता ॥ २५ ॥

sampatkarī-samārūḍha-sindhura-vraja-sevitā |
aśvārūḍhadhiṣṭhitāśva-koṭi-koṭibhi-rāvṛtā || 25 ||


चक्रराज-रथारूढ-सर्वायुध-परिष्कृता ।
गेयचक्र-रथारूढ-मन्त्रिणी-परिसेविता ॥ २६ ॥

cakrarāja-rathārūḍha-sarvāyudha-pariṣkṛtā |
geyacakra-rathārūḍha-mantriṇī-parisevitā || 26 ||


किरिचक्र-रथारूढ-दण्डनाथा-पुरस्कृता ।
ज्वाला-मालिनिकाक्षिप्त-वह्निप्राकार-मध्यगा ॥ २७ ॥

kiricakra-rathārūḍha-daṇḍanāthā-puraskṛtā |
jvālā-mālinikākṣipta-vahniprākāra-madhyagā || 27 ||


भण्डसैन्य-वधोद्युक्त-शक्ति-विक्रम-हर्षिता ।
नित्या-पराक्रमाटोप-निरीक्षण-समुत्सुका ॥ २८ ॥

bhaṇḍasainya-vadhodyukta-śakti-vikrama-harṣitā |
nityā-parākramāṭopa-nirīkṣaṇa-samutsukā || 28 ||


भण्डपुत्र-वधोद्युक्त-बाला-विक्रम-नन्दिता ।
मन्त्रिण्यम्बा-विरचित-विषङ्ग-वध-तोषिता ॥ २९ ॥

bhaṇḍaputra-vadhodyukta-bālā-vikrama-nanditā |
mantriṇyambā-viracita-viṣaṅga-vadha-toṣitā || 29 ||


विशुक्र-प्राणहरण-वाराही-वीर्य-नन्दिता ।
कामेश्वर-मुखालोक-कल्पित-श्रीगणेश्वरा ॥ ३० ॥

viśukra-prāṇaharaṇa-vārāhī-vīrya-nanditā |
kāmeśvara-mukhāloka-kalpita-śrīgaṇeśvarā || 30 ||


महागणेश-निर्भन्न-विघ्नयन्त्र-प्रहर्षिता ।
भण्डासुरेन्द्र-निर्मुक्त-शस्त्र-प्रत्यस्त्र-वर्षिणी ॥ ३१ ॥

mahāgaṇeśa-nirbhanna-vighnayantra-praharṣitā |
bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī || 31 ||


कराङ्गुलि-नखोत्पन्न-नारायण-दशाकृतिः ।
महा-पाशुपतास्त्राग्नि-निर्दग्धासुर-सैनिका ॥ ३२ ॥

karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ |
mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā || 32 ||


कामेश्वरास्त्र-निर्दग्ध-सभण्डासुर-शून्यका ।
ब्रह्मोपेन्द्र-महेन्द्रादि-देव-संस्तुत-वैभवा ॥ ३३ ॥

kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā |
brahmopendra-mahendrādi-deva-saṁstuta-vaibhavā || 33 ||


हर-नेत्राग्नि-संदग्ध-काम-सञ्जीवनौषधिः ।
श्रीमद्वाग्भव-कूटैक-स्वरूप-मुख-पङ्कजा ॥ ३४ ॥

hara-netrāgni-saṁdagdha-kāma-sañjīvanauṣadhiḥ |
śrīmadvāgbhava-kūṭaika-svarūpa-mukha-paṅkajā || 34 ||


कण्ठाधः-कटि-पर्यन्त-मध्यकूट-स्वरूपिणी ।
शक्ति-कूटैकतापन्न-कट्यधोभाग-धारिणी ॥ ३५ ॥

kaṇṭhādhaḥ-kaṭi-paryanta-madhyakūṭa-svarūpiṇī |
śakti-kūṭaikatāpanna-kaṭyadhobhāga-dhāriṇī || 35 ||


मूल-मन्त्रात्मिका मूलकूटत्रय-कलेबरा ।
कुलामृतैक-रसिका कुलसंकेत-पालिनी ॥ ३६ ॥

mūla-mantrātmikā mūlakūṭatraya-kalebarā |
kulāmṛtaika-rasikā kulasaṁketa-pālinī || 36 ||


कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचार-तत्परा ॥ ३७ ॥

kulāṅganā kulāntasthā kaulinī kulayoginī |
akulā samayāntasthā samayācāra-tatparā || 37 ||


मूलाधारैक-निलया ब्रह्मग्रन्थि-विभेदिनी ।
मणि-पूरान्तरुदिता विष्णुग्रन्थि-विभेदिनी ॥ ३८ ॥

mūlādhāraika-nilayā brahmagranthi-vibhedinī |
maṇi-pūrāntaruditā viṣṇugranthi-vibhedinī || 38 ||


आज्ञा-चक्रान्तरालस्था रुद्रग्रन्थि-विभेदिनी ।
सहस्राराम्बुजारूढा सुधा-साराभिवर्षिणी ॥ ३९ ॥

ājñā-cakrāntarālasthā rudragranthi-vibhedinī |
sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī || 39 ||


तडिल्लता-समरुचिः षट्चक्रोपरि-संस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तु-तनीयसी ॥ ४० ॥

taḍillatā-samaruciḥ ṣaṭcakropari-saṁsthitā |
mahāsaktiḥ kuṇḍalinī bisatantu-tanīyasī || 40 ||


भवानी भावनागम्या भवारण्य-कुठारिका ।
भद्रप्रिया भद्रमूर्तिर् भक्त-सौभाग्यदायिनी ॥ ४१ ॥

bhavānī bhāvanāgamyā bhavāraṇya-kuṭhārikā |
bhadrapriyā bhadramūrtir bhakta-saubhāgyadāyinī || 41 ||


भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 42 ||


शाङ्करी श्रीकरी साध्वी शरच्चन्द्र-निभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३ ॥

śāṅkarī śrīkarī sādhvī śaraccandra-nibhānanā |
śātodarī śāntimatī nirādhārā nirañjanā || 43 ||


निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४ ॥

nirlepā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 44 ||


नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५ ॥

nityamuktā nirvikārā niṣprapañcā nirāśrayā |
nityaśuddhā nityabuddhā niravadyā nirantarā || 45 ||


निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥

niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā |
nīrāgā rāgamathanī nirmadā madanāśinī || 46 ||


निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७ ॥

niścintā nirahaṁkārā nirmohā mohanāśinī |
nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 47 ||


निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी निर्भवा भवनीशिनी ॥ ४८ ॥ or निस्संशया

niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī |
niḥsaṁśayā saṁśayaghnī nirbhavā bhavanīśinī || 48 || or nissaṁśayā


निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥

nirvikalpā nirābādhā nirbhedā bhedanāśinī |
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā || 49 ||


निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५० ॥

nistulā nīlacikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkhahantrī sukhapradā || 50 ||


दुष्टदूरा दुराचार-शमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिक-वर्जिता ॥ ५१ ॥

duṣṭadūrā durācāra-śamanī doṣavarjitā |
sarvajñā sāndrakaruṇā samānādhika-varjitā || 51 ||


सर्वशक्तिमयी सर्व-मङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्र-स्वरूपिणी ॥ ५२ ॥

sarvaśaktimayī sarva-maṅgalā sadgatipradā |
sarveśvarī sarvamayī sarvamantra-svarūpiṇī || 52 ||


सर्व-यन्त्रात्मिका सर्व-तन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥ ५३ ॥

sarva-yantrātmikā sarva-tantrarūpā manonmanī |
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā || 53 ||


महारूपा महापूज्या महापातक-नाशिनी ।
महामाया महासत्त्वा महाशक्तिर् महारतिः ॥ ५४ ॥

mahārūpā mahāpūjyā mahāpātaka-nāśinī |
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ || 54 ||


महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥ ५५ ॥

mahābhogā mahaiśvaryā mahāvīryā mahābalā |
mahābuddhir mahāsiddhir mahāyogeśvareśvarī || 55 ||


महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायाग-क्रमाराध्या महाभैरव-पूजिता ॥ ५६ ॥

mahātantrā mahāmantrā mahāyantrā mahāsanā |
mahāyāga-kramārādhyā mahābhairava-pūjitā || 56 ||


महेश्वर-महाकल्प-महाताण्डव-साक्षिणी ।
महाकामेश-महिषी महात्रिपुर-सुन्दरी ॥ ५७ ॥

maheśvara-mahākalpa-mahātāṇḍava-sākṣiṇī |
mahākāmeśa-mahiṣī mahātripura-sundarī || 57 ||


चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी । or चतुः
महाचतुः-षष्टिकोटि-योगिनी-गणसेविता ॥ ५८ ॥

catuṣṣaṣṭyupacārāḍhyā catuṣṣaṣṭikalāmayī | or catuḥ
mahācatuḥ-ṣaṣṭikoṭi-yoginī-gaṇasevitā || 58 ||


मनुविद्या चन्द्रविद्या चन्द्रमण्डल-मध्यगा ।
चारुरूपा चारुहासा चारुचन्द्र-कलाधरा ॥ ५९ ॥

manuvidyā candravidyā candramaṇḍala-madhyagā |
cārurūpā cāruhāsā cārucandra-kalādharā || 59 ||


चराचर-जगन्नाथा चक्रराज-निकेतना ।
पार्वती पद्मनयना पद्मराग-समप्रभा ॥ ६० ॥

carācara-jagannāthā cakrarāja-niketanā |
pārvatī padmanayanā padmarāga-samaprabhā || 60 ||


पञ्च-प्रेतासनासीना पञ्चब्रह्म-स्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञान-घनरूपिणी ॥ ६१ ॥

pañca-pretāsanāsīnā pañcabrahma-svarūpiṇī |
cinmayī paramānandā vijñāna-ghanarūpiṇī || 61 ||


ध्यान-ध्यातृ-ध्येयरूपा धर्माधर्म-विवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२ ॥

dhyāna-dhyātṛ-dhyeyarūpā dharmādharma-vivarjitā |
viśvarūpā jāgariṇī svapantī taijasātmikā || 62 ||


सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था-विवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३ ॥

suptā prājñātmikā turyā sarvāvasthā-vivarjitā |
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī || 63 ||


संहारिणी रुद्ररूपा तिरोधान-करीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्य-परायणा ॥ ६४ ॥

saṁhāriṇī rudrarūpā tirodhāna-karīśvarī |
sadāśivā'nugrahadā pañcakṛtya-parāyaṇā || 64 ||


भानुमण्डल-मध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभ-सहोदरी ॥ ६५ ॥

bhānumaṇḍala-madhyasthā bhairavī bhagamālinī |
padmāsanā bhagavatī padmanābha-sahodarī || 65 ||


उन्मेष-निमिषोत्पन्न-विपन्न-भुवनावली ।
सहस्र-शीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६ ॥

unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī |
sahasra-śīrṣavadanā sahasrākṣī sahasrapāt || 66 ||


आब्रह्म-कीट-जननी वर्णाश्रम-विधायिनी ।
निजाज्ञारूप-निगमा पुण्यापुण्य-फलप्रदा ॥ ६७ ॥

ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī |
nijājñārūpa-nigamā puṇyāpuṇya-phalapradā || 67 ||


श्रुति-सीमन्त-सिन्दूरी-कृत-पादाब्ज-धूलिका ।
सकलागम-सन्दोह-शुक्ति-सम्पुट-मौक्तिका ॥ ६८ ॥

śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā |
sakalāgama-sandoha-śukti-sampuṭa-mauktikā || 68 ||


पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादि-निधना हरिब्रह्मेन्द्र-सेविता ॥ ६९ ॥

puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī |
ambikā'nādi-nidhanā haribrahmendra-sevitā || 69 ||


नारायणी नादरूपा नामरूप-विवर्जिता ।
ह्रींकारी ह्रीमती हृद्या हेयोपादेय-वर्जिता ॥ ७० ॥

nārāyaṇī nādarūpā nāmarūpa-vivarjitā |
hrīṁkārī hrīmatī hṛdyā heyopādeya-varjitā || 70 ||


राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणि-मेखला ॥ ७१ ॥

rājarājārcitā rājñī ramyā rājīvalocanā |
rañjanī ramaṇī rasyā raṇatkiṅkiṇi-mekhalā || 71 ||


रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसध्नी रामा रमणलम्पटा ॥ ७२ ॥

ramā rākenduvadanā ratirūpā ratipriyā |
rakṣākarī rākṣasadhnī rāmā ramaṇalampaṭā || 72 ||


काम्या कामकलारूपा कदम्ब-कुसुम-प्रिया ।
कल्याणी जगतीकन्दा करुणा-रस-सागरा ॥ ७३ ॥

kāmyā kāmakalārūpā kadamba-kusuma-priyā |
kalyāṇī jagatīkandā karuṇā-rasa-sāgarā || 73 ||


कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणी-मद-विह्वला ॥ ७४ ॥

kalāvatī kalālāpā kāntā kādambarīpriyā |
varadā vāmanayanā vāruṇī-mada-vihvalā || 74 ||


विश्वाधिका वेदवेद्या विन्ध्याचल-निवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५ ॥

viśvādhikā vedavedyā vindhyācala-nivāsinī |
vidhātrī vedajananī viṣṇumāyā vilāsinī || 75 ||


क्षेत्रस्वरूप क्षेत्रेशी क्षेत्र-क्षेत्रज्ञ-पालिनी ।
क्षयवृद्धि-विनिर्मुक्ता क्षेत्रपाल-समर्चिता ॥ ७६ ॥

kṣetrasvarūpa kṣetreśī kṣetra-kṣetrajña-pālinī |
kṣayavṛddhi-vinirmuktā kṣetrapāla-samarcitā || 76 ||


विजया विमला वन्द्या वन्दारु-जन-वत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डल-वासिनी ॥ ७७ ॥

vijayā vimalā vandyā vandāru-jana-vatsalā |
vāgvādinī vāmakeśī vahnimaṇḍala-vāsinī || 77 ||


भक्तिमत्-कल्पलतिका पशुपाश-विमोचिनी ।
संहृताशेष-पाषण्डा सदाचार-प्रवर्तिका ॥ ७८ ॥ or पाखण्डा

bhaktimat-kalpalatikā paśupāśa-vimocinī |
saṁhṛtāśeṣa-pāṣaṇḍā sadācāra-pravartikā || 78 || or pākhaṇḍā


तापत्रयाग्नि-सन्तप्त-समाह्लादन-चन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९ ॥

tāpatrayāgni-santapta-samāhlādana-candrikā |
taruṇī tāpasārādhyā tanumadhyā tamo'pahā || 79 ||


चितिस्तत्पद-लक्ष्यार्था चिदेकरस-रूपिणी ।
स्वात्मानन्द-लवीभूत-ब्रह्माद्यानन्द-सन्ततिः ॥ ८० ॥

citistatpada-lakṣyārthā cidekarasa-rūpiṇī |
svātmānanda-lavībhūta-brahmādyānanda-santatiḥ || 80 ||


परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्त-मानस-हंसिका ॥ ८१ ॥

parā pratyakcitīrūpā paśyantī paradevatā |
madhyamā vaikharīrūpā bhakta-mānasa-haṁsikā || 81 ||


कामेश्वर-प्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गार-रस-सम्पूर्णा जया जालन्धर-स्थिता ॥ ८२ ॥

kāmeśvara-prāṇanāḍī kṛtajñā kāmapūjitā |
śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā || 82 ||


ओड्याणपीठ-निलया बिन्दु-मण्डलवासिनी ।
रहोयाग-क्रमाराध्या रहस्तर्पण-तर्पिता ॥ ८३ ॥

oḍyāṇapīṭha-nilayā bindu-maṇḍalavāsinī |
rahoyāga-kramārādhyā rahastarpaṇa-tarpitā || 83 ||


सद्यःप्रसादिनी विश्व-साक्षिणी साक्षिवर्जिता ।
षडङ्गदेवता-युक्ता षाड्गुण्य-परिपूरिता ॥ ८४ ॥

sadyaḥprasādinī viśva-sākṣiṇī sākṣivarjitā |
ṣaḍaṅgadevatā-yuktā ṣāḍguṇya-paripūritā || 84 ||


नित्यक्लिन्ना निरुपमा निर्वाण-सुख-दायिनी ।
नित्या-षोडशिका-रूपा श्रीकण्ठार्ध-श्रीरिणी ॥ ८५ ॥

nityaklinnā nirupamā nirvāṇa-sukha-dāyinī |
nityā-ṣoḍaśikā-rūpā śrīkaṇṭhārdha-śrīriṇī || 85 ||


प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिर् अव्यक्ता व्यक्ताव्यक्त-स्वरूपिणी ॥ ८६ ॥

prabhāvatī prabhārūpā prasiddhā parameśvarī |
mūlaprakṛtir avyaktā vyaktāvyakta-svarūpiṇī || 86 ||


व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी ।
महाकामेश-नयन-कुमुदाह्लाद-कौमुदी ॥ ८७ ॥

vyāpinī vividhākārā vidyāvidyā-svarūpiṇī |
mahākāmeśa-nayana-kumudāhlāda-kaumudī || 87 ||


भक्त-हार्द-तमोभेद-भानुमद्भानु-सन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८ ॥

bhakta-hārda-tamobheda-bhānumadbhānu-santatiḥ |
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī || 88 ||


शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचाम् अगोचरा ॥ ८९ ॥

śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā |
aprameyā svaprakāśā manovācām agocarā || 89 ||


चिच्छाक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्द-निषेविता ॥ ९० ॥

cicchāktiś cetanārūpā jaḍaśaktir jaḍātmikā |
gāyatrī vyāhṛtiḥ sandhyā dvijabṛnda-niṣevitā || 90 ||


तत्त्वासना तत्त्वमयी पञ्च-कोशान्तर-स्थिता ।
निःसीम-महिमा नित्य-यौवना मदशालिनी ॥ ९१ ॥ or निस्सीम

tattvāsanā tattvamayī pañca-kośāntara-sthitā |
niḥsīma-mahimā nitya-yauvanā madaśālinī || 91 || or nissīma


मदघूर्णित-रक्ताक्षी मदपाटल-गण्डभूः ।
चन्दन-द्रव-दिग्धाङ्गी चाम्पेय-कुसुम-प्रिया ॥ ९२ ॥

madaghūrṇita-raktākṣī madapāṭala-gaṇḍabhūḥ |
candana-drava-digdhāṅgī cāmpeya-kusuma-priyā || 92 ||


कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौल-मार्ग-तत्पर-सेविता ॥ ९३ ॥

kuśalā komalākārā kurukullā kuleśvarī |
kulakuṇḍālayā kaula-mārga-tatpara-sevitā || 93 ||


कुमार-गणनाथाम्बा तुष्टिः पुष्टिर् मतिर् धृतिः ।
शान्तिः स्वस्तिमती कान्तिर् नन्दिनी विघ्ननाशिनी ॥ ९४ ॥

kumāra-gaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ |
śāntiḥ svastimatī kāntir nandinī vighnanāśinī || 94 ||


तेजोवती त्रिनयना लोलाक्षी-कामरूपिणी ।
मालिनी हंसिनी माता मलयाचल-वासिनी ॥ ९५ ॥

tejovatī trinayanā lolākṣī-kāmarūpiṇī |
mālinī haṁsinī mātā malayācala-vāsinī || 95 ||


सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६ ॥

sumukhī nalinī subhrūḥ śobhanā suranāyikā |
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī || 96 ||


वज्रेश्वरी वामदेवी वयोऽवस्था-विवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७ ॥

vajreśvarī vāmadevī vayo'vasthā-vivarjitā |
siddheśvarī siddhavidyā siddhamātā yaśasvinī || 97 ||


विशुद्धिचक्र-निलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गदि-प्रहरणा वदनैक-समन्विता ॥ ९८ ॥

viśuddhicakra-nilayā''raktavarṇā trilocanā |
khaṭvāṅgadi-praharaṇā vadanaika-samanvitā || 98 ||


पायसान्नप्रिया त्वक्स्था पशुलोक-भयङ्करी ।
अमृतादि-महाशक्ति-संवृता डाकिनीश्वरी ॥ ९९ ॥

pāyasānnapriyā tvaksthā paśuloka-bhayaṅkarī |
amṛtādi-mahāśakti-saṁvṛtā ḍākinīśvarī || 99 ||


अनाहताब्ज-निलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्ष-मालादि-धरा रुधिरसंस्थिता ॥ १०० ॥

anāhatābja-nilayā śyāmābhā vadanadvayā |
daṁṣṭrojjvalā'kṣa-mālādi-dharā rudhirasaṁsthitā || 100 ||


कालरात्र्यादि-शक्त्यौघ-वृता स्निग्धौदनप्रिया ।
महावीरेन्द्र-वरदा राकिण्यम्बा-स्वरूपिणी ॥ १०१ ॥

kālarātryādi-śaktyaugha-vṛtā snigdhaudanapriyā |
mahāvīrendra-varadā rākiṇyambā-svarūpiṇī || 101 ||


मणिपूराब्ज-निलया वदनत्रय-संयुता ।
वज्रादिकायुधोपेता डामर्यादिभिर् आवृता ॥ १०२ ॥

maṇipūrābja-nilayā vadanatraya-saṁyutā |
vajrādikāyudhopetā ḍāmaryādibhir āvṛtā || 102 ||


रक्तवर्णा मांसनिष्ठा गुडान्न-प्रीत-मानसा ।
समस्तभक्त-सुखदा लाकिन्यम्बा-स्वरूपिणी ॥ १०३ ॥

raktavarṇā māṁsaniṣṭhā guḍānna-prīta-mānasā |
samastabhakta-sukhadā lākinyambā-svarūpiṇī || 103 ||


स्वाधिष्ठानाम्बुज-गता चतुर्वक्त्र-मनोहरा ।
शूलाद्यायुध-सम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४ ॥

svādhiṣṭhānāmbuja-gatā caturvaktra-manoharā |
śūlādyāyudha-sampannā pītavarṇā'tigarvitā || 104 ||


मेदोनिष्ठा मधुप्रीता बन्धिन्यादि-समन्विता ।
दध्यन्नासक्त-हृदया काकिनी-रूप-धारिणी ॥ १०५ ॥

medoniṣṭhā madhuprītā bandhinyādi-samanvitā |
dadhyannāsakta-hṛdayā kākinī-rūpa-dhāriṇī || 105 ||


मूलाधाराम्बुजारूढा पञ्च-वक्त्राऽस्थि-संस्थिता ।
अङ्कुशादि-प्रहरणा वरदादि-निषेविता ॥ १०६ ॥

mūlādhārāmbujārūḍhā pañca-vaktrā'sthi-saṁsthitā |
aṅkuśādi-praharaṇā varadādi-niṣevitā || 106 ||


मुद्गौदनासक्त-चित्ता साकिन्यम्बा-स्वरूपिणी ।
आज्ञा-चक्राब्ज-निलया शुक्लवर्णा षडानना ॥ १०७ ॥

mudgaudanāsakta-cittā sākinyambā-svarūpiṇī |
ājñā-cakrābja-nilayā śuklavarṇā ṣaḍānanā || 107 ||


मज्जासंस्था हंसवती-मुख्य-शक्ति-समन्विता ।
हरिद्रान्नैक-रसिका हाकिनी-रूप-धारिणी ॥ १०८ ॥

majjāsaṁsthā haṁsavatī-mukhya-śakti-samanvitā |
haridrānnaika-rasikā hākinī-rūpa-dhāriṇī || 108 ||


सहस्रदल-पद्मस्था सर्व-वर्णोप-शोभिता ।
सर्वायुधधरा शुक्ल-संस्थिता सर्वतोमुखी ॥ १०९ ॥

sahasradala-padmasthā sarva-varṇopa-śobhitā |
sarvāyudhadharā śukla-saṁsthitā sarvatomukhī || 109 ||


सर्वौदन-प्रीतचित्ता याकिन्यम्बा-स्वरूपिणी ।
स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥ ११० ॥

sarvaudana-prītacittā yākinyambā-svarūpiṇī |
svāhā svadhā'matir medhā śrutiḥ smṛtir anuttamā || 110 ||


पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण-कीर्तना ।
पुलोमजार्चिता बन्ध-मोचनी बन्धुरालका ॥ १११ ॥ or मोचनी बर्बरालका

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇa-kīrtanā |
pulomajārcitā bandha-mocanī bandhurālakā || 111 || or mocanī barbarālakā


विमर्शरूपिणी विद्या वियदादि-जगत्प्रसूः ।
सर्वव्याधि-प्रशमनी सर्वमृत्यु-निवारिणी ॥ ११२ ॥

vimarśarūpiṇī vidyā viyadādi-jagatprasūḥ |
sarvavyādhi-praśamanī sarvamṛtyu-nivāriṇī || 112 ||


अग्रगण्याऽचिन्त्यरूपा कलिकल्मष-नाशिनी ।
कात्यायनी कालहन्त्री कमलाक्ष-निषेविता ॥ ११३ ॥

agragaṇyā'cintyarūpā kalikalmaṣa-nāśinī |
kātyāyanī kālahantrī kamalākṣa-niṣevitā || 113 ||


ताम्बूल-पूरित-मुखी दाडिमी-कुसुम-प्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४ ॥

tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā |
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī || 114 ||


नित्यतृप्ता भक्तनिधिर् नियन्त्री निखिलेश्वरी ।
मैत्र्यादि-वासनालभ्या महाप्रलय-साक्षिणी ॥ ११५ ॥

nityatṛptā bhaktanidhir niyantrī nikhileśvarī |
maitryādi-vāsanālabhyā mahāpralaya-sākṣiṇī || 115 ||


परा शक्तिः परा निष्ठा प्रज्ञानघन-रूपिणी ।
माध्वीपानालसा मत्ता मातृका-वर्ण-रूपिणी ॥ ११६ ॥

parā śaktiḥ parā niṣṭhā prajñānaghana-rūpiṇī |
mādhvīpānālasā mattā mātṛkā-varṇa-rūpiṇī || 116 ||


महाकैलास-निलया मृणाल-मृदु-दोर्लता ।
महनीया दयामूर्तिर् महासाम्राज्य-शालिनी ॥ ११७ ॥

mahākailāsa-nilayā mṛṇāla-mṛdu-dorlatā |
mahanīyā dayāmūrtir mahāsāmrājya-śālinī || 117 ||


आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्री-षोडशाक्षरी-विद्या त्रिकूटा कामकोटिका ॥ ११८ ॥

ātmavidyā mahāvidyā śrīvidyā kāmasevitā |
śrī-ṣoḍaśākṣarī-vidyā trikūṭā kāmakoṭikā || 118 ||


कटाक्ष-किङ्करी-भूत-कमला-कोटि-सेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्र-धनुःप्रभा ॥ ११९ ॥

kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā |
śiraḥsthitā candranibhā bhālasthendra-dhanuḥprabhā || 119 ||


हृदयस्था रविप्रख्या त्रिकोणान्तर-दीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञ-विनाशिनी ॥ १२० ॥

hṛdayasthā raviprakhyā trikoṇāntara-dīpikā |
dākṣāyaṇī daityahantrī dakṣayajña-vināśinī || 120 ||


दरान्दोलित-दीर्घाक्षी दर-हासोज्ज्वलन्-मुखी ।
गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥ १२१ ॥

darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī |
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ || 121 ||


देवेशी दण्डनीतिस्था दहराकाश-रूपिणी ।
प्रतिपन्मुख्य-राकान्त-तिथि-मण्डल-पूजिता ॥ १२२ ॥

deveśī daṇḍanītisthā daharākāśa-rūpiṇī |
pratipanmukhya-rākānta-tithi-maṇḍala-pūjitā || 122 ||


कलात्मिका कलानाथा काव्यालाप-विनोदिनी । or विमोदिनी
सचामर-रमा-वाणी-सव्य-दक्षिण-सेविता ॥ १२३ ॥

kalātmikā kalānāthā kāvyālāpa-vinodinī | or vimodinī
sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā || 123 ||


आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटि-ब्रह्माण्ड-जननी दिव्यविग्रहा ॥ १२४ ॥

ādiśaktir ameyā''tmā paramā pāvanākṛtiḥ |
anekakoṭi-brahmāṇḍa-jananī divyavigrahā || 124 ||


क्लींकारी केवला गुह्या कैवल्य-पददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥ १२५ ॥

klīṁkārī kevalā guhyā kaivalya-padadāyinī |
tripurā trijagadvandyā trimūrtis tridaśeśvarī || 125 ||


त्र्यक्षरी दिव्य-गन्धाढ्या सिन्दूर-तिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्व-सेविता ॥ १२६ ॥

tryakṣarī divya-gandhāḍhyā sindūra-tilakāñcitā |
umā śailendratanayā gaurī gandharva-sevitā || 126 ||


विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७ ॥

viśvagarbhā svarṇagarbhā'varadā vāgadhīśvarī |
dhyānagamyā'paricchedyā jñānadā jñānavigrahā || 127 ||


सर्ववेदान्त-संवेद्या सत्यानन्द-स्वरूपिणी ।
लोपामुद्रार्चिता लीला-क्लृप्त-ब्रह्माण्ड-मण्डला ॥ १२८ ॥

sarvavedānta-saṁvedyā satyānanda-svarūpiṇī |
lopāmudrārcitā līlā-klṛpta-brahmāṇḍa-maṇḍalā || 128 ||


अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९ ॥

adṛśyā dṛśyarahitā vijñātrī vedyavarjitā |
yoginī yogadā yogyā yogānandā yugandharā || 129 ||


इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूप-धारिणी ॥ १३० ॥

icchāśakti-jñānaśakti-kriyāśakti-svarūpiṇī |
sarvādhārā supratiṣṭhā sadasadrūpa-dhāriṇī || 130 ||


अष्टमूर्तिर् अजाजैत्री लोकयात्रा-विधायिनी । or अजाजेत्री
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१ ॥

aṣṭamūrtir ajājaitrī lokayātrā-vidhāyinī | or ajājetrī
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā || 131 ||


अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य-स्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२ ॥

annadā vasudā vṛddhā brahmātmaikya-svarūpiṇī |
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā || 132 ||


भाषारूपा बृहत्सेना भावाभाव-विवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३ ॥

bhāṣārūpā bṛhatsenā bhāvābhāva-vivarjitā |
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ || 133 ||


राज-राजेश्वरी राज्य-दायिनी राज्य-वल्लभा ।
राजत्कृपा राजपीठ-निवेशित-निजाश्रिता ॥ १३४ ॥

rāja-rājeśvarī rājya-dāyinī rājya-vallabhā |
rājatkṛpā rājapīṭha-niveśita-nijāśritā || 134 ||


राज्यलक्ष्मीः कोशनाथा चतुरङ्ग-बलेश्वरी ।
साम्राज्य-दायिनी सत्यसन्धा सागरमेखला ॥ १३५ ॥

rājyalakṣmīḥ kośanāthā caturaṅga-baleśvarī |
sāmrājya-dāyinī satyasandhā sāgaramekhalā || 135 ||


दीक्षिता दैत्यशमनी सर्वलोक-वशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्द-रूपिणी ॥ १३६ ॥

dīkṣitā daityaśamanī sarvaloka-vaśaṅkarī |
sarvārthadātrī sāvitrī saccidānanda-rūpiṇī || 136 ||


देश-कालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७ ॥

deśa-kālāparicchinnā sarvagā sarvamohinī |
sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 137 ||


सर्वोपाधि-विनिर्मुक्ता सदाशिव-पतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डल-रूपिणी ॥ १३८ ॥

sarvopādhi-vinirmuktā sadāśiva-pativratā |
sampradāyeśvarī sādhvī gurumaṇḍala-rūpiṇī || 138 ||


कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९ ॥

kulottīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā || 139 ||


स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति-रूपिणी ।
सनकादि-समाराध्या शिवज्ञान-प्रदायिनी ॥ १४० ॥

svatantrā sarvatantreśī dakṣiṇāmūrti-rūpiṇī |
sanakādi-samārādhyā śivajñāna-pradāyinī || 140 ||


चित्कलाऽऽनन्द-कलिका प्रेमरूपा प्रियङ्करी ।
नामपारायण-प्रीता नन्दिविद्या नटेश्वरी ॥ १४१ ॥

citkalā''nanda-kalikā premarūpā priyaṅkarī |
nāmapārāyaṇa-prītā nandividyā naṭeśvarī || 141 ||


मिथ्या-जगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२ ॥

mithyā-jagadadhiṣṭhānā muktidā muktirūpiṇī |
lāsyapriyā layakarī lajjā rambhādivanditā || 142 ||


भवदाव-सुधावृष्टिः पापारण्य-दवानला ।
दौर्भाग्य-तूलवातूला जराध्वान्त-रविप्रभा ॥ १४३ ॥

bhavadāva-sudhāvṛṣṭiḥ pāpāraṇya-davānalā |
daurbhāgya-tūlavātūlā jarādhvānta-raviprabhā || 143 ||


भाग्याब्धि-चन्द्रिका भक्त-चित्तकेकि-घनाघना ।
रोगपर्वत-दम्भोलिर् मृत्युदारु-कुठारिका ॥ १४४ ॥

bhāgyābdhi-candrikā bhakta-cittakeki-ghanāghanā |
rogaparvata-dambholir mṛtyudāru-kuṭhārikā || 144 ||


महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुर-निषूदिनी ॥ १४५ ॥

maheśvarī mahākālī mahāgrāsā mahāśanā |
aparṇā caṇḍikā caṇḍamuṇḍāsura-niṣūdinī || 145 ||


क्षराक्षरात्मिका सर्व-लोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६ ॥

kṣarākṣarātmikā sarva-lokeśī viśvadhāriṇī |
trivargadātrī subhagā tryambakā triguṇātmikā || 146 ||


स्वर्गापवर्गदा शुद्धा जपापुष्प-निभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७ ॥

svargāpavargadā śuddhā japāpuṣpa-nibhākṛtiḥ |
ojovatī dyutidharā yajñarūpā priyavratā || 147 ||


दुराराध्या दुराधर्षा पाटली-कुसुम-प्रिया ।
महती मेरुनिलया मन्दार-कुसुम-प्रिया ॥ १४८ ॥

durārādhyā durādharṣā pāṭalī-kusuma-priyā |
mahatī merunilayā mandāra-kusuma-priyā || 148 ||


विराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९ ॥

virārādhyā virāḍrūpā virajā viśvatomukhī |
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 149 ||


मार्ताण्ड-भैरवाराध्या मन्त्रिणीन्यस्त-राज्यधूः । or मार्तण्ड
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५० ॥

mārtāṇḍa-bhairavārādhyā mantriṇīnyasta-rājyadhūḥ | or mārtaṇḍa
tripureśī jayatsenā nistraiguṇyā parāparā || 150 ||


सत्य-ज्ञानानन्द-रूपा सामरस्य-परायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१ ॥

satya-jñānānanda-rūpā sāmarasya-parāyaṇā |
kapardinī kalāmālā kāmadhuk kāmarūpiṇī || 151 ||


कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२ ॥

kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā || 152 ||


परंज्योतिः परंधाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्र-विभेदिनी ॥ १५३ ॥

paraṁjyotiḥ paraṁdhāma paramāṇuḥ parātparā |
pāśahastā pāśahantrī paramantra-vibhedinī || 153 ||


मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस-हंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४ ॥

mūrtā'mūrtā'nityatṛptā munimānasa-haṁsikā |
satyavratā satyarūpā sarvāntaryāminī satī || 154 ||


ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५ ॥

brahmāṇī brahmajananī bahurūpā budhārcitā |
prasavitrī pracaṇḍā''jñā pratiṣṭhā prakaṭākṛtiḥ || 155 ||


प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ-रूपिणी ।
विशृङखला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥

prāṇeśvarī prāṇadātrī pañcāśatpīṭha-rūpiṇī |
viśṛṅakhalā viviktasthā vīramātā viyatprasūḥ || 156 ||


मुकुन्दा मुक्तिनिलया मूलविग्रह-रूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ॥ १५७ ॥

mukundā muktinilayā mūlavigraha-rūpiṇī |
bhāvajñā bhavarogaghnī bhavacakra-pravartinī || 157 ||


छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥ १५८ ॥

chandaḥsārā śāstrasārā mantrasārā talodarī |
udārakīrtir uddāmavaibhavā varṇarūpiṇī || 158 ||


जन्ममृत्यु-जरातप्त-जनविशान्ति-दायिनी ।
सर्वोपनिष-दुद्-घुष्टा शान्त्यतीत-कलात्मिका ॥ १५९ ॥

janmamṛtyu-jarātapta-janaviśānti-dāyinī |
sarvopaniṣa-dud-ghuṣṭā śāntyatīta-kalātmikā || 159 ||


गम्भीरा गगनान्तस्था गर्वीता गानलोलुपा ।
कल्पना-रहिता काष्ठाऽकान्ता कान्तार्घ-विग्रहा ॥ १६० ॥

gambhīrā gaganāntasthā garvītā gānalolupā |
kalpanā-rahitā kāṣṭhā'kāntā kāntārgha-vigrahā || 160 ||


कार्यकारण-निर्मुक्ता कामकेलि-तरङ्गिता ।
कनत्कनकता-टङ्का लीला-विग्रह-धारिणी ॥ १६१ ॥

kāryakāraṇa-nirmuktā kāmakeli-taraṅgitā |
kanatkanakatā-ṭaṅkā līlā-vigraha-dhāriṇī || 161 ||


अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।
अन्तर्मुख-समाराध्या बहिर्मुख-सुदुर्लभा ॥ १६२ ॥

ajā kṣayavinirmuktā mugdhā kṣipra-prasādinī |
antarmukha-samārādhyā bahirmukha-sudurlabhā || 162 ||


त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३ ॥ or सुधास्रुतिः

trayī trivarganilayā tristhā tripuramālinī |
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ || 163 || or sudhāsrutiḥ


संसारपङ्क-निर्मग्न-समुद्धरण-पण्डिता । or निर्भग्न
यज्ञप्रिया यज्ञकर्त्री यजमान-स्वरूपिणी ॥ १६४ ॥

saṁsārapaṅka-nirmagna-samuddharaṇa-paṇḍitā | or nirbhagna
yajñapriyā yajñakartrī yajamāna-svarūpiṇī || 164 ||


धर्माधारा धनाध्यक्षा धनधान्य-विवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमण-कारिणी ॥ १६५ ॥

dharmādhārā dhanādhyakṣā dhanadhānya-vivardhinī |
viprapriyā viprarūpā viśvabhramaṇa-kāriṇī || 165 ||


विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥ १६६ ॥

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī |
ayonir yoninilayā kūṭasthā kularūpiṇī || 166 ||


वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७ ॥

vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī |
vijñānakalanā kalyā vidagdhā baindavāsanā || 167 ||


तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ-स्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिव-कुटुम्बिनी ॥ १६८ ॥ or सोम्या

tattvādhikā tattvamayī tattvamartha-svarūpiṇī |
sāmagānapriyā saumyā sadāśiva-kuṭumbinī || 168 || or somyā


सव्यापसव्य-मार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९ ॥

savyāpasavya-mārgasthā sarvāpadvinivāriṇī |
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 169 ||


चैतन्यार्घ्य-समाराध्या चैतन्य-कुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्य-पाटला ॥ १७० ॥

caitanyārghya-samārādhyā caitanya-kusumapriyā |
sadoditā sadātuṣṭā taruṇāditya-pāṭalā || 170 ||


दक्षिणा-दक्षिणाराध्या दरस्मेर-मुखाम्बुजा ।
कौलिनी-केवलाऽनर्घ्य-कैवल्य-पददायिनी ॥ १७१ ॥

dakṣiṇā-dakṣiṇārādhyā darasmera-mukhāmbujā |
kaulinī-kevalā'narghya-kaivalya-padadāyinī || 171 ||


स्तोत्रप्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२ ॥

stotrapriyā stutimatī śruti-saṁstuta-vaibhavā |
manasvinī mānavatī maheśī maṅgalākṛtiḥ || 172 ||


विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३ ॥

viśvamātā jagaddhātrī viśālākṣī virāgiṇī |
pragalbhā paramodārā parāmodā manomayī || 173 ||


व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञ-प्रिया पञ्च-प्रेत-मञ्चाधिशायिनी ॥ १७४ ॥

vyomakeśī vimānasthā vajriṇī vāmakeśvarī |
pañcayajña-priyā pañca-preta-mañcādhiśāyinī || 174 ||


पञ्चमी पञ्चभूतेशी पञ्च-संख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५ ॥

pañcamī pañcabhūteśī pañca-saṁkhyopacāriṇī |
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī || 175 ||


धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६ ॥

dharā dharasutā dhanyā dharmiṇī dharmavardhinī |
lokātītā guṇātītā sarvātītā śamātmikā || 176 ||


बन्धूक-कुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७ ॥

bandhūka-kusumaprakhyā bālā līlāvinodinī |
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī || 177 ||


सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्धमानसा ।
बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८ ॥

suvāsinyarcana-prītā''śobhanā śuddhamānasā |
bindu-tarpaṇa-santuṣṭā pūrvajā tripurāmbikā || 178 ||


दशमुद्रा-समाराध्या त्रिपुराश्री-वशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय-स्वरूपिणी ॥ १७९ ॥

daśamudrā-samārādhyā tripurāśrī-vaśaṅkarī |
jñānamudrā jñānagamyā jñānajñeya-svarūpiṇī || 179 ||


योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुत-चारित्र वाञ्च्छितार्थ-प्रदायिनी ॥ १८० ॥

yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā |
anaghā'dbhuta-cāritra vāñcchitārtha-pradāyinī || 180 ||


अभ्यासातिशय-ज्ञाता षडध्वातीत-रूपिणी ।
अव्याज-करुणा-मूर्तिर् अज्ञान-ध्वान्त-दीपिका ॥ १८१ ॥

abhyāsātiśaya-jñātā ṣaḍadhvātīta-rūpiṇī |
avyāja-karuṇā-mūrtir ajñāna-dhvānta-dīpikā || 181 ||


आबाल-गोप-विदिता सर्वानुल्लङ्घ्य-शासना ।
श्रीचक्रराज-निलया श्रीमत्-त्रिपुरसुन्दरी ॥ १८२ ॥

ābāla-gopa-viditā sarvānullaṅghya-śāsanā |
śrīcakrarāja-nilayā śrīmat-tripurasundarī || 182 ||


श्रीशिवा शिव-शक्त्यैक्य-रूपिणी ललिताम्बिका ।
एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ।

śrīśivā śiva-śaktyaikya-rūpiṇī lalitāmbikā |
evaṁ śrīlalitā devyā nāmnāṁ sāhasrakaṁ jaguḥ |



॥ इति श्री ब्रह्माण्ड पुराणे उत्तरखण्डे श्री हयग्रीवागस्त्यसंवादे श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥
|| iti śrī brahmāṇḍa purāṇe uttarakhaṇḍe śrī hayagrīvāgastyasaṁvāde śrīlalitā sahasranāma stotra kathanaṁ sampūrṇam ||



॥ फलश्रुतिः ॥
|| phalaśrutiḥ ||



इत्येन्नामसाहस्रं कथितं ते घतोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥

ityennāmasāhasraṁ kathitaṁ te ghatodbhava |
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam || 1 ||


अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥

anena sadṛśaṁ stotraṁ na bhūtaṁ na bhaviṣyati |
sarvarogapraśamanaṁ sarvasampatpravardhanam || 2 ||


सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सरज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥

sarvāpamṛtyuśamanaṁ kālamṛtyunivāraṇam |
sarajvarārtiśamanaṁ dīrghāyuṣyapradāyakam || 3 ||


पुत्रप्रदमपुत्राणां प्रुषार्थप्रदायकम् ।
इदं विशेषाच्छ्त्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥

putrapradamaputrāṇāṁ pruṣārthapradāyakam |
idaṁ viśeṣācchtrīdevyāḥ stotraṁ prītividhāyakam || 4 ||


जपेन्नित्यं प्रयत्नेन ललितोपास्ति तत्परः ।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥

japennityaṁ prayatnena lalitopāsti tatparaḥ |
prātaḥ snātvā vidhānena sandhyākarma samāpya ca || 5 ||


पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ॥ ६ ॥

pūjāgṛhaṁ tato gatvā cakrarājaṁ samarcayet |
vidyāṁ japetsahasraṁ vā triśataṁ śatameva vā || 6 ||


रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥

rahasyanāmasāhasramidaṁ paścātpaṭhennaraḥ |
jamamadhye sakṛccāpi ya etatpaṭhate sudhīḥ || 7 ||


तस्यपुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादिसर्वतीर्थेषु यः स्नायात् कोटिजन्मसु ॥ ८ ॥

tasyapuṇyaphalaṁ vakṣye śṛṇu tvaṁ kumbhasambhava |
gaṅgādisarvatīrtheṣu yaḥ snāyāt koṭijanmasu || 8 ||


कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात् कोटिवारं रविग्रहे ॥ ९ ॥

koṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktake |
kurukṣetre tu yo dadyāt koṭivāraṁ ravigrahe || 9 ||


कोटिं सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ॥ १० ॥

koṭiṁ suvarṇabhārāṇāṁ śrotriyeṣu dvijanmasu |
yaḥ koṭiṁ hayamedhānāmāharedgāṅgarodhasi || 10 ||


आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥

ācaret kūpakoṭīryo nirjale marubhūtale |
durbhikṣe yaḥ pratidinaṁ koṭibrāhmaṇabhojanam || 11 ||


श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ।
तत्पुण्यकोटिगुणितं भवेत् पुण्यमनुत्तमम् ॥ १२ ॥

śraddhayā parayā kuryāt sahasraparivatsarān |
tatpuṇyakoṭiguṇitaṁ bhavet puṇyamanuttamam || 12 ||


रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३ ॥

rahasyanāmasāhasre nāmno'pyekasya kīrtanāt |
rahasyanāmasāhasre nāmaikamapi yaḥ paṭhet || 13 ||


तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४ ॥

tasya pāpāni naśyanti mahāntyapi na saṁśayaḥ |
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi || 14 ||


यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनाऽत्र किमुक्तेन शृणु त्वं कलशीसुत ॥ १५ ॥

yatpāpaṁ jāyate puṁsāṁ tatsarvaṁ naśyati dhruvam |
bahunā'tra kimuktena śṛṇu tvaṁ kalaśīsuta || 15 ||


अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥

atraikanāmno yā śaktiḥ pātakānāṁ nivartane |
tannivartyamaghaṁ kartuṁ nālaṁ lokāścaturdaśa || 16 ||


यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ १७ ॥

yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati |
sa hi śītanivṛttyarthaṁ himaśailaṁ niṣevate || 17 ||


भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८ ॥

bhakto yaḥ kīrtayennityamidaṁ nāmasahasrakam |
tasmai śrīlalitādevī prītā'bhīṣṭaṁ prayacchati || 18 ||


अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे ॥ १९ ॥

akīrtayannidaṁ stotraṁ kathaṁ bhakto bhaviṣyati |
nityaṁ saṅkīrtanāśaktaḥ kīrtayet puṇyavāsare || 19 ||


संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २० ॥

saṁkrāntau viṣuve caiva svajanmatritaye'yane |
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsare || 20 ||


कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥

kīrtayennāmasāhasraṁ paurṇamāsyāṁ viśeṣataḥ |
paurṇamāsyāṁ candrabimbe dhyātvā śrīlalitāmbikām || 21 ||


पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।
सर्वे-रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥ २२ ॥

pañcopacāraiḥ sampūjya paṭhennāmasahasrakam |
sarve-rogāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati || 22 ||


अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥

ayamāyuṣkaro nāma prayogaḥ kalpacoditaḥ |
jvarārtaṁ śirasi spṛṣṭvā paṭhennāmasahasrakam || 23 ||


तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४ ॥

tatkṣaṇātpraśamaṁ yāti śirastodo jvaro'pi ca |
sarvavyādhinivṛttyarthaṁ spṛṣṭvā bhasma japedidam || 24 ||


तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५ ॥

tadbhasmadhāraṇādeva naśyanti vyādhayaḥ kṣaṇāt |
jalaṁ saṁmantrya kumbhasthaṁ nāmasāhasrato mune || 25 ||


अभिषिञ्चेद्ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥

abhiṣiñcedgrahagrastān grahā naśyanti tatkṣaṇāt |
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām || 26 ||


यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥

yaḥ paṭhennāmasāhasraṁ viṣaṁ tasya vinaśyati |
vandhyānāṁ putralābhāya nāmasāhasramantritam || 27 ||


नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८ ॥

navanītaṁ pradadyāttu putralābho bhaveddhruvam |
devyāḥ pāśena sambaddhāmākṛṣṭāmaṅkuśena ca || 28 ||


ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९ ॥

dhyātvā'bhīṣṭāṁ striyaṁ rātrau japennāmasahasrakam |
āyāti svasamīpaṁ sā yadyapyantaḥ puraṁ gatā || 29 ||


राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्त्रीदेवीध्यानतत्परः ॥ ३० ॥

rājākarṣaṇakāmaścedrājāvasathadiṅmukhaḥ |
trirātraṁ yaḥ paṭhedetacchtrīdevīdhyānatatparaḥ || 30 ||


स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥

sa rājā pāravaśyena turaṅgaṁ vā mataṅgajam |
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca || 31 ||


तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥

tasmai rājyaṁ ca kośaṁ ca dadātyeva vaśaṁ gataḥ |
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ || 32 ||


तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यत्स्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३ ॥

tanmukhālokamātreṇa muhyellokatrayaṁ mune |
yatsvidaṁ nāmasāhasraṁ sakṛtpaṭhati bhaktimān || 33 ||


तस्य ये शत्रवस्तेषां निहन्ता श्रभेस्वरः ।
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥

tasya ye śatravasteṣāṁ nihantā śrabhesvaraḥ |
yo vā'bhicāraṁ kurute nāmasāhasrapāṭhake || 34 ||


निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ।
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥

nivartya tatkriyāṁ hanyāttaṁ vai pratyaṅgirā svayam |
ye krūradṛṣṭyā vīkṣante nāmasāhasrapāṭhakam || 35 ||


तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६ ॥

tānandhān kurute kṣipraṁ svayaṁ mārtāṇḍabhairavaḥ |
dhanaṁ yo harate corairnāmasāhasrajāpinaḥ || 36 ||


यत्र कुत्र स्थितं वाऽपि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७ ॥

yatra kutra sthitaṁ vā'pi kṣetrapālo nihanti tam |
vidyāsu kurute vādaṁ yo vidvānnāmajāpinā || 37 ||


य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८ ॥

ya vākstambhanaṁ sadyaḥ karoti nakuleśvarī |
yo rājā kurute vairaṁ nāmasāhasrajāpinā || 38 ||


चतुरङ्गबलं तस्य दण्डिनी संहरेत् स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९ ॥

caturaṅgabalaṁ tasya daṇḍinī saṁharet svayam |
yaḥ paṭhennāmasāhasraṁ ṣaṇmāsaṁ bhaktisaṁyutaḥ || 39 ||


लक्ष्मीश्चान्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥

lakṣmīścāncalyarahitā sadā tiṣṭhati tadgṛhe |
māsamekaṁ pratidinaṁ trivāraṁ yaḥ paṭhennaraḥ || 40 ||


भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ॥

bhāratī tasya jihvāgre raṅge nṛtyati nityaśaḥ |
yastvekavāraṁ paṭhati pakṣamātramatandritaḥ || 41 ||


मुह्यन्ति कामघशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२ ॥

muhyanti kāmaghaśagā mṛgākṣyastasya vīkṣaṇāt |
yaḥ paṭhennāmasāhasraṁ janmamadhye sakṛnnaraḥ || 42 ||


तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३ ॥

taddṛṣṭigocarāḥ sarve mucyante sarvakilbiṣaiḥ |
yo vetti nāmasāhasraṁ tasmai deyaṁ dvijanmane || 43 ||


अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४ ॥

annaṁ vastraṁ dhanaṁ dhānyaṁ nānyebhyastu kadācana |
śrīmantrarājaṁ yo vetti śrīcakraṁ yaḥ samarcati || 44 ||


यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥

yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ |
tasmai deyaṁ prayatnena śrīdevīprītimicchatā || 45 ||


न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥

na kīrtayati nāmāni mantrarājaṁ na vetti yaḥ |
paśutulyaḥ sa vijñeyastasmai dattaṁ nirarthakam || 46 ||


परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥

parīkṣya vidyāviduṣastebhyo dadyādvicakṣaṇaḥ |
śrīmantrarājasadṛśo yathā mantro na vidyate || 47 ||


देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥

devatā lalitātulyā yathā nāsti ghaṭodbhava |
rahasyanāmasāhasratulyā nāsti tathā stutiḥ || 48 ||


लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९ ॥

likhitvā pustake yastu nāmasāhasramuttamam |
samarcayet sadā bhaktyā tasya tuṣyati sundarī || 49 ||


बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५० ॥

bahunā'tra kimuktena śṛṇu tvaṁ kumbhasambhava |
nānena sadṛśaṁ stotraṁ sarvatantreṣu dṛśyate || 50 ||


तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत् सकृत् ॥ ५१ ॥

tasmādupāsako nityaṁ kīrtayedidamādarāt |
ebhirnāmasahasraistu śrīcakraṁ yo'rcayet sakṛt || 51 ||


पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥

padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ |
campakairjātikusumairmallikākaravīrakaiḥ || 52 ||


उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥

utpalairbilvapatrairvā kundakesarapāṭalaiḥ |
anyaiḥ sugandhikusumaiḥ ketakīmādhavīmukhaiḥ || 53 ||


तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥

tasya puṇyaphalaṁ vaktuṁ na śaknoti maheśvaraḥ |
sā vetti lalitādevī svacakrārcanajaṁ phalam || 54 ||


अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५ ॥

anye kathaṁ vijānīyurbrahmādyāḥ svalpamedhasaḥ |
pratimāsaṁ paurṇamāsyāmebhirnāmasahasrakaiḥ || 55 ||


रात्रौ यश्चक्रराजस्थामर्चयेत् परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६ ॥

rātrau yaścakrarājasthāmarcayet paradevatām |
sa eva lalitārūpastadrūpā lalitā svayam || 56 ||


न तयोर्विद्यते भेदो भेदकृत् पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७ ॥

na tayorvidyate bhedo bhedakṛt pāpakṛdbhavet |
mahānavamyāṁ yo bhaktaḥ śrīdevīṁ cakramadhyagām || 57 ||


अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८ ॥

arcayennāmasāhasraistasya muktiḥ kare sthitā |
yastu nāmasahasreṇa śukravāre samarcayet || 58 ||


चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान् कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९ ॥

cakrarāje mahādevīṁ tasya puṇyaphalaṁ śṛṇu |
sarvān kāmānavāpyeha sarvasaubhāgyasaṁyutaḥ || 59 ||


पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् यथेप्सितान् ।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६० ॥

putrapautrādisaṁyukto bhuktvā bhogān yathepsitān |
ante śrīlalitādevyāḥ sāyujyamatidurlabham || 60 ||


प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।
यः सहस्रं ब्राहमणानामेभिर्नामसहस्रकैः ॥ ६१ ॥

prārthanīyaṁ śivādyaiśca prāpnotyeva na saṁśayaḥ |
yaḥ sahasraṁ brāhamaṇānāmebhirnāmasahasrakaiḥ || 61 ||


समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥

samarcya bhojayedbhaktyā pāyasāpūpaṣaḍrasaiḥ |
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati || 62 ||


न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥

na tasya durlabhaṁ vastu triṣu lokeṣu vidyate |
niṣkāmaḥ kīrtayedyastu nāmasāhasramuttamam || 63 ||


ब्रह्मज्ञानमवाप्नोति येन मुच्यते बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥

brahmajñānamavāpnoti yena mucyate bandhanāt |
dhanārthī dhanamāpnoti yaśo'rthī cāpnuyādyaśaḥ || 64 ||


विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५ ॥

vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt |
nānena sadṛśaṁ stotraṁ bhogamokṣapradaṁ mune || 65 ||


कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥

kīrtanīyamidaṁ tasmādbhogamokṣārthibhirnaraiḥ |
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā || 66 ||


स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥

svadharmasamanuṣṭhānavaikalyaparipūrtaye |
kalau pāpaikabahule dharmānuṣṭhānavarjite || 67 ||


नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत् परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥

nāmasaṅkīrtanaṁ muktvā nṛṇāṁ nānyat parāyaṇam |
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam || 68 ||


विष्णुनामसहस्राश्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राश्च देव्या नामैकमुत्तमम् ॥ ६९ ॥

viṣṇunāmasahasrāśca śivanāmaikamuttamam |
śivanāmasahasrāśca devyā nāmaikamuttamam || 69 ||


देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥

devīnāmasahasrāṇi koṭiśaḥ santi kumbhaja |
teṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyate || 70 ||


रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात् सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७१ ॥

rahasyanāmasāhasramidaṁ śastaṁ daśasvapi |
tasmāt saṅkīrtayennityaṁ kalidoṣanivṛttaye || 71 ||


मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७२ ॥

mukhyaṁ śrīmātṛnāmeti na jānanti vimohitāḥ |
viṣṇunāmaparāḥ kecicchivanāmaparāḥ pare || 72 ||


न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७३ ॥

na kaścidapi lokeṣu lalitānāmatatparaḥ |
yenānyadevatānāma kīrtitaṁ janmakoṭiṣu || 73 ||


तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७४ ॥

tasyaiva bhavati śraddhā śrīdevīnāmakīrtane |
carame janmani yathā śrīvidyopāsako bhavet || 74 ||


नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याचारवेदिनः ॥ ७५ ॥

nāmasāhasrapāṭhaśca tathā caramajanmani |
yathaiva viralā loke śrīvidyācāravedinaḥ || 75 ||


तथैव विरला गुह्यनामसाहस्रपाठकाः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७६ ॥

tathaiva viralā guhyanāmasāhasrapāṭhakāḥ |
mantrarājajapaścaiva cakrarājārcanaṁ tathā || 76 ||


रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७७ ॥

rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam |
apaṭhannāmasāhasraṁ prīṇayedyo maheśvarīm || 77 ||


स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७८ ॥

sa cakṣuṣā vinā rūpaṁ paśyedeva vimūḍhadhīḥ |
rahasyanāmasāhasraṁ tyaktvā yaḥ siddhikāmukaḥ || 78 ||


स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ७९ ॥

sa bhojanaṁ vinā nūnaṁ kṣunnivṛttimabhīpsati |
yo bhakto lalitādevyāḥ sa nityaṁ kīrtayedidam || 79 ||


नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
रस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८० ॥

nānyathā prīyate devī kalpakoṭiśatairapi |
rasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhet || 80 ||


इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८१ ॥

iti te kathitaṁ stotraṁ rahasyaṁ kumbhasambhava |
nāvidyāvedine brūyānnābhaktāya kadācana || 81 ||


यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८२ ॥

yathaiva gopyā śrīvidyā tathā gopyamidaṁ mune |
paśutulyeṣu na brūyājjaneṣu stotramuttamam || 82 ||


यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् स्मृतः ॥ ८३ ॥

yo dadāti vimūḍhātmā śrīvidyārahitāya ca |
tasmai kupyanti yoginyaḥ so'narthaḥ sumahān smṛtaḥ || 83 ||


रहस्यनामसाहस्रं तस्मात् सङ्गोपयेदिदम् ।
स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ॥ ८४ ॥

rahasyanāmasāhasraṁ tasmāt saṅgopayedidam |
svatantreṇa mayā noktaṁ tavāpi kalaśīsuta || 84 ||


ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ॥ ८५ ॥

lalitāpreraṇenaiva mayoktaṁ stotramuttamam |
kīrtanīyamidaṁ bhaktyā kumbhayone nirantaram || 85 ||


तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ।

श्रीसूत उवाच -
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ॥ ८६ ॥

आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७ ॥


tena tuṣṭā mahādevī tavābhīṣṭaṁ pradāsyati |

śrīsūta uvāca -
ityuktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām || 86 ||

ānandamagnahṛdayaḥ sadyaḥ pulakito'bhavat || 87 ||



॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य संवादे श्रीललितानामसहस्रफलनिरूपणं सम्पूर्णम् ॥
|| iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe śrīhayagrīvāgastya saṁvāde śrīlalitānāmasahasraphalanirūpaṇaṁ sampūrṇam ||





Wednesday, September 19, 2007

camakam OR camakaprasnah

॥ श्री॒ चमकप्रश्नः ॥
|| śrī camakapraśnaḥ ||



अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।
द्युम्नैर्वाजेभिरागतम् ॥

agnāviṣṇū sajoṣasemā vardhantu vāṁ giraḥ |
dyumnairvājebhirāgatam ||



वाजश्च मे प्रसवश्च मे
प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे
स्वर्श्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे
ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे
व्यानश्च मेऽसुश्च मे चित्तं च म आधितं च मे
वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे
बलं च म ओजश्च मे सहश्च म आयुश्च मे
जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे
ऽङ्गानि च मेऽस्थानि च मे परूषि च मे
शरीराणि च मे ॥ १ ॥

vājaśca me prasavaśca me
prayatiśca me prasitiśca me dhītiśca me kratuśca me
svarśca me ślokaśca me śrāvaśca me śrutiśca me
jyotiśca me suvaśca me prāṇaśca me'pānaśca me
vyānaśca me'suśca me cittaṁ ca ma ādhitaṁ ca me
vākca me manaśca me cakṣuśca me śrotraṁ ca me dakṣaśca me
balaṁ ca ma ojaśca me sahaśca ma āyuśca me
jarā ca ma ātmā ca me tanūśca me śarma ca me varma ca me
'ṅgāni ca me'sthāni ca me parūṣi ca me
śarīrāṇi ca me || 1 ||


ज्यैष्ठ्यं च म आधिपथ्यं च मे मन्युश्च मे
भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे
वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे
वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे
जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे
मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे
सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे
भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे
कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥ २ ॥

jyaiṣṭhyaṁ ca ma ādhipathyaṁ ca me manyuśca me
bhāmaśca me'maśca me'mbhaśca me jemā ca me mahimā ca me
varimā ca me prathimā ca me varṣmā ca me drāghuyā ca me
vṛddhaṁ ca me vṛddhiśca me satyaṁ ca me śraddhā ca me
jagacca me dhanaṁ ca me vaśaśca me tviṣiśca me krīḍā ca me
modaśca me jātaṁ ca me janiṣyamāṇaṁ ca me sūktaṁ ca me
sukṛtaṁ ca me vittaṁ ca me vedyaṁ ca me bhūtaṁ ca me
bhaviṣyacca me sugaṁ ca me supathaṁ ca ma ṛddhaṁ ca ma ṛddhiśca me
kḷptaṁ ca me kḷptiśca me matiśca me sumatiśca me || 2 ||


शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे
सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋत्तं च मे
ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे
दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे
शयनं च मे सूषा च मे सुदिनं च मे ॥ ३ ॥

śaṁ ca me mayaśca me priyaṁ ca me'nukāmaśca me
kāmaśca me saumanasaśca me bhadraṁ ca me śreyaśca me
vasyaśca me yaśaśca me bhagaśca me draviṇaṁ ca me
yantā ca me dhartā ca me kṣemaśca me dhṛtiśca me
viśvaṁ ca me mahaśca me saṁvicca me jñātraṁ ca me
sūśca me prasūśca me sīraṁ ca me layaśca ma ṛttaṁ ca me
'mṛtaṁ ca me'yakṣmaṁ ca me'nāmayacca me jīvātuśca me
dīrghāyutvaṁ ca me'namitraṁ ca me'bhayaṁ ca me sugaṁ ca me
śayanaṁ ca me sūṣā ca me sudinaṁ ca me || 3 ||


ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे
घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे
कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे
रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे
विभु च मे प्रभु च मे बहु च मे भूयश्च मे
पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे
ऽन्नं च मेऽक्षुच्च मे व्रीहियश्च मे यवाश्च मे माषाश्च मे
तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे
मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे
श्यामाकाश्च मे नीवाराश्च मे ॥ ४ ॥

ūrkca me sūnṛtā ca me payaśca me rasaśca me
ghṛtaṁ ca me madhu ca me sagdhiśca me sapītiśca me
kṛṣiśca me vṛṣṭiśca me jaitraṁ ca ma audbhidyaṁ ca me
rayiśca me rāyaśca me puṣṭaṁ ca me puṣṭiśca me
vibhu ca me prabhu ca me bahu ca me bhūyaśca me
pūrṇaṁ ca me pūrṇataraṁ ca me'kṣitiśca me kūyavāśca me
'nnaṁ ca me'kṣucca me vrīhiyaśca me yavāśca me māṣāśca me
tilāśca me mudgāśca me khalvāśca me godhūmāśca me
masurāśca me priyaṁgavaśca me'ṇavaśca me
śyāmākāśca me nīvārāśca me || 4 ||


अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे
सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे
ऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे
लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म
ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे
ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां
वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे
वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे
ऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ॥ ५ ॥

aśmā ca me mṛttikā ca me girayaśca me parvatāśca me
sikatāśca me vanaspatayaśca me hiraṇyaṁ ca me
'yaśca me sīsaṁ ca me trapuśca me śyāmaṁ ca me
lohaṁ ca me'gniśca ma āpaśca me vīrudhaśca ma
oṣadhayaśca me kṛṣṭapacyaṁ ca me'kṛṣṭapacyaṁ ca me
grāmyāśca me paśava āraṇyāśca yajñena kalpantāṁ
vittaṁ ca me vittiśca me bhūtaṁ ca me bhūtiśca me
vasu ca me vasatiśca me karma ca me śaktiśca me
'rthaśca ma emaśca ma itiśca me gatiśca me || 5 ||


अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे
सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे
पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे
मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे
त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे
विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे
मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे
पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे
द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे
मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥ ६ ॥

agniśca ma indraśca me somaśca ma indraśca me
savitā ca ma indraśca me sarasvatī ca ma indraśca me
pūṣā ca ma indraśca me bṛhaspatiśca ma indraśca me
mitraśca ma indraśca me varuṇaśca ma indraśca me
tvaṣṭā ca ma indraśca me dhātā ca ma indraśca me
viṣṇuśca ma indraśca me'śvinau ca ma indraśca me
marutaśca ma indraśca me viśve ca me devā indraśca me
pṛthivī ca ma indraśca me'ntarīkṣaṁ ca ma indraśca me
dyauśca ma indraśca me diśaśca ma indraśca me
mūrdhā ca ma indraśca me prajāpatiśca ma indraśca me || 6 ||


अशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म
उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे
मैत्रावरुणश्च म आश्विनश्च मे प्रतिपस्थानश्च मे
शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे
ध्रुवश्च मे वैश्वानरश्च म ऋतुग्राहाश्च मे
ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवाश्च मे
मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे
सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे
पात्नीवतश्च मे हारियोजनश्च मे ॥ ७ ॥

aśuśca me raśmiśca me'dābhyaśca me'dhipatiśca ma
upāśuśca me'ntaryāmaśca ma aindravāyaśca me
maitrāvaruṇaśca ma āśvinaśca me pratipasthānaśca me
śukraśca me manthī ca ma āgrayaṇaśca me vaiśvadevaśca me
dhruvaśca me vaiśvānaraśca ma ṛtugrāhāśca me
'tigrāhyāśca ma aindrāgnaśca me vaiśvadevāśca me
marutvatīyāśca me māhendraśca ma ādityaśca me
sāvitraśca me sārasvataśca me pauṣṇaśca me
pātnīvataśca me hāriyojanaśca me || 7 ||


इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे
स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म
उपरवाश्च मेऽधिषवणे च मे द्रोणकलशश्च मे
वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म
आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे
पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे
स्वगाकारश्च मे ॥ ८ ॥

idhmaśca me barhiśca me vediśca me dhiṣṇiyāśca me
srucaśca me camasāśca me grāvāṇaśca me svaravaśca ma
uparavāśca me'dhiṣavaṇe ca me droṇakalaśaśca me
vāyavyāni ca me pūtabhṛcca me ādhavanīyaśca ma
āgnīdhraṁ ca me havirdhānaṁ ca me gṛhāśca me sadaśca me
puroḍāśāśca me pacatāśca me'vabhṛthaśca me
svagākāraśca me || 8 ||


अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे
प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे
दितिश्च मे द्यौश्च मे शक्कवरीरङ्गुलयो दिशश्च मे
यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे
यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे
ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥ ९ ॥

agniśca me dharmaśca me'rkaśca me sūryaśca me
prāṇaśca me'śvamedhaśca me pṛthivī ca me'ditiśca me
ditiśca me dyauśca me śakkavarīraṅgulayo diśaśca me
yajñena kalpantāmṛkca me sāma ca me stomaśca me
yajuśca me dīkṣā ca me tapaśca ma ṛtuśca me vrataṁ ca me
'horātrayorvṛṣṭyā bṛhadrathantare ca me yajñena kalpetām || 9 ||


गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवी च मे
दीत्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे
पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे
तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म
उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे
ऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां
प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां
व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता
श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां
वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां
यज्ञो यज्ञेन कल्पताम् ॥ १० ॥

garbhāśca me vatsāśca me traviśca me travī ca me
dītyavāṭ ca me dityauhī ca me pañcāviśca me
pañcāvī ca me trivatsaśca me trivatsā ca me
turyavāṭ ca me turyauhī ca me paṣṭhavāṭ ca me paṣṭhauhī ca ma
ukṣā ca me vaśā ca ma ṛṣabhaśca me vehaśca me
'naḍvāñca me dhenuśca ma āyuryajñena kalpatāṁ
prāṇo yajñena kalpatāmapāno yajñena kalpatāṁ
vyāno yajñena kalpatāṁ cakṣuryajñena kalpatā
śrotraṁ yajñena kalpatāṁ mano yajñena kalpatāṁ
vāgyajñena kalpatāmātmā yajñena kalpatāṁ
yajño yajñena kalpatām || 10 ||


एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे
नव च म एकदश च मे त्रयोदश च मे पंचदश च मे
सप्तदश च मे नवदश च म एक विशतिश्च मे
त्रयोविशतिश्च मे पन्चविशतिश्च मे
सप्तविशतिश्च मे नवविशतिश्च म
एकत्रिशच्च मे त्रयस्त्रिशच्च मे
चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे
विशतिश्च मे चतुर्विशतिश्च मेऽष्टाविशतिश्च मे
द्वात्रिशच्च मे षट्त्रिशच्च मे चत्वरिशच्च मे
चतुश्चत्वारिशच्च मेऽष्टाचत्वारिशच्च मे
वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च
व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च
भुवनश्चाधिपतिश्च ॥ ११ ॥

ekā ca me tisraśca me pañca ca me sapta ca me
nava ca ma ekadaśa ca me trayodaśa ca me paṁcadaśa ca me
saptadaśa ca me navadaśa ca ma eka viśatiśca me
trayoviśatiśca me pancaviśatiśca me
saptaviśatiśca me navaviśatiśca ma
ekatriśacca me trayastriśacca me
catasraśca me'ṣṭau ca me dvādaśa ca me ṣoḍaśa ca me
viśatiśca me caturviśatiśca me'ṣṭāviśatiśca me
dvātriśacca me ṣaṭtriśacca me catvariśacca me
catuścatvāriśacca me'ṣṭācatvāriśacca me
vājaśca prasavaścāpijaśca kratuśca suvaśca mūrdhā ca
vyaśniyaścāntyāyanaścāntyaśca bhauvanaśca
bhuvanaścādhipatiśca || 11 ||


इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा
मा हिसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि
मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास
शुश्रूषेण्यं मनुष्येभ्यस्तं मा देवा अवन्तु
शोभायै पितरोऽनुमदन्तु ॥

iḍā devahūrmanuryajñanīrbṛhaspatirukthāmadāni
śasiṣadviśvedevāḥ sūktavācaḥ pṛthivīmātarmā
mā hisīrmadhu maniṣye madhu janiṣye madhu vakṣyāmi
madhu vadiṣyāmi madhumatīṁ devebhyo vācamudyāsa
śuśrūṣeṇyaṁ manuṣyebhyastaṁ mā devā avantu
śobhāyai pitaro'numadantu ||



॥ ॐ शान्तिः शान्तिः शान्तिः ॥
|| om śāntiḥ śāntiḥ śāntiḥ ||



॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे सप्तमः प्रपाठकः ॥
|| iti śrī kṛṣṇayajurvedīya taittirīya saṁhitāyāṁ caturthakāṇḍe saptamaḥ prapāṭhakaḥ ||




Camakam with Vedic svara/accents: http://sanskritdocuments.org/all_pdf/chamaka.pdf

Thursday, August 23, 2007

rudram OR rudraprasnah

॥ श्री॒ रुद्रप्रश्नः ॥
|| śrī rudrapraśnaḥ ||



॥ ॐ नमो भगवते रुद्राय ॥
|| om namo bhagavate rudrāya ||



नमस्ते रुद्रमन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्यामुते ते नमः ॥ १-१ ॥

namaste rudramanyava utota iṣave namaḥ |
namaste astu dhanvane bāhubhyāmuta te namaḥ || 1-1 ||


यात इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥ १-२ ॥

yā tava iṣuḥ śivatamā śivaṁ babhūva te dhanuḥ |
śivā śaravyā yā tava tayā no rudra mṛḍayā || 1-2 ||


या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ १-३ ॥

yā te rudra śivā tanūraghorā'pāpakāśinī |
tayā nastanuvā śantamayā giriśantābhicākaśīhi || 1-3 ||


यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ १-४ ॥

yāmiṣuṁ giriśaṁta haste bibharṣyastave |
śivāṁ giritra tāṁ kuru mā hisīḥ puruṣaṁ jagat || 1-4 ||


शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १-५ ॥

śivena vacasā tvā giriśācchāvadāmasi |
yathā naḥ sarvamijjagadayakṣma sumanā asat || 1-5 ||


अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ १-६ ॥

adhyavocadadhivaktā prathamo daivyo bhiṣak |
ahiśca sarvāñjambhayantsarvāśca yātudhānyaḥ || 1-6 ||


असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।
ये चेमारुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाहेड ईमहे ॥ १-७ ॥

asau yastāmro aruṇa uta babhruḥ sumaṁgalaḥ |
ye cemārudrā abhito dikṣu śritāḥ sahasraśo'vaiṣāheḍa īmahe || 1-7 ||


असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ॥ १-८ ॥

asau yo'vasarpati nīlagrīvo vilohitaḥ |
utainaṁ gopā adṛśannadṛśannudahāryaḥ || 1-8 ||


उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ।
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ॥ १-९ ॥

utainaṁ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ |
namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe || 1-9 ||


अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ।
प्रमुंच धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ॥ १-१० ॥

atho ye asya satvāno'haṁ tebhyo'karannamaḥ |
pramuṁca dhanvanastvamubhayorārtniyorjyām || 1-10 ||


याश्च ते हस्त इषवः परा ता भगवो वप ।
अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे ॥ १-११ ॥

yāśca te hasta iṣavaḥ parā tā bhagavo vapa |
avatatya dhanustva sahasrākṣa śateṣudhe || 1-11 ||


निशीर्य शल्यानां मुखा शिवो नः सुमना भव ।
विज्यं धनुः कमर्दिनो विशल्यो बाणवा उत ॥ १-१२ ॥

niśīrya śalyānāṁ mukhā śivo naḥ sumanā bhava |
vijyaṁ dhanuḥ kamardino viśalyo bāṇavā uta || 1-12 ||


अनेशन्नस्येषव आभुरस्य निषंगथिः ।
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ॥ १-१३ ॥

aneśannasyeṣava ābhurasya niṣaṁgathiḥ |
yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ || 1-13 ||


तयाऽस्मान्विश्वतस्त्वमयक्ष्म्या परिब्भुज ।
नमस्ते अस्त्वायुधायानातताय धृष्णवे ॥ १-१४ ॥

tayā'smānviśvatastvamayakṣmyā paribbhuja |
namaste astvāyudhāyānātatāya dhṛṣṇave || 1-14 ||


उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ।
परि ते धवनो हेतिरस्मान्व्रुणाक्तु विश्वतः ॥ १-१५ ॥

ubhābhyāmuta te namo bāhubhyāṁ tava dhanvane |
pari te dhavano hetirasmānvruṇāktu viśvataḥ || 1-15 ||


अथो य इषुधिस्तवारो अस्मन्निधेहि तम् ।
atho ya iṣudhistavāro asmannidhehi tam |

नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय
त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय
नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः ॥ १ ॥

namaste astu bhagavanviśveśvarāya mahādevāya tryambakāya
tripurāntakāya trikāgnikālāya kālāgnirudrāya
nīlakaṇṭhāya mṛtyuṁjayāya sarveśvarāya
sadāśivāya śrīmanmahādevāya namaḥ || 1 ||


नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो
नमो वृक्षेभ्यो हरिकेशेभ्याः पशूनां पतये नमो
नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो
नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो

namo hiraṇyabāhave senānye diśāṁ ca pataye namo
namo vṛkṣebhyo harikeśebhyāḥ paśūnāṁ pataye namo
namaḥ saspiñjarāya tviṣīmate pathīnāṁ pataye namo
namo babhluśāya vivyādhine'nnānāṁ pataye namo


नमो हरिकेश्योपवीतिने पुष्टाणं पतये नमो
नमो भवस्य हेत्यै जगतां पतये नमो
नमो रुद्रायातताविने क्षेत्राणां पतये नमो
नमस्सूतायाहन्त्याय वनानां पतये नमो

namo harikeśyopavītine puṣṭāṇaṁ pataye namo
namo bhavasya hetyai jagatāṁ pataye namo
namo rudrāyātatāvine kṣetrāṇāṁ pataye namo
namassūtāyāhantyāya vanānāṁ pataye namo


नमो रोहिताय स्थपतये वृक्षाणं पतये नमो
नमो मन्त्रिणे वाणिजाय कक्ष्हाणं पतये नमो
नमो भुवंतये वारिवस्कृधायौषधीनां पतये नमो
नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो
नमः कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ २ ॥

namo rohitāya sthapataye vṛkṣāṇaṁ pataye namo
namo mantriṇe vāṇijāya kakṣhāṇaṁ pataye namo
namo bhuvaṁtaye vārivaskṛdhāyauṣadhīnāṁ pataye namo
nama uccairghoṣāyākrandayate pattīnāṁ pataye namo
namaḥ kṛtsnavītāya dhāvate satvanāṁ pataye namaḥ || 2 ||


नमः सहमानाय निव्यादिन आव्याधिनीनां पतये नमो
नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो
नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो

namaḥ sahamānāya nivyādina āvyādhinīnāṁ pataye namo
namaḥ kakubhāya niṣaṅgiṇe stenānāṁ pataye namo
namo niṣaṅgiṇa iṣudhimate taskarāṇāṁ pataye namo
namo vañcate parivañcate stāyūnāṁ pataye namo


नमो निचेरवे परिचरायारण्याणां पतये नमो
नमः सृकाविभ्यो जिघासद्भूयो मुष्णतां पतये नमो
नमोऽसिमद्भूयो नक्तंचरद्भूयः प्रकृन्तानां पतये नमो
नम उष्णीषिने गिरिचराय कुलुञ्चानां पतये नमो

namo nicerave paricarāyāraṇyāṇāṁ pataye namo
namaḥ sṛkāvibhyo jighāsadbhūyo muṣṇatāṁ pataye namo
namo'simadbhūyo naktaṁcaradbhūyaḥ prakṛntānāṁ pataye namo
nama uṣṇīṣine giricarāya kuluñcānāṁ pataye namo


नम इषुमद्भूयो धन्वाविभ्यश्च वो नमो
नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो
नम आयच्छद्भूयो विसृजद्भूयश्च वो नमो
नमोऽस्यद्भूयो विध्यद्भूयश्च वो नमो

nama iṣumadbhūyo dhanvāvibhyaśca vo namo
nama ātanvānebhya pratidadhānebhyaśca vo namo
nama āyacchadbhūyo visṛjadbhūyaśca vo namo
namo'syadbhūyo vidhyadbhūyaśca vo namo


नम आसीनेभ्यः शयनेभ्यश्च वो नमो
नमः स्वपद्भूयो जाग्रद्भूयश्च वो नमो
नमस्तिष्ठद्भूयो धावद्भूयश्च वो नमो
नमः सभाभ्यः सभापतिभ्यश्च वो नमो
नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ३ ॥

nama āsīnebhyaḥ śayanebhyaśca vo namo
namaḥ svapadbhūyo jāgradbhūyaśca vo namo
namastiṣṭhadbhūyo dhāvadbhūyaśca vo namo
namaḥ sabhābhyaḥ sabhāpatibhyaśca vo namo
namo aśvebhyo'śvapatibhyaśca vo namaḥ || 3 ||


नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो
नम उगणाभ्यस्तृहतीभ्यश्च वो नमो
नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो
नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो

nama āvyadhinībhyo vividhyantībhyaśca vo namo
nama ugaṇābhyastṛhatībhyaśca vo namo
namo gṛtsebhyo gṛtsapatibhyaśca vo namo
namo vrātebhyo vrātapatibhyaśca vo namo


नमो गणेभ्यो गणपतिभ्यश्च वो नमो
नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो
नमो महद्भूयः क्षुल्लकेभ्यश्च वो नमो
नमो रथिभ्योऽरथेभ्यश्च वो नमो

namo gaṇebhyo gaṇapatibhyaśca vo namo
namo virūpebhyo viśvarūpebhyaśca vo namo
namo mahadbhūyaḥ kṣullakebhyaśca vo namo
namo rathibhyo'rathebhyaśca vo namo


नमो रथेभ्यो रथपतिभ्यश्च वो नमो
नमः सेनाभ्यः सेननिभ्यश्च वो नमो
नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो

namo rathebhyo rathapatibhyaśca vo namo
namaḥ senābhyaḥ senanibhyaśca vo namo
namaḥ kṣattṛbhyaḥ saṁgrahītṛbhyaśca vo namo
namastakṣabhyo rathakārebhyaśca vo namo


नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो
नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो
नम इषुकृद्भूयो धन्वकृद्भूयश्च वो नमो
नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो
नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ ४ ॥

namaḥ kulālebhyaḥ karmārebhyaśca vo namo
namaḥ puñjiṣṭebhyo niṣādebhyaśca vo namo
nama iṣukṛdbhūyo dhanvakṛdbhūyaśca vo namo
namo mṛgayubhyaḥ śvanibhyaśca vo namo
namaḥ śvabhyaḥ śvapatibhyaśca vo namaḥ || 4 ||


नमो भवाय च रुद्राय च
नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च
नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृद्वने च
नमो अग्रियाय च प्रथमाय च
नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊर्म्याय च चावस्वन्याय च
नमः स्रोतस्याय च द्वीपाय च ॥ ५ ॥

namo bhavāya ca rudrāya ca
namaḥ śarvāya ca paśupataye ca
namo nīlagrīvāya ca śitikaṇṭhāya ca
namaḥ kapardine ca vyuptakeśāya ca
namaḥ sahasrākṣāya ca śatadhanvane ca
namo giriśāya ca śipiviṣṭāya ca
namo mīḍhuṣṭamāya ceṣumate ca
namo hrasvāya ca vāmanāya ca
namo bṛhate ca varṣīyase ca
namo vṛddhāya ca saṁvṛdvane ca
namo agriyāya ca prathamāya ca
nama āśave cājirāya ca
namaḥ śīghriyāya ca śībhyāya ca
nama ūrmyāya ca cāvasvanyāya ca
namaḥ srotasyāya ca dvīpāya ca || 5 ||


नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय खल्याय च
नमः श्लोक्याय चाऽवसान्याय च
नमो वन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च
नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
नमो बिल्मिने च कवचिने च
नमः श्रुताय च श्रुतसेनाय च ॥ ६ ॥

namo jyeṣṭhāya ca kaniṣṭhāya ca
namaḥ pūrvajāya cāparajāya ca
namo madhyamāya cāpagalbhāya ca
namo jaghanyāya ca budhniyāya ca
namaḥ sobhyāya ca pratisaryāya ca
namo yāmyāya ca kṣemyāya ca
nama urvaryāya khalyāya ca
namaḥ ślokyāya cā'vasānyāya ca
namo vanyāya ca kakṣyāya ca
namaḥ śravāya ca pratiśravāya ca
nama āśuṣeṇāya cāśurathāya ca
namaḥ śūrāya cāvabhindate ca
namo varmiṇe ca varūthine ca
namo bilmine ca kavacine ca
namaḥ śrutāya ca śrutasenāya ca || 6 ||


नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च

namo dundubhyāya cāhananyāya ca namo dhṛṣṇave ca pramṛśāya ca
namo dūtāya ca prahitāya ca namo niṣaṅgiṇe ceṣudhimate ca
namastīkṣṇeṣave cāyudhine ca namaḥ svāyudhāya ca sudhanvane ca
namaḥ srutyāya ca pathyāya ca namaḥ kāṭyāya ca nīpyāya ca


नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च
नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेध्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च
नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च॥ ७ ॥

namaḥ sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca
namaḥ kūpyāya cāvaṭyāya ca namo varṣyāya cāvarṣyāya ca
namo medhyāya ca vidyutyāya ca nama īdhriyāya cātapyāya ca
namo vātyāya ca reṣmiyāya ca namo vāstavyāya ca vāstupāya ca || 7 ||


नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो

namaḥ somāya ca rudrāya ca namastāmrāya cāruṇāya ca
namaḥ śaṅgāya ca paśupataye ca nama ugrāya ca bhīmāya ca
namo agrevadhāya ca dūrevadhāya ca
namo hantre ca hanīyase ca namo vṛkṣebhyo harikeśebhyo


नमस्ताराय नमश्शंभवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च
नम्स्तीर्थ्याय च कूल्याय च

namastārāya namaśśaṁbhave ca mayobhave ca
namaḥ śaṁkarāya ca mayaskarāya ca
namaḥ śivāya ca śivatarāya ca
namstīrthyāya ca kūlyāya ca


नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरनाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च
नमः सिकत्याय च प्रवाह्याय च ॥ ८ ॥

namaḥ pāryāya cāvāryāya ca
namaḥ prataraṇāya cottaranāya ca
nama ātāryāya cālādyāya ca
namaḥ śaṣpyāya ca phenyāya ca
namaḥ sikatyāya ca pravāhyāya ca || 8 ||


नम हिरण्याय च प्रपथ्याय च
नमः किशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च

nama hiraṇyāya ca prapathyāya ca
namaḥ kiśilāya ca kṣayaṇāya ca
namaḥ kapardine ca pulastaye ca
namo goṣṭhyāya ca gṛhyāya ca


नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो ह्रदय्याय च निवेष्प्याय च
नमः पासव्याय च रजस्याय च

namastalpyāya ca gehyāya ca
namaḥ kāṭyāya ca gahvareṣṭhāya ca
namo hradayyāya ca niveṣpyāya ca
namaḥ pāsavyāya ca rajasyāya ca


नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च
नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च

namaḥ śuṣkyāya ca harityāya ca
namo lopyāya colapyāya ca
nama ūrvyāya ca sūrmyāya ca
namaḥ parṇyāya ca parṇaśadyāya ca


नमोऽपगुरमाणाय चाभिघ्नते च
नम आख्खिदते च प्रख्खिदते च
नमो वः किरिकेभ्यो देवाना हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ ९ ॥

namo'paguramāṇāya cābhighnate ca
nama ākhkhidate ca prakhkhidate ca
namo vaḥ kirikebhyo devānā hṛdayebhyo
namo vikṣīṇakebhyo namo vicinvatkebhyo
nama ānirhatebhyo nama āmīvatkebhyaḥ || 9 ||



द्रापे अन्धसस्पते दरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्माऽरो मो एषां किंचनाममत् ॥ १०-१ ॥

drāpe andhasaspate daridrannīlalohita |
eṣāṁ puruṣāṇāmeṣāṁ paśūnāṁ mā bhermā'ro mo eṣāṁ kiṁcanāmamat || 10-1 ||


या ते रुद्र शिवा तनूः शिवा विश्वाय भेषजी ।
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ १०-२ ॥

yā te rudra śivā tanūḥ śivā viśvāya bheṣajī |
śivā rudrasya bheṣajī tayā no mṛḍa jīvase || 10-2 ||


इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ।
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ १०-३ ॥

imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matim |
yathā naḥ śamasaddvipade catuṣpade viśvaṁ puṣṭaṁ grāme asminnanāturam || 10-3 ||


मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यचछं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥ १०-४ ॥

mṛḍā no rudrota no mayaskṛdhi kṣayadvīrāya namasā vidhema te |
yacachaṁ ca yośca manurāyaje pitā tadaśyāma tava rudra praṇītau || 10-4 ||


मा नो महान्तमुत मा नो अर्भकं
मा न उक्षन्तमुत मा न उक्षितम् ।
मा नोऽवधीः पितरं मोत मातरं प्रिया मा
नस्तनुवो रुद्र रीरिषः ॥ १०-५ ॥

mā no mahāntamuta mā no arbhakaṁ
mā na ukṣantamuta mā na ukṣitam |
mā no'vadhīḥ pitaraṁ mota mātaraṁ priyā mā
nastanuvo rudra rīriṣaḥ || 10-5 ||


मानस्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो
नमसा विधेम ते ॥ १०-६ ॥

mānastoke tanaye mā na āyuṣi mā no goṣu
mā no aśveṣu rīriṣaḥ |
vīrānmā no rudra bhāmito'vadhīrhaviṣmanto
namasā vidhema te || 10-6 ||


आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूह्यधा च नः शर्म यच्छ द्विबर्हाः ॥ १०-७ ॥

ārātte goghna uta pūruṣaghne kṣayadvīrāya sumnamasme te astu |
rakṣā ca no adhi ca deva brūhyadhā ca naḥ śarma yaccha dvibarhāḥ || 10-7 ||


स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥ १०-८ ॥

stuhi śrutaṁ gartasadaṁ yuvānaṁ mṛganna bhīmamupahatnumugram |
mṛḍā jaritre rudra stavāno anyante asmannivapantu senāḥ || 10-8 ||


परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भूयस्तनुष्व मीढ्वस्तोकाय तनयाय म्रुडय ॥ १०-९ ॥

pariṇo rudrasya hetirvṛṇaktu pari tveṣasya durmatiraghāyoḥ |
ava sthirā maghavadbhūyastanuṣva mīḍhvastokāya tanayāya mruḍaya || 10-9 ||


मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ १०-१० ॥

mīḍhuṣṭama śivatama śivo naḥ sumanā bhava |
parame vṛkṣa āyudhannidhāya kṛttiṁ vasāna ācara pinākaṁ bibhradāgahi || 10-10 ||


विकिरिद विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्र हेतयोन्यमस्मन्निवपन्तु ताः ॥ १०-११ ॥

vikirida vilohita namaste astu bhagavaḥ |
yāste sahasra hetayonyamasmannivapantu tāḥ || 10-11 ||


सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ॥ १०-१२ ॥

sahasrāṇi sahasradhā bāhuvostava hetayaḥ |
tāsāmīśāno bhagavaḥ parācīnā mukhā kṛdhi || 10-12 ||



सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ ११-१ ॥

sahasrāṇi sahasraśo ye rudrā adhi bhūmyām |
teṣāsahasrayojane'vadhanvāni tanmasi || 11-1 ||


अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ॥ ११-२ ॥
asmin mahatyarṇave'ntarikṣe bhavā adhi || 11-2 ||

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचरा ॥ ११-३ ॥
nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarā || 11-3 ||

नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ॥ ११-४ ॥
nīlagrīvāḥ śitikaṇṭhā divarudrā upaśritāḥ || 11-4 ||

ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ॥ ११-५ ॥
ye vṛkṣeṣu saspiṁjarā nīlagrīvā vilohitāḥ || 11-5 ||

ये भूतानामधिपतये विशिखासः कपर्दिनः ॥ ११-६ ॥
ye bhūtānāmadhipataye viśikhāsaḥ kapardinaḥ || 11-6 ||

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ ११-७ ॥
ye anneṣu vividhyanti pātreṣu pibato janān || 11-7 ||

ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ ११-८ ॥
ye pathāṁ pathirakṣaya ailabṛdā yavyudhaḥ || 11-8 ||

ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥ ११-९ ॥
ye tīrthāni pracaranti sṛkāvanto niṣaṅgiṇaḥ || 11-9 ||

य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ ११-१० ॥

ya etāvantaśca bhūyāsaśca diśo rudrā vitasthire
teṣāsahasrayojane'vadhanvāni tanmasi || 11-10 ||


नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तं वो जम्भे दधामि ॥ ११-११ ॥

namo rudrebhyo ye pṛthivyāṁ ye'ntarikṣe
ye divi yeṣāmannaṁ vāto varṣamiṣavastebhyo daśa
prācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāstebhyo
namaste no mṛḍayantu te yaṁ dviṣmo yaśca no dveṣṭi
taṁ vo jambhe dadhāmi || 11-11 ||



त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ १ ॥

tryaṁbakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |
urvārukamiva bandhanānmṛtyormukṣīya mā'mṛtāt || 1 ||


यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश
तस्मै रुद्राय नमो अस्तु ॥ २ ॥

yo rudro agnau yo apsu ya oṣadhīṣu
yo rudro viśvā bhuvanā''viveśa
tasmai rudrāya namo astu || 2 ||


तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहे सौमनसाय रुद्रं नभोभिर्देवमसुरं दुवस्य ॥ ३ ॥

tamuṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |
yakṣvāmahe saumanasāya rudraṁ nabhobhirdevamasuraṁ duvasya || 3 ||


अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽय शिवाभिमर्शनः ॥ ४ ॥

ayaṁ me hasto bhagavānayaṁ me bhagavattaraḥ |
ayaṁ me viśvabheṣajo'ya śivābhimarśanaḥ || 4 ||


ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया सर्वानव यजामहे ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ ५ ॥

ye te sahasramayutaṁ pāśā mṛtyo martyāya hantave |
tān yajñasya māyayā sarvānava yajāmahe |
mṛtyave svāhā mṛtyave svāhā || 5 ||


ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ ६ ॥
नमो रुद्राय विष्णवे मृत्युर्मे पाहि

oṁ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi |
prāṇānāṁ granthirasi rudro mā viśāntakaḥ |
tenānnenāpyāyasva || 6 ||
namo rudrāya viṣṇave mṛtyurme pāhi



॥ ॐ शान्तिः शान्तिः शान्तिः ॥
|| om śāntiḥ śāntiḥ śāntiḥ ||



॥ इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे पंचमः प्रपाठकः ॥
|| iti śrīkṛṣṇayajurvedīya taittirīya saṁhitāyāṁ caturthakāṇḍe paṁcamaḥ prapāṭhakaḥ ||



Rudram with Vedic svara/accents: http://sanskritdocuments.org/all_pdf/rudra.pdf