Thursday, August 23, 2007

rudram OR rudraprasnah

॥ श्री॒ रुद्रप्रश्नः ॥
|| śrī rudrapraśnaḥ ||



॥ ॐ नमो भगवते रुद्राय ॥
|| om namo bhagavate rudrāya ||



नमस्ते रुद्रमन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्यामुते ते नमः ॥ १-१ ॥

namaste rudramanyava utota iṣave namaḥ |
namaste astu dhanvane bāhubhyāmuta te namaḥ || 1-1 ||


यात इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥ १-२ ॥

yā tava iṣuḥ śivatamā śivaṁ babhūva te dhanuḥ |
śivā śaravyā yā tava tayā no rudra mṛḍayā || 1-2 ||


या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ १-३ ॥

yā te rudra śivā tanūraghorā'pāpakāśinī |
tayā nastanuvā śantamayā giriśantābhicākaśīhi || 1-3 ||


यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ १-४ ॥

yāmiṣuṁ giriśaṁta haste bibharṣyastave |
śivāṁ giritra tāṁ kuru mā hisīḥ puruṣaṁ jagat || 1-4 ||


शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १-५ ॥

śivena vacasā tvā giriśācchāvadāmasi |
yathā naḥ sarvamijjagadayakṣma sumanā asat || 1-5 ||


अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ १-६ ॥

adhyavocadadhivaktā prathamo daivyo bhiṣak |
ahiśca sarvāñjambhayantsarvāśca yātudhānyaḥ || 1-6 ||


असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।
ये चेमारुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाहेड ईमहे ॥ १-७ ॥

asau yastāmro aruṇa uta babhruḥ sumaṁgalaḥ |
ye cemārudrā abhito dikṣu śritāḥ sahasraśo'vaiṣāheḍa īmahe || 1-7 ||


असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ॥ १-८ ॥

asau yo'vasarpati nīlagrīvo vilohitaḥ |
utainaṁ gopā adṛśannadṛśannudahāryaḥ || 1-8 ||


उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ।
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ॥ १-९ ॥

utainaṁ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ |
namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe || 1-9 ||


अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ।
प्रमुंच धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ॥ १-१० ॥

atho ye asya satvāno'haṁ tebhyo'karannamaḥ |
pramuṁca dhanvanastvamubhayorārtniyorjyām || 1-10 ||


याश्च ते हस्त इषवः परा ता भगवो वप ।
अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे ॥ १-११ ॥

yāśca te hasta iṣavaḥ parā tā bhagavo vapa |
avatatya dhanustva sahasrākṣa śateṣudhe || 1-11 ||


निशीर्य शल्यानां मुखा शिवो नः सुमना भव ।
विज्यं धनुः कमर्दिनो विशल्यो बाणवा उत ॥ १-१२ ॥

niśīrya śalyānāṁ mukhā śivo naḥ sumanā bhava |
vijyaṁ dhanuḥ kamardino viśalyo bāṇavā uta || 1-12 ||


अनेशन्नस्येषव आभुरस्य निषंगथिः ।
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ॥ १-१३ ॥

aneśannasyeṣava ābhurasya niṣaṁgathiḥ |
yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ || 1-13 ||


तयाऽस्मान्विश्वतस्त्वमयक्ष्म्या परिब्भुज ।
नमस्ते अस्त्वायुधायानातताय धृष्णवे ॥ १-१४ ॥

tayā'smānviśvatastvamayakṣmyā paribbhuja |
namaste astvāyudhāyānātatāya dhṛṣṇave || 1-14 ||


उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ।
परि ते धवनो हेतिरस्मान्व्रुणाक्तु विश्वतः ॥ १-१५ ॥

ubhābhyāmuta te namo bāhubhyāṁ tava dhanvane |
pari te dhavano hetirasmānvruṇāktu viśvataḥ || 1-15 ||


अथो य इषुधिस्तवारो अस्मन्निधेहि तम् ।
atho ya iṣudhistavāro asmannidhehi tam |

नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय
त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय
नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः ॥ १ ॥

namaste astu bhagavanviśveśvarāya mahādevāya tryambakāya
tripurāntakāya trikāgnikālāya kālāgnirudrāya
nīlakaṇṭhāya mṛtyuṁjayāya sarveśvarāya
sadāśivāya śrīmanmahādevāya namaḥ || 1 ||


नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो
नमो वृक्षेभ्यो हरिकेशेभ्याः पशूनां पतये नमो
नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो
नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो

namo hiraṇyabāhave senānye diśāṁ ca pataye namo
namo vṛkṣebhyo harikeśebhyāḥ paśūnāṁ pataye namo
namaḥ saspiñjarāya tviṣīmate pathīnāṁ pataye namo
namo babhluśāya vivyādhine'nnānāṁ pataye namo


नमो हरिकेश्योपवीतिने पुष्टाणं पतये नमो
नमो भवस्य हेत्यै जगतां पतये नमो
नमो रुद्रायातताविने क्षेत्राणां पतये नमो
नमस्सूतायाहन्त्याय वनानां पतये नमो

namo harikeśyopavītine puṣṭāṇaṁ pataye namo
namo bhavasya hetyai jagatāṁ pataye namo
namo rudrāyātatāvine kṣetrāṇāṁ pataye namo
namassūtāyāhantyāya vanānāṁ pataye namo


नमो रोहिताय स्थपतये वृक्षाणं पतये नमो
नमो मन्त्रिणे वाणिजाय कक्ष्हाणं पतये नमो
नमो भुवंतये वारिवस्कृधायौषधीनां पतये नमो
नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो
नमः कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ २ ॥

namo rohitāya sthapataye vṛkṣāṇaṁ pataye namo
namo mantriṇe vāṇijāya kakṣhāṇaṁ pataye namo
namo bhuvaṁtaye vārivaskṛdhāyauṣadhīnāṁ pataye namo
nama uccairghoṣāyākrandayate pattīnāṁ pataye namo
namaḥ kṛtsnavītāya dhāvate satvanāṁ pataye namaḥ || 2 ||


नमः सहमानाय निव्यादिन आव्याधिनीनां पतये नमो
नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो
नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो

namaḥ sahamānāya nivyādina āvyādhinīnāṁ pataye namo
namaḥ kakubhāya niṣaṅgiṇe stenānāṁ pataye namo
namo niṣaṅgiṇa iṣudhimate taskarāṇāṁ pataye namo
namo vañcate parivañcate stāyūnāṁ pataye namo


नमो निचेरवे परिचरायारण्याणां पतये नमो
नमः सृकाविभ्यो जिघासद्भूयो मुष्णतां पतये नमो
नमोऽसिमद्भूयो नक्तंचरद्भूयः प्रकृन्तानां पतये नमो
नम उष्णीषिने गिरिचराय कुलुञ्चानां पतये नमो

namo nicerave paricarāyāraṇyāṇāṁ pataye namo
namaḥ sṛkāvibhyo jighāsadbhūyo muṣṇatāṁ pataye namo
namo'simadbhūyo naktaṁcaradbhūyaḥ prakṛntānāṁ pataye namo
nama uṣṇīṣine giricarāya kuluñcānāṁ pataye namo


नम इषुमद्भूयो धन्वाविभ्यश्च वो नमो
नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो
नम आयच्छद्भूयो विसृजद्भूयश्च वो नमो
नमोऽस्यद्भूयो विध्यद्भूयश्च वो नमो

nama iṣumadbhūyo dhanvāvibhyaśca vo namo
nama ātanvānebhya pratidadhānebhyaśca vo namo
nama āyacchadbhūyo visṛjadbhūyaśca vo namo
namo'syadbhūyo vidhyadbhūyaśca vo namo


नम आसीनेभ्यः शयनेभ्यश्च वो नमो
नमः स्वपद्भूयो जाग्रद्भूयश्च वो नमो
नमस्तिष्ठद्भूयो धावद्भूयश्च वो नमो
नमः सभाभ्यः सभापतिभ्यश्च वो नमो
नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ३ ॥

nama āsīnebhyaḥ śayanebhyaśca vo namo
namaḥ svapadbhūyo jāgradbhūyaśca vo namo
namastiṣṭhadbhūyo dhāvadbhūyaśca vo namo
namaḥ sabhābhyaḥ sabhāpatibhyaśca vo namo
namo aśvebhyo'śvapatibhyaśca vo namaḥ || 3 ||


नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो
नम उगणाभ्यस्तृहतीभ्यश्च वो नमो
नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो
नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो

nama āvyadhinībhyo vividhyantībhyaśca vo namo
nama ugaṇābhyastṛhatībhyaśca vo namo
namo gṛtsebhyo gṛtsapatibhyaśca vo namo
namo vrātebhyo vrātapatibhyaśca vo namo


नमो गणेभ्यो गणपतिभ्यश्च वो नमो
नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो
नमो महद्भूयः क्षुल्लकेभ्यश्च वो नमो
नमो रथिभ्योऽरथेभ्यश्च वो नमो

namo gaṇebhyo gaṇapatibhyaśca vo namo
namo virūpebhyo viśvarūpebhyaśca vo namo
namo mahadbhūyaḥ kṣullakebhyaśca vo namo
namo rathibhyo'rathebhyaśca vo namo


नमो रथेभ्यो रथपतिभ्यश्च वो नमो
नमः सेनाभ्यः सेननिभ्यश्च वो नमो
नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो

namo rathebhyo rathapatibhyaśca vo namo
namaḥ senābhyaḥ senanibhyaśca vo namo
namaḥ kṣattṛbhyaḥ saṁgrahītṛbhyaśca vo namo
namastakṣabhyo rathakārebhyaśca vo namo


नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो
नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो
नम इषुकृद्भूयो धन्वकृद्भूयश्च वो नमो
नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो
नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ ४ ॥

namaḥ kulālebhyaḥ karmārebhyaśca vo namo
namaḥ puñjiṣṭebhyo niṣādebhyaśca vo namo
nama iṣukṛdbhūyo dhanvakṛdbhūyaśca vo namo
namo mṛgayubhyaḥ śvanibhyaśca vo namo
namaḥ śvabhyaḥ śvapatibhyaśca vo namaḥ || 4 ||


नमो भवाय च रुद्राय च
नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च
नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृद्वने च
नमो अग्रियाय च प्रथमाय च
नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊर्म्याय च चावस्वन्याय च
नमः स्रोतस्याय च द्वीपाय च ॥ ५ ॥

namo bhavāya ca rudrāya ca
namaḥ śarvāya ca paśupataye ca
namo nīlagrīvāya ca śitikaṇṭhāya ca
namaḥ kapardine ca vyuptakeśāya ca
namaḥ sahasrākṣāya ca śatadhanvane ca
namo giriśāya ca śipiviṣṭāya ca
namo mīḍhuṣṭamāya ceṣumate ca
namo hrasvāya ca vāmanāya ca
namo bṛhate ca varṣīyase ca
namo vṛddhāya ca saṁvṛdvane ca
namo agriyāya ca prathamāya ca
nama āśave cājirāya ca
namaḥ śīghriyāya ca śībhyāya ca
nama ūrmyāya ca cāvasvanyāya ca
namaḥ srotasyāya ca dvīpāya ca || 5 ||


नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय खल्याय च
नमः श्लोक्याय चाऽवसान्याय च
नमो वन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च
नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
नमो बिल्मिने च कवचिने च
नमः श्रुताय च श्रुतसेनाय च ॥ ६ ॥

namo jyeṣṭhāya ca kaniṣṭhāya ca
namaḥ pūrvajāya cāparajāya ca
namo madhyamāya cāpagalbhāya ca
namo jaghanyāya ca budhniyāya ca
namaḥ sobhyāya ca pratisaryāya ca
namo yāmyāya ca kṣemyāya ca
nama urvaryāya khalyāya ca
namaḥ ślokyāya cā'vasānyāya ca
namo vanyāya ca kakṣyāya ca
namaḥ śravāya ca pratiśravāya ca
nama āśuṣeṇāya cāśurathāya ca
namaḥ śūrāya cāvabhindate ca
namo varmiṇe ca varūthine ca
namo bilmine ca kavacine ca
namaḥ śrutāya ca śrutasenāya ca || 6 ||


नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च

namo dundubhyāya cāhananyāya ca namo dhṛṣṇave ca pramṛśāya ca
namo dūtāya ca prahitāya ca namo niṣaṅgiṇe ceṣudhimate ca
namastīkṣṇeṣave cāyudhine ca namaḥ svāyudhāya ca sudhanvane ca
namaḥ srutyāya ca pathyāya ca namaḥ kāṭyāya ca nīpyāya ca


नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च
नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेध्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च
नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च॥ ७ ॥

namaḥ sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca
namaḥ kūpyāya cāvaṭyāya ca namo varṣyāya cāvarṣyāya ca
namo medhyāya ca vidyutyāya ca nama īdhriyāya cātapyāya ca
namo vātyāya ca reṣmiyāya ca namo vāstavyāya ca vāstupāya ca || 7 ||


नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो

namaḥ somāya ca rudrāya ca namastāmrāya cāruṇāya ca
namaḥ śaṅgāya ca paśupataye ca nama ugrāya ca bhīmāya ca
namo agrevadhāya ca dūrevadhāya ca
namo hantre ca hanīyase ca namo vṛkṣebhyo harikeśebhyo


नमस्ताराय नमश्शंभवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च
नम्स्तीर्थ्याय च कूल्याय च

namastārāya namaśśaṁbhave ca mayobhave ca
namaḥ śaṁkarāya ca mayaskarāya ca
namaḥ śivāya ca śivatarāya ca
namstīrthyāya ca kūlyāya ca


नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरनाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च
नमः सिकत्याय च प्रवाह्याय च ॥ ८ ॥

namaḥ pāryāya cāvāryāya ca
namaḥ prataraṇāya cottaranāya ca
nama ātāryāya cālādyāya ca
namaḥ śaṣpyāya ca phenyāya ca
namaḥ sikatyāya ca pravāhyāya ca || 8 ||


नम हिरण्याय च प्रपथ्याय च
नमः किशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च

nama hiraṇyāya ca prapathyāya ca
namaḥ kiśilāya ca kṣayaṇāya ca
namaḥ kapardine ca pulastaye ca
namo goṣṭhyāya ca gṛhyāya ca


नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो ह्रदय्याय च निवेष्प्याय च
नमः पासव्याय च रजस्याय च

namastalpyāya ca gehyāya ca
namaḥ kāṭyāya ca gahvareṣṭhāya ca
namo hradayyāya ca niveṣpyāya ca
namaḥ pāsavyāya ca rajasyāya ca


नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च
नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च

namaḥ śuṣkyāya ca harityāya ca
namo lopyāya colapyāya ca
nama ūrvyāya ca sūrmyāya ca
namaḥ parṇyāya ca parṇaśadyāya ca


नमोऽपगुरमाणाय चाभिघ्नते च
नम आख्खिदते च प्रख्खिदते च
नमो वः किरिकेभ्यो देवाना हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ ९ ॥

namo'paguramāṇāya cābhighnate ca
nama ākhkhidate ca prakhkhidate ca
namo vaḥ kirikebhyo devānā hṛdayebhyo
namo vikṣīṇakebhyo namo vicinvatkebhyo
nama ānirhatebhyo nama āmīvatkebhyaḥ || 9 ||



द्रापे अन्धसस्पते दरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्माऽरो मो एषां किंचनाममत् ॥ १०-१ ॥

drāpe andhasaspate daridrannīlalohita |
eṣāṁ puruṣāṇāmeṣāṁ paśūnāṁ mā bhermā'ro mo eṣāṁ kiṁcanāmamat || 10-1 ||


या ते रुद्र शिवा तनूः शिवा विश्वाय भेषजी ।
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ १०-२ ॥

yā te rudra śivā tanūḥ śivā viśvāya bheṣajī |
śivā rudrasya bheṣajī tayā no mṛḍa jīvase || 10-2 ||


इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ।
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ १०-३ ॥

imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matim |
yathā naḥ śamasaddvipade catuṣpade viśvaṁ puṣṭaṁ grāme asminnanāturam || 10-3 ||


मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यचछं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥ १०-४ ॥

mṛḍā no rudrota no mayaskṛdhi kṣayadvīrāya namasā vidhema te |
yacachaṁ ca yośca manurāyaje pitā tadaśyāma tava rudra praṇītau || 10-4 ||


मा नो महान्तमुत मा नो अर्भकं
मा न उक्षन्तमुत मा न उक्षितम् ।
मा नोऽवधीः पितरं मोत मातरं प्रिया मा
नस्तनुवो रुद्र रीरिषः ॥ १०-५ ॥

mā no mahāntamuta mā no arbhakaṁ
mā na ukṣantamuta mā na ukṣitam |
mā no'vadhīḥ pitaraṁ mota mātaraṁ priyā mā
nastanuvo rudra rīriṣaḥ || 10-5 ||


मानस्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो
नमसा विधेम ते ॥ १०-६ ॥

mānastoke tanaye mā na āyuṣi mā no goṣu
mā no aśveṣu rīriṣaḥ |
vīrānmā no rudra bhāmito'vadhīrhaviṣmanto
namasā vidhema te || 10-6 ||


आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूह्यधा च नः शर्म यच्छ द्विबर्हाः ॥ १०-७ ॥

ārātte goghna uta pūruṣaghne kṣayadvīrāya sumnamasme te astu |
rakṣā ca no adhi ca deva brūhyadhā ca naḥ śarma yaccha dvibarhāḥ || 10-7 ||


स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥ १०-८ ॥

stuhi śrutaṁ gartasadaṁ yuvānaṁ mṛganna bhīmamupahatnumugram |
mṛḍā jaritre rudra stavāno anyante asmannivapantu senāḥ || 10-8 ||


परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भूयस्तनुष्व मीढ्वस्तोकाय तनयाय म्रुडय ॥ १०-९ ॥

pariṇo rudrasya hetirvṛṇaktu pari tveṣasya durmatiraghāyoḥ |
ava sthirā maghavadbhūyastanuṣva mīḍhvastokāya tanayāya mruḍaya || 10-9 ||


मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ १०-१० ॥

mīḍhuṣṭama śivatama śivo naḥ sumanā bhava |
parame vṛkṣa āyudhannidhāya kṛttiṁ vasāna ācara pinākaṁ bibhradāgahi || 10-10 ||


विकिरिद विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्र हेतयोन्यमस्मन्निवपन्तु ताः ॥ १०-११ ॥

vikirida vilohita namaste astu bhagavaḥ |
yāste sahasra hetayonyamasmannivapantu tāḥ || 10-11 ||


सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ॥ १०-१२ ॥

sahasrāṇi sahasradhā bāhuvostava hetayaḥ |
tāsāmīśāno bhagavaḥ parācīnā mukhā kṛdhi || 10-12 ||



सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ ११-१ ॥

sahasrāṇi sahasraśo ye rudrā adhi bhūmyām |
teṣāsahasrayojane'vadhanvāni tanmasi || 11-1 ||


अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ॥ ११-२ ॥
asmin mahatyarṇave'ntarikṣe bhavā adhi || 11-2 ||

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचरा ॥ ११-३ ॥
nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarā || 11-3 ||

नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ॥ ११-४ ॥
nīlagrīvāḥ śitikaṇṭhā divarudrā upaśritāḥ || 11-4 ||

ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ॥ ११-५ ॥
ye vṛkṣeṣu saspiṁjarā nīlagrīvā vilohitāḥ || 11-5 ||

ये भूतानामधिपतये विशिखासः कपर्दिनः ॥ ११-६ ॥
ye bhūtānāmadhipataye viśikhāsaḥ kapardinaḥ || 11-6 ||

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ ११-७ ॥
ye anneṣu vividhyanti pātreṣu pibato janān || 11-7 ||

ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ ११-८ ॥
ye pathāṁ pathirakṣaya ailabṛdā yavyudhaḥ || 11-8 ||

ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥ ११-९ ॥
ye tīrthāni pracaranti sṛkāvanto niṣaṅgiṇaḥ || 11-9 ||

य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ ११-१० ॥

ya etāvantaśca bhūyāsaśca diśo rudrā vitasthire
teṣāsahasrayojane'vadhanvāni tanmasi || 11-10 ||


नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तं वो जम्भे दधामि ॥ ११-११ ॥

namo rudrebhyo ye pṛthivyāṁ ye'ntarikṣe
ye divi yeṣāmannaṁ vāto varṣamiṣavastebhyo daśa
prācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāstebhyo
namaste no mṛḍayantu te yaṁ dviṣmo yaśca no dveṣṭi
taṁ vo jambhe dadhāmi || 11-11 ||



त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ १ ॥

tryaṁbakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |
urvārukamiva bandhanānmṛtyormukṣīya mā'mṛtāt || 1 ||


यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश
तस्मै रुद्राय नमो अस्तु ॥ २ ॥

yo rudro agnau yo apsu ya oṣadhīṣu
yo rudro viśvā bhuvanā''viveśa
tasmai rudrāya namo astu || 2 ||


तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहे सौमनसाय रुद्रं नभोभिर्देवमसुरं दुवस्य ॥ ३ ॥

tamuṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |
yakṣvāmahe saumanasāya rudraṁ nabhobhirdevamasuraṁ duvasya || 3 ||


अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽय शिवाभिमर्शनः ॥ ४ ॥

ayaṁ me hasto bhagavānayaṁ me bhagavattaraḥ |
ayaṁ me viśvabheṣajo'ya śivābhimarśanaḥ || 4 ||


ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया सर्वानव यजामहे ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ ५ ॥

ye te sahasramayutaṁ pāśā mṛtyo martyāya hantave |
tān yajñasya māyayā sarvānava yajāmahe |
mṛtyave svāhā mṛtyave svāhā || 5 ||


ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ ६ ॥
नमो रुद्राय विष्णवे मृत्युर्मे पाहि

oṁ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi |
prāṇānāṁ granthirasi rudro mā viśāntakaḥ |
tenānnenāpyāyasva || 6 ||
namo rudrāya viṣṇave mṛtyurme pāhi



॥ ॐ शान्तिः शान्तिः शान्तिः ॥
|| om śāntiḥ śāntiḥ śāntiḥ ||



॥ इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे पंचमः प्रपाठकः ॥
|| iti śrīkṛṣṇayajurvedīya taittirīya saṁhitāyāṁ caturthakāṇḍe paṁcamaḥ prapāṭhakaḥ ||



Rudram with Vedic svara/accents: http://sanskritdocuments.org/all_pdf/rudra.pdf

Monday, August 13, 2007

mantrapuspam

॥ मन्त्रपुष्पम् ॥
|| mantrapuṣpam ||




om



योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति ।
चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ १ ॥

yo'pāṁ puṣpaṁ veda | puṣpavān prajāvān paśumān bhavati |
candramā vā apāṁ puṣpam | puṣpavān prajāvān paśumān bhavati |
ya evaṁ veda | yo'pāmāyatanaṁ veda | āyatanavān bhavati || 1 ||


That one who knows the flowers of Water, he becomes the possessor of flowers, cattle and progeny. Moon is the flower of the Water. He who knows it to be so, he becomes the possessor of cattle and progeny.


अग्निर्वा अपामायतनम् । आयतनवान् भवति ।
योऽग्नेरायतनं वेद । आयतनवान् भवति ।
आपो वा अग्नेरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ २ ॥

agnirvā apāmāyatanam | āyatanavān bhavati |
yo'gnerāyatanaṁ veda | āyatanavān bhavati |
āpo vā agnerāyatanam | āyatanavān bhavati |
ya evaṁ veda | yo'pāmāyatanaṁ veda | āyatanavān bhavati || 2 ||


That one who knows the source of the Water, he becomes established in his Self. Fire is the source of Water. He who knows the source of Fire, he becomes established in his Self. Water is the source of Fire. He who knows it to be so, he becomes established in his Self.


वायुर्वा अपामायतनम् । आयतनवान् भवति ।
यो वायोरायतनं वेद । आयतनवान् भवति ।
आपो वै वायोरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामयतनं वेद । आयतनवान् भवति ॥ ३ ॥

vāyurvā apāmāyatanam | āyatanavān bhavati |
yo vāyorāyatanaṁ veda | āyatanavān bhavati |
āpo vai vāyorāyatanam | āyatanavān bhavati |
ya evaṁ veda | yo'pāmayatanaṁ veda | āyatanavān bhavati || 3 ||


That one who knows the source of the Water, he becomes established in his Self. Air is the source of Water. He who knows the source of Air, he becomes established in his Self. Water is the source of Air. He who knows it to be so, he becomes established in his Self.


असौ वै तपन्नपामायतनम् । आयतनवान् भवति ।
योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति ।
आपो वा अमुष्य तपत आयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामयतनं वेद । आयतनवान् भवति ॥ ४ ॥

asau vai tapannapāmāyatanam | āyatanavān bhavati |
yo'muṣya tapata āyatanaṁ veda | āyatanavān bhavati |
āpo vā amuṣya tapata āyatanam | āyatanavān bhavati |
ya evaṁ veda | yo'pāmayatanaṁ veda | āyatanavān bhavati || 4 ||


That one who knows the source of the Water, he becomes established in his Self. The Scorching Sun is the source of Water. He who knows the source of the Scorching Sun, he becomes established in his Self. Water is the source of the Scorching Sun. He who knows it to be so, he becomes established in his Self.


चन्द्रमा वा अपामायतनम् । आयतनवान् भवति ।
यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति ।
आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामयतनं वेद । आयतनवान् भवति ॥ ५ ॥

candramā vā apāmāyatanam | āyatanavān bhavati |
yaścandramasa āyatanaṁ veda | āyatanavān bhavati |
āpo vai candramasa āyatanam | āyatanavān bhavati |
ya evaṁ veda | yo'pāmayatanaṁ veda | āyatanavān bhavati || 5 ||


That one who knows the source of the Water, he becomes established in his Self. Moon is the source of Water. He who knows the source of Moon, he becomes established in his Self. Water is the source of Moon. He who knows it to be so, he becomes established in his Self.


नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति ।
यो नक्षत्राणामायतनं वेद । आयतनवान् भवति ।
आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामयतनं वेद । आयतनवान् भवति ॥ ६ ॥

nakṣatrāṇi vā apāmāyatanam | āyatanavān bhavati |
yo nakṣatrāṇāmāyatanaṁ veda | āyatanavān bhavati |
āpo vai nakṣatrāṇāmāyatanam | āyatanavān bhavati |
ya evaṁ veda | yo'pāmayatanaṁ veda | āyatanavān bhavati || 6 ||


That one who knows the source of the Water, he becomes established in his Self. The Stars is the source of Water. He who knows the source of the Stars, he becomes established in his Self. Water is the source of the Stars. He who knows it to be so, he becomes established in his Self.


पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति ।
आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामयतनं वेद । आयतनवान् भवति ॥ ७ ॥

parjanyo vā apāmāyatanam | āyatanavān bhavati |
yaḥ parjanyasyāyatanaṁ veda | āyatanavān bhavati |
āpo vai parjanyasyā''yatanam | āyatanavān bhavati |
ya evaṁ veda | yo'pāmayatanaṁ veda | āyatanavān bhavati || 7 ||


That one who knows the source of the Water, he becomes established in his Self. Clouds are the source of Water. He who knows the source of the Clouds, he becomes established in his Self. Water is the source of the Clouds. He who knows it to be so, he becomes established in his Self.


संवत्सरो वा अपामायतनम् । आयतनवान् भवति ।
यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति ।
आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ॥ ८ ॥

saṁvatsaro vā apāmāyatanam | āyatanavān bhavati |
yassaṁvatsarasyāyatanaṁ veda | āyatanavān bhavati |
āpo vai saṁvatsarasyāyatanam | āyatanavān bhavati |
ya evaṁ veda | yo'psu nāvaṁ pratiṣṭhitāṁ veda | pratyeva tiṣṭhati || 8 ||


That one who knows the source of the Water, he becomes established in his Self. Rainy Season is the source of Water. He who knows the source of Rainy Season, he becomes established in his Self. Water is the source of Rainy Season (Samvatsaras). He who knows it to be so, he becomes established in his Self.

He who knows the raft that is established in the Water, he becomes established in that itself. (This paragraph has got a hidden meaning – this is to say that there is a raft available to cross over all the forces of Nature and to see the God beyond all of them – God himself is the raft – we have to seek His help to see Him. We need to understand that He, indeed is the raft).


mantrapuṣpam with Vedic svara/accents: http://sanskritdocuments.org/all_pdf/mantrapushpa.pdf

Monday, August 6, 2007

atmasatakam OR nirvanasatakam

॥ निर्वाणषटकम् ॥
|| nirvāṇaṣaṭakam ||
OR
॥ आत्मषटकम् ॥
|| ātmaṣaṭakam ||
composed by śrī ādi śaṅkarācārya



मनोबुद्ध्यहङ्कारचित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योमभूमिः न तेजो न वायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥

manobuddhyahaṅkāracittāni nāhaṁ
na ca śrotrajihve na ca ghrāṇanetre |
na ca vyomabhūmiḥ na tejo na vāyuḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 1 ||


I am not the intellect, ego, mind;
Neither am I hearing, taste, smell, sight;
Nor am I space, earth, light, air, field of consciousness;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.


न च प्राणसंज्ञो न वै पङ्चवायुः
न वा सप्तधातुर्न वा पङ्चकोशः ।
न वाक् पाणिपादौ न चोपस्थपायू
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥

na ca prāṇasaṁjño na vai paṅcavāyuḥ
na vā saptadhāturna vā paṅcakośaḥ |
na vāk pāṇipādau na copasthapāyū
cidānandarūpaḥ śivo'haṁ śivo'ham || 2 ||


I am not prana, nor the five vital forces;
I am not the seven elements of the body, or the five sheaths forming the body;
I am not the organs of speech, hand, foot, the organs of procreation or excretion;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.



न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥

na me dveṣarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvaḥ |
na dharmo na cārtho na kāmo na mokṣaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 3 ||


I have neither attachment nor aversion; no greed or delusion;
I have neither ego nor envy or vanity;
Dharma, wealth, desire nor liberation do I aspire;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.


न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥

na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
na mantro na tīrthaṁ na vedā na yajñāḥ |
ahaṁ bhojanaṁ naiva bhojyaṁ na bhoktā
cidānandarūpaḥ śivo'haṁ śivo'ham || 4 ||


I am neither virtue nor vice; pleasure nor pain;
I am not a holy chant, a holy place, a scripture nor the sacrificial fire;
I am neither the enjoyment, nor the enjoyable object nor the enjoyer;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.


न मे मृत्युशङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥

na me mṛtyuśaṅkā na me jātibhedaḥ
pitā naiva me naiva mātā na janma |
na bandhurna mitraṁ gururnaiva śiṣyaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 5 ||


I have no death nor fear, I make no class and caste distinctions;
I have no father, no mother, no birth at all;
I have no kin, no friend, no guru nor disciple;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.


अहं निर्विकल्पो निराकाररूपो
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् ।
सदा मे समत्वं न मुक्तिर्न बन्धः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ॥

ahaṁ nirvikalpo nirākārarūpo
vibhurvyāpya sarvatra sarvendriyāṇām |
sadā me samatvaṁ na muktirna bandhaḥ
cidānandarūpaḥ śivo'haṁ śivo'ham || 6 ||


I am changeless and shapeless;
I envelope the Universe, I am omnipresent, and yet am untouched by senses;
I am always equanimous, beyond freedom and bondage;
I am the embodiment of knowledge and bliss - I am Shiva, Shiva am I.


॥ इति श्रीमच्छङ्कराचार्यविरचितं आत्मषटकं सम्पूर्णम् ॥
|| iti śrīmacchaṅkarācāryaviracitaṁ ātmaṣaṭakaṁ sampūrṇam ||