Saturday, June 30, 2007

syamala dandakam

॥ श्यामळा दण्डकम् ॥
|| śyāmaḻā daṇḍakam ||
composed by kālidāsa



॥ ध्यानम् ॥
|| dhyānam ||


माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुळवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां मनसा स्मरामि ॥ १ ॥

māṇikyavīṇāmupalālayantīṁ
madālasāṁ mañjuḻavāgvilāsām |
māhendranīladyutikomalāṅgīṁ
mātaṅgakanyāṁ manasā smarāmi || 1 ||


चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते
नमस्ते जगदेकमातः ॥ २ ॥

caturbhuje candrakalāvataṁse
kuconnate kuṅkumarāgaśoṇe |
puṇḍrekṣupāśāṅkuśapuṣpabāṇahaste
namaste jagadekamātaḥ || 2 ||


॥ विनियोगः ॥
|| viniyogaḥ ||


माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी ॥ ३ ॥

mātā marakataśyāmā mātaṅgī madaśālinī |
kuryāt kaṭākṣaṁ kalyāṇī kadaṁbavanavāsinī || 3 ||


॥ स्तुति ॥
|| stuti ||


जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥ ४ ॥

jaya mātaṅgatanaye jaya nīlotpaladyute |
jaya saṅgītarasike jaya līlāśukapriye || 4 ||


॥ दण्डकम् ॥
|| daṇḍakam ||


जय जननि सुधासमुद्रान्तरुद्यन्मणीद्वीपसंरूढ-
बिल्वाटवीमध्यकल्पद्रुमाकल्पकादंबकान्तारवासप्रिये
कृत्तिवासप्रिये सर्वलोकप्रिये

jaya janani sudhāsamudrāntarudyanmaṇīdvīpasaṁrūḍha-
bilvāṭavīmadhyakalpadrumākalpakādaṁbakāntāravāsapriye
kṛttivāsapriye sarvalokapriye


सादरारब्धसंगीतसंभावनासंभ्रमालोल-
नीपस्रगाबद्धचूळीसनाथत्रिके सानुमत्पुत्रिके
शेखरीभूतशीतांशुरेखामयूखावलीबद्ध-
सुस्निग्धनीलाळकश्रेणिशृङ्गारिते लोकसंभाविते

sādarārabdhasaṁgītasaṁbhāvanāsaṁbhramālola-
nīpasragābaddhacūḻīsanāthatrike sānumatputrike
śekharībhūtaśītāṁśurekhāmayūkhāvalībaddha-
susnigdhanīlāḻakaśreṇiśṛṅgārite lokasaṁbhāvite


कामलीलाधनुस्सन्निभभ्रूलतापुष्पसन्दोहसन्देहकृल्लोचने
वाक्सुधासेचने चारुगोरोचनापङ्केळीललामाभिरामे सुरामे रमे
प्रोल्लसद्ध्वाळिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासि
लावण्यगण्डस्थलन्यस्तकस्तूरिकापत्ररेखासमुद्भूतसौरभ्य-
संभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मद्रतन्त्रीस्वरे सुस्वरे भास्वरे

kāmalīlādhanussannibhabhrūlatāpuṣpasandohasandehakṛllocane
vāksudhāsecane cārugorocanāpaṅkeḻīlalāmābhirāme surāme rame
prollasaddhvāḻikāmauktikaśreṇikācandrikāmaṇḍalodbhāsi
lāvaṇyagaṇḍasthalanyastakastūrikāpatrarekhāsamudbhūtasaurabhya-
saṁbhrāntabhṛṅgāṅganāgītasāndrībhavanmadratantrīsvare susvare bhāsvare


वल्लकीवादनप्रक्रियालोलतालीदलाबद्ध-
ताटङ्कभूषाविशेषान्विते सिद्धसम्मानिते

vallakīvādanaprakriyālolatālīdalābaddha-
tāṭaṅkabhūṣāviśeṣānvite siddhasammānite


दिव्यहालामदोद्वेलहेलालसच्चक्षुरान्दोलनश्रीसमाक्षिप्तकर्णैक-
नीलोत्पले श्यामले पूरिताशेषलोकाभिवाञ्छाफले श्रीफले

divyahālāmadodvelahelālasaccakṣurāndolanaśrīsamākṣiptakarṇaika-
nīlotpale śyāmale pūritāśeṣalokābhivāñchāphale śrīphale


स्वेदबिन्दूल्लसद्फाललावण्य निष्यन्दसन्दोहसन्देहकृन्नासिकामौक्तिके
सर्वविश्वात्मिके सर्वसिद्ध्यात्मिके कालिके मुग्द्धमन्दस्मितोदारवक्त्र-
स्फुरत् पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसंपत्करे
पद्मभास्वत्करे श्रीकरे

svedabindūllasadphālalāvaṇya niṣyandasandohasandehakṛnnāsikāmauktike
sarvaviśvātmike sarvasiddhyātmike kālike mugddhamandasmitodāravaktra-
sphurat pūgatāmbūlakarpūrakhaṇḍotkare jñānamudrākare sarvasaṁpatkare
padmabhāsvatkare śrīkare


कुन्दपुष्पद्युतिस्निग्धदन्तावलीनिर्मलालोलकल्लोलसम्मेलने
स्मेरशोणाधरे चारुवीणाधरे पक्वबिंबाधरे

kundapuṣpadyutisnigdhadantāvalīnirmalālolakallolasammelane
smeraśoṇādhare cāruvīṇādhare pakvabiṁbādhare


सुललित नवयौवनारंभचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्
कम्बुबिम्बोकभृत्कन्थरे सत्कलामन्दिरे मन्थरे
दिव्यरत्नप्रभाबन्धुरच्छन्नहारादिभूषासमुद्योतमानानवद्याङ्गशोभे शुभे

sulalita navayauvanāraṁbhacandrodayodvelalāvaṇyadugdhārṇavāvirbhavat
kambubimbokabhṛtkanthare satkalāmandire manthare
divyaratnaprabhābandhuracchannahārādibhūṣāsamudyotamānānavadyāṅgaśobhe śubhe


रत्नकेयूररश्मिच्छटापल्लवप्रोल्लासद्दोल्लताराजिते
योगिभिः पूजिते विश्वदिङ्मण्डलव्याप्तमाणिक्यतेज्स्सफुरत्कङ्कणालङ्कृते

ratnakeyūraraśmicchaṭāpallavaprollāsaddollatārājite
yogibhiḥ pūjite viśvadiṅmaṇḍalavyāptamāṇikyatejssaphuratkaṅkaṇālaṅkṛte


विभ्रमालङ्कृते साधुभिः पूजिते वासरारंभवेलासमुज्जृम्भ
माणारविन्दप्रतिद्वन्द्वपाणीद्वये सन्ततोद्यद्दये अद्वये

vibhramālaṅkṛte sādhubhiḥ pūjite vāsarāraṁbhavelāsamujjṛmbha
māṇāravindapratidvandvapāṇīdvaye santatodyaddaye advaye


दिव्यरत्नोर्मिकादीधितिस्तोमसन्ध्यायमानाङ्गुलीपल्लवोद्य
न्नखेन्दुप्रभामण्डले सन्नुताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले

divyaratnormikādīdhitistomasandhyāyamānāṅgulīpallavodya
nnakhenduprabhāmaṇḍale sannutākhaṇḍale citprabhāmaṇḍale prollasatkuṇḍale


तारकाराजिनीकाशहारावलिस्मेर चारुस्तनाभोगभारानमन्मध्य-
वल्लीवलिच्छेद विचीसमुद्यत्समुल्लाससन्दर्शिताकारसौन्दर्यरत्नाकरे
वल्लकीभृत्करे किङ्करश्रीकरे

tārakārājinīkāśahārāvalismera cārustanābhogabhārānamanmadhya-
vallīvaliccheda vicīsamudyatsamullāsasandarśitākārasaundaryaratnākare
vallakībhṛtkare kiṅkaraśrīkare


हेमकुंभोपमोत्तुङ्ग वक्षोजभारावनम्रे त्रिलोकावनम्रे लसद्वृत्तगंभीर
नाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे मञ्जुसंभाषणे
चारुशिञ्चत्कटीसूत्रनिर्भत्सितानङ्गलीलधनुश्शिञ्चिनीडंबरे
दिव्यरत्नाम्बरे

hemakuṁbhopamottuṅga vakṣojabhārāvanamre trilokāvanamre lasadvṛttagaṁbhīra
nābhīsarastīraśaivālaśaṅkākaraśyāmaromāvalībhūṣaṇe mañjusaṁbhāṣaṇe
cāruśiñcatkaṭīsūtranirbhatsitānaṅgalīladhanuśśiñcinīḍaṁbare
divyaratnāmbare


पद्मरागोल्लसन्मेखलामौक्तिकश्रोणिशोभाजितस्वर्णभूभृत्तले
चन्द्रिकाशीतले विकसितनवकिंशुकाताम्रदिव्याम्शुक्ष्च्चन्न
चारूरुशोभापराभूतसिन्दूरशोणायमानेन्द्रमातङ्ग
हस्मार्ग्गले वैभवानर्ग्गले श्यामले कोमलस्निग्द्ध

padmarāgollasanmekhalāmauktikaśroṇiśobhājitasvarṇabhūbhṛttale
candrikāśītale vikasitanavakiṁśukātāmradivyāmśukṣccanna
cārūruśobhāparābhūtasindūraśoṇāyamānendramātaṅga
hasmārggale vaibhavānarggale śyāmale komalasnigddha


नीलोतपलोत्पादितानङ्गतूणीरशङ्काकरोदार
जंघालते चारुलीलागते नम्रदिक्पालसीमन्तिनी
कुन्तलस्निग्द्धनीलप्रभापुञ्चसञ्जातदुर्वाङ्कुराशङ्क
सारंगसंयोगरिंखन्नखेन्दूज्ज्वले प्रोज्ज्वले

nīlotapalotpāditānaṅgatūṇīraśaṅkākarodāra
jaṁghālate cārulīlāgate namradikpālasīmantinī
kuntalasnigddhanīlaprabhāpuñcasañjātadurvāṅkurāśaṅka
sāraṁgasaṁyogariṁkhannakhendūjjvale projjvale


निर्मले प्रहू देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश
दैत्येश यक्षेश वाय्वग्निकोटीरमाणिक्य संहृष्टबालातपोद्दाम-
स्लाक्षारसारूणतारुण्य लक्ष्मीगृहिताङ्घ्रिपद्मे सुपद्मे उमे

nirmale prahū deveśa lakṣmīśa bhūteśa toyeśa vāṇīśa kīnāśa
daityeśa yakṣeśa vāyvagnikoṭīramāṇikya saṁhṛṣṭabālātapoddāma-
slākṣārasārūṇatāruṇya lakṣmīgṛhitāṅghripadme supadme ume


रत्नपद्मासने रन्तसिम्हासने शङ्खपद्मद्वयोपाश्रिते विश्रुते
तत्र विघ्नेशदुर्गावटुक्षेत्रपालैर्युते मत्तमातङ्ग
कन्यासमूहान्विते भैरवैरष्टभिर्वेषिते

ratnapadmāsane rantasimhāsane śaṅkhapadmadvayopāśrite viśrute
tatra vighneśadurgāvaṭukṣetrapālairyute mattamātaṅga
kanyāsamūhānvite bhairavairaṣṭabhirveṣite


मञ्जुळामेनकाद्यङ्गनामानिते देवि वामादिभिः शक्तिभिस्सेविते
धात्रि लक्ष्म्यादिशक्त्यैष्टकैः संयुते मातृकामण्डलैर्मण्डिते
यक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्चिते

mañjuḻāmenakādyaṅganāmānite devi vāmādibhiḥ śaktibhissevite
dhātri lakṣmyādiśaktyaiṣṭakaiḥ saṁyute mātṛkāmaṇḍalairmaṇḍite
yakṣagandharvasiddhāṅganā maṇḍalairarcite


भैरवी संवृते पञ्चबाणात्मिके पञ्चबाणेन रत्या च
संभाविते प्रीतिभाजा वसन्तेन चानन्दिते भक्तिभाजं परं श्रेयसे

bhairavī saṁvṛte pañcabāṇātmike pañcabāṇena ratyā ca
saṁbhāvite prītibhājā vasantena cānandite bhaktibhājaṁ paraṁ śreyase


कल्पसे योगिनां मानसे द्योतसे छन्दसामोजसे भ्राजसे गीतविद्या
विनोदाति तृष्णेन कृष्णेन संपूज्यसे भक्तिमच्चेतसा वेधसा

kalpase yogināṁ mānase dyotase chandasāmojase bhrājase gītavidyā
vinodāti tṛṣṇena kṛṣṇena saṁpūjyase bhaktimaccetasā vedhasā


स्तूयसे विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे
श्रवणहरदक्षिणक्वाणया वीणया किन्नरैर्ग्गीयसे

stūyase viśvahṛdyena vādyena vidyādharairgīyase
śravaṇaharadakṣiṇakvāṇayā vīṇayā kinnarairggīyase


यक्षगन्धर्वसिधाङ्गना मण्डलैरर्च्यसे
सर्वसौभाग्यवाञ्छावतीभिर् वधूभिस्सुराणां समाराध्यसे

yakṣagandharvasidhāṅganā maṇḍalairarcyase
sarvasaubhāgyavāñchāvatībhir vadhūbhissurāṇāṁ samārādhyase


सर्वविद्याविशेषत्मकं चाटुगाथा समुच्चारणाकण्ठमूलोल्लसद-
वर्णराजित्रयं कोमलश्यामळोदारपक्षद्वयं तुण्डशोभातिधूरिभवत्

sarvavidyāviśeṣatmakaṁ cāṭugāthā samuccāraṇākaṇṭhamūlollasada-
varṇarājitrayaṁ komalaśyāmaḻodārapakṣadvayaṁ tuṇḍaśobhātidhūribhavat


किंशुकं तं शुकं ललयन्तीपरिक्रीडसे
पाणिपद्मद्वयेनाक्षमालामपि स्फाटकं ज्ञानसारात्मकं

kiṁśukaṁ taṁ śukaṁ lalayantīparikrīḍase
pāṇipadmadvayenākṣamālāmapi sphāṭakaṁ jñānasārātmakaṁ


पुस्तकञ्चङ्कुशं पाशमाभिभ्रति तेन सञ्चिन्त्यसे तस्य वक्त्रान्तरात्
गद्यपद्यात्मिका भारती निस्सरेत् येन वाध्वंसनादा

pustakañcaṅkuśaṁ pāśamābhibhrati tena sañcintyase tasya vaktrāntarāt
gadyapadyātmikā bhāratī nissaret yena vādhvaṁsanādā


कृतिर्भाव्यसे तस्य वश्या भवन्तिस्तियः पुरुषाः येन वा
शातकंबद्युतिर्भाव्यसे सोपि लक्ष्मीसहस्रैः परिकीडते

kṛtirbhāvyase tasya vaśyā bhavantistiyaḥ puruṣāḥ yena vā
śātakaṁbadyutirbhāvyase sopi lakṣmīsahasraiḥ parikīḍate


किन्न सिद्ध्येद्वपुः श्यामळं कोमलं चन्द्रचूडान्वितं
तावकं ध्यायतः तस्य लीला सरोवारिधीः तस्य केलीवनं
नन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किङ्करि
तस्य चाज्ञाकरी श्री स्वयं

kinna siddhyedvapuḥ śyāmaḻaṁ komalaṁ candracūḍānvitaṁ
tāvakaṁ dhyāyataḥ tasya līlā sarovāridhīḥ tasya kelīvanaṁ
nandanaṁ tasya bhadrāsanaṁ bhūtalaṁ tasya gīrdevatā kiṅkari
tasya cājñākarī śrī svayaṁ


सर्व तीर्थात्मिके सर्व मन्त्रात्मिके
सर्व यन्त्रात्मिके सर्व तन्त्रात्मिके

sarva tīrthātmike sarva mantrātmike
sarva yantrātmike sarva tantrātmike


सर्व चक्रात्मिके सर्व शक्त्यात्मिके
सर्व पीठात्मिके सर्व वेदात्मिके

sarva cakrātmike sarva śaktyātmike
sarva pīṭhātmike sarva vedātmike


सर्व विद्यात्मिके सर्व योगात्मिके
सर्व वर्णात्मिके सर्व गीतात्मिके

sarva vidyātmike sarva yogātmike
sarva varṇātmike sarva gītātmike


सर्व नादात्मिके सर्व शब्दात्मिके
सर्व विश्वात्मिके सर्व वर्गात्मिके

sarva nādātmike sarva śabdātmike
sarva viśvātmike sarva vargātmike


सर्व सर्वात्मिके सर्वगे सर्व रूपे
जगन्मातृके पाहि मां पाहि मां पाहि मां

sarva sarvātmike sarvage sarva rūpe
jaganmātṛke pāhi māṁ pāhi māṁ pāhi māṁ


देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः
devi tubhyaṁ namo devi tubhyaṁ namo devi tubhyaṁ namo devi tubhyaṁ namaḥ

॥ इति श्यामळा दण्डकम् सम्पूर्णम् ॥
|| iti śyāmaḻā daṇḍakam sampūrṇam ||




Wednesday, June 27, 2007

Tripurasundari Astakam

॥ त्रिपुरसुन्दरी अष्टकम् ॥
|| tripurasundarī aṣṭakam ||
written by śrī ādi śaṅkarācārya



कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनां अभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्द्रीमाश्रये ॥ १ ॥

kadambavanacāriṇīṁ munikadambakādambinīṁ
nitambajitabhūdharāṁ suranitambinīsevitām |
navāmburuhalocanāṁ abhinavāmbudaśyāmalāṁ
trilocanakuṭumbinīṁ tripurasundrīmāśraye || 1 ||


I seek shelter in Goddess tripurasundarī, who roams in the kadamba* forest; who is a galaxy of clouds to the galaxy of rshis (quenching their spiritual thirst as the bank of clouds quenches the thirst of the earthly beings); whose hips excel the mountains; who is served by the celestial damsels; whose eyes resemble the fresh lotus; swarthy like the newly formed nimbus; who is the wife of the three-eyed one (Lord śiva).

*Kadamba is a kind of tree (Nauclea cadamba). It is said to put forth orange-colored fragrant buds at the roaring of thunder clouds. A withered relic of the kadamba tree is still preserved in the precincts of the Madurai Meenakshi temple. Here, kadamba forest stands for the Universe, which Devī permeates.


कदम्बवनवासिनीं कनकवल्लकीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदलोचनीं चारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥

kadambavanavāsinīṁ kanakavallakīdhāriṇīṁ
mahārhamaṇihāriṇīṁ mukhasamullasadvāruṇīm |
dayāvibhavakāriṇīṁ viśadalocanīṁ cāriṇīṁ
trilocanakuṭumbinīṁ tripurasundarīmāśraye || 2 ||


I seek shelter in Goddess tripurasundarī, who roams in the kadamba forest; who holds a golden vīṇā; who wears a garland of precious gems; whose face glows deeply with ambrosia; who bestows prosperity through mercy; who is clear-eyed and wandering; who is the wife of the three-eyed one (Lord śiva).


कदम्बवनशालया कुचमरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३ ॥

kadambavanaśālayā kucamarollasanmālayā
kucopamitaśailayā gurukṛpālasadvelayā |
madāruṇakapolayā madhuragītavācālayā
kayā'pi ghananīlayā kavacitā vayaṁ līlayā || 3 ||


We are overwhelmed (or impressed) by her play, by her panoply, by her abode in the kadamba forest (meaning here, the entire Universe), by the garland gracing her massive breasts, by her breasts which rival the mountains (represents her cosmic motherhood, and her eagerness to nourish the entire world), by the splendid flow of her grace, by her cheeks rudded by wine, by her melodious musical voice, by her cloud-like dark blue color.


कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥

kadambavanamadhyagāṁ kanakamaṇḍalopasthitāṁ
ṣaḍamburuhavāsinīṁ satatasiddhasaudāminīm |
viḍambitajapāruciṁ vikacacandracūḍāmaṇīṁ
trilocanakuṭumbinīṁ tripurasundarīmāśraye || 4 ||


I seek shelter in Goddess tripurasundarī, who is in the midst of the kadamba forest; who is seated on a golden disc; who resides in six lotus flowers; who is a lightening to the constant siddhas; who is splendorously mocking the red hibiscus flower; who has a cloudless moon for her crest jewel; who is the wife of the three-eyed one (Lord śiva).


कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसंमोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥

kucāñcitavipañcikāṁ kuṭilakuntalālaṁkṛtāṁ
kuśeśayanivāsinīṁ kuṭilacittavidveṣiṇīm |
madāruṇavilocanāṁ manasijārisaṁmohinīṁ
mataṅgamunikanyakāṁ madhurabhāṣiṇīmāśraye || 5 ||


I seek shelter in her whose breasts are graced by the vīṇā; who is adorned with curly tresses of hair; who is residing in a lotus; who scorns the evil-minded ones; whose eyes are reddish from nectar; who captivates the enemy of Cupid (that is, Lord śiva); who is the daughter of sage Mataṅga; who converses mellifluously.


स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविढणर्नेत्राञ्चलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥

smaraprathamapuṣpiṇīṁ rudhirabindunīlāmbarāṁ
gṛhītamadhupātrikāṁ madaviḍhaṇarnetrāñcalām |
ghanastanabharonnatāṁ galitacūlikāṁ śyāmalāṁ
trilocanakuṭumbinīṁ tripurasundarīmāśraye || 6 ||


I seek shelter in Goddess tripurasundarī, who bears the first flower of Manmatha (Cupid); who is clad in blue garments, spotted with sanguine (red); who is holding a bowl of wine with inebriated eyes, that are drooping at the ends; who has close-set, high and heavy breasts; who has dishevelled locks; who is swarthy (dark-skinned).


सकुङ्कुमविलेपनां अलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥

sakuṅkumavilepanāṁ alakacumbikastūrikāṁ
samandahasitekṣaṇāṁ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīṁ aruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smarāmyambikām || 7 ||


I remember in my meditation, Ambikā, the Mother, who is smeared with vermillion; whose forelocks graze the dot of musk; who has softly smiling eyes; who bears arrows, bow, snare and spear; who deludes the entire populace; who is wearing red garments and is shining with the japā flower.

Note: This ślokaṁ is considered very sacred and it is included in the dhyāna ślokaṁ segment of both lalitā sahasranāmaṁ and lalitā triṣati.


पुरन्दरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां
पितामहपतिव्रतां पटपटीरचर्चारताम् ।
मुकुन्दरमणीमणीं लसदलङ्क्रियाकारिणीं
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

purandarapuraṁdhrikāṁ cikurabandhasairaṁdhrikāṁ
pitāmahapativratāṁ paṭapaṭīracarcāratām |
mukundaramaṇīmaṇīṁ lasadalaṅkriyākāriṇīṁ
bhajāmi bhuvanāṁbikāṁ suravadhūṭikāceṭikām || 8 ||


I worship the mother of the entire world, who is ruling over the entire śrī puraṁ; who has the celestial queen for plaiting her tresses; who has Lord Brahma's wife's skillful services for anointing with sandal paste; who has the gem-like wife of Lord Viṣṇu to adorn her with lustrous gems; who has the heavenly damsels as her maid-servants.


॥ इति श्रीमद् शङ्कराचार्यविरचितं त्रिपुरसुन्दरी अष्टकं समाप्तम् ॥
|| iti śrīmad śaṅkarācāryaviracitaṁ tripurasundarī aṣṭakaṁ samāptam ||

Thus ends tripurasundarī aṣṭakaṁ, composed by śrīmad śaṅkarācārya.



Tuesday, June 26, 2007

Sarada Bhujanga Prayatastakam

॥ शारदाभुजङ्गप्रयाताष्टकम् ॥
|| śāradābhujaṅgaprayātāṣṭakam ||
written by śrī ādi śaṅkarācārya



सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥

suvakṣojakumbhāṁ sudhāpūrṇakuṁbhāṁ
prasādāvalambāṁ prapuṇyāvalambām |
sadāsyendubimbāṁ sadānoṣṭhabimbāṁ
bhaje śāradāmbāmajasraṁ madambām || 1 ||


कटाक्षे दयार्द्रो करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥

kaṭākṣe dayārdro kare jñānamudrāṁ
kalābhirvinidrāṁ kalāpaiḥ subhadrām |
purastrīṁ vinidrāṁ purastuṅgabhadrāṁ
bhaje śāradāmbāmajasraṁ madambām || 2 ||


ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥

lalāmāṅkaphālāṁ lasadgānalolāṁ
svabhaktaikapālāṁ yaśaḥśrīkapolām |
kare tvakṣamālāṁ kanatpratnalolāṁ
bhaje śāradāmbāmajasraṁ madambām || 3 ||


सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥

susīmantaveṇīṁ dṛśā nirjitaiṇīṁ
ramatkīravāṇīṁ namadvajrapāṇīm |
sudhāmantharāsyāṁ mudā cintyaveṇīṁ
bhaje śāradāmbāmajasraṁ madambām || 4 ||


सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥

suśāntāṁ sudehāṁ dṛgante kacāntāṁ
lasatsallatāṅgīmanantāmacintyām |
smarettāpasaiḥ saṅgapūrvasthitāṁ tāṁ
bhaje śāradāmbāmajasraṁ madambām || 5 ||


कुरङ्गे तुरंगे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥

kuraṅge turaṁge mṛgendre khagendre
marāle madebhe mahokṣe'dhirūḍhām |
mahatyāṁ navamyāṁ sadā sāmarūpāṁ
bhaje śāradāmbāmajasraṁ madambām || 6 ||


ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसंगीतनृत्यप्रभाङ्गीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥

jvalatkāntivahniṁ jaganmohanāṅgīṁ
bhaje mānasāmbhojasubhrāntabhṛṅgīm |
nijastotrasaṁgītanṛtyaprabhāṅgīṁ
bhaje śāradāmbāmajasraṁ madambām || 7 ||


भवान्म्भोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारूताटङ्ककर्णो
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥

bhavānmbhojanetrājasaṁpūjyamānāṁ
lasanmandahāsaprabhāvaktracihnām |
calaccañcalācārūtāṭaṅkakarṇo
bhaje śāradāmbāmajasraṁ madambām || 8 ||



॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
शारदाभुजङ्गप्रयाताष्टकं संपूर्णम् ॥

|| iti śrīmatparamahaṁsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau
śāradābhujaṅgaprayātāṣṭakaṁ saṁpūrṇam ||




Sunday, June 3, 2007

Sri Gayatri Sahasranama Stotram

॥ श्रीगायत्रीसहस्रनामस्तोत्रम् ॥
śrīgāyatrīsahasranāmastotram

(देवी भागवतांतर्गत)
(devī bhāgavatāṁtargata)
(from Devī Bhāgavatām)



नारद उवाच -
nārada uvāca -

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥

bhagavansarvadharmajña sarvaśāstraviśārada
śrutismṛtipurāṇānāṁ rahasyaṁ tvanmukhācchrutam 1


सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २ ॥

sarvapāpaharaṁ deva yena vidyā pravartate
kena vā brahmavijñānaṁ kiṁ nu vā mokṣasādhanam 2


ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥

brāhmaṇānāṁ gatiḥ kena kena vā mṛtyu nāśanam
aihikāmuṣmikaphalaṁ kena vā padmalocana 3


वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।
श्रीनारायण उवाच -
साधु साधु महाप्रज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ ४ ॥

vaktumarhasyaśeṣeṇa sarve nikhilamāditaḥ
śrīnārāyaṇa uvāca -
sādhu sādhu mahāprajña samyak pṛṣṭaṁ tvayā'nagha 4


शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥

śṛṇu vakṣyāmi yatnena gāyatryaṣṭasahasrakam
nāmnāṁ śubhānāṁ divyānāṁ sarvapāpavināśanam 5


सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥

sṛṣṭyādau yadbhagavatā pūrve proktaṁ bravīmi te
aṣṭottarasahasrasya ṛṣirbrahmā prakīrtitaḥ 6


छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥

chando'nuṣṭuptathā devī gāyatrīṁ devatā smṛtā
halobījāni tasyaiva svarāḥ śaktaya īritāḥ 7


अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥

aṅganyāsakaranyāsāvucyete mātṛkākṣaraiḥ
atha dhyānaṁ pravakṣyāmi sādhakānāṁ hitāya vai 8


ध्यानम् -
dhyānam -

रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनेत्रोज्ज्वलां रक्तां
रक्तवनस्रजं मणिगमैर्युक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी
च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९ ॥

raktaśvetahiraṇyanīladhavalairyuktā trineetrojjvalāṁ raktāṁ
raktavanasrajaṁ maṇigamairyuktāṁ kumārīmimām
gāyatrīṁ kamalāsanāṁ karatalavyānaddhakuṇḍāmbujāṁ padmākṣī
ca varasrajaṁ ca dadhatīṁ haṁsādhirūḍhāṁ bhaje 9


अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १० ॥

acintyalakṣaṇāvyaktāpyarthamātṛmaheśvarī
amṛtārṇavamadhyasthāpyajitā cāparājitā 10


अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।
अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११ ॥

aṇimādiguṇādhārāpyarkamaṇḍalasaṁsthitā
ajarājāparādharmā akṣasūtradharādharā 11


अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥

akārādikṣakārāntāpyariṣaḍvargabhedinī
añjanādripratīkāśāpyañjanādrinivāsinī 12


अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३ ॥

aditiścājapāvidyāpyaravindanibhekṣaṇā
antarbahiḥsthitāvidyādhvaṁsinī cāntarātmikā 13


अजा चाजमुखावासाप्यरविन्दनिभानना ।
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥

ajā cājamukhāvāsāpyaravindanibhānanā
ardhamātrārthadānajñāpyarimaṇḍalamardinī 14


असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५ ॥

asuraghnī hyamāvāsyāpyalakṣmīghnyantyajārcitā
ādilakṣmīścādiśaktirākṛtiścāyatānanā 15


आदित्यपदवीचाराप्यादित्यपरिसेविता ।
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥

ādityapadavīcārāpyādityaparisevitā
ācāryāvartanācārāpyādimūrtinivāsinī 16


आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७ ॥

āgneyī cāmarī cādyā cārādhyā cāsanasthitā
ādhāranilayādhārā cākāśāntanivāsinī 17


आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।
आदित्यामण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥

ādyākṣarasamāyuktā cāntarākāśarūpiṇī
ādityāmaṇḍalagatā cāntaradhvāntanāśinī 18


इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९ ॥

indirā ceṣṭadā ceṣṭā cendīvaranibhekṣaṇā
irāvatī cendrapadā cendrāṇī cendurūpiṇī 19


इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी ।
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ २० ॥

ikṣukodaṇḍasaṁyuktā ceṣusaṁdhānakāriṇī
indranīlasamākārā ceḍāpiṅgalarūpiṇī 20


इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता ।
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥

indrākṣīceśvarī devī cehātrayavivarjitā
umā coṣā hyuḍunibhā urvārukaphalānanā 21


उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥

uḍuprabhā coḍumatī hyuḍupā hyuḍumadhyagā
ūrdhvā cāpyūrdhvakeśī cāpyūrdhvādhogatibhedinī 22


ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ २३ ॥

ūrdhvabāhupriyā cormimālāvāggranthadāyinī
ṛtaṁ carṣirṛtumatī ṛṣidevanamaskṛtā 23


ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥

ṛgvedā ṛṇahartrī ca ṛṣimaṇḍalacāriṇī
ṛddhidā ṛjumārgasthā ṛjudharmā ṛtupradā 24


ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५ ॥

ṛgvedanilayā ṛjvī luptadharmapravartinī
lūtārivarasambhūtā lūtādiviṣahāriṇī 25


एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६ ॥

ekākṣarā caikamātrā caikā caikaikaniṣṭhitā
aindrī hyairāvatārūḍhā caihikāmuṣmikapradā 26


ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥

oṁkārā hyoṣadhī cotā cotaprotanivāsinī
aurvā hyauṣadhasampannā aupāsanaphalapradā 27


अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।
कात्यायनी कालरात्रीः कामाक्षी कामसुन्दरी ॥ २८ ॥

aṇḍamadhyasthitā devī cāḥkāramanurūpiṇī
kātyāyanī kālarātrīḥ kāmākṣī kāmasundarī 28


कमला कामिनी कान्ता कामदा कालकण्ठिनी ।
करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥

kamalā kāminī kāntā kāmadā kālakaṇṭhinī
karikumbhastanabharā karavīrasuvāsinī 29


कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।
कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥

kalyāṇī kuṇḍalavatī kurukṣetranivāsinī
kuruvindadalākārā kuṇḍalī kumudālayā 30


कालजिह्वा करालास्या कालिका कालरूपिणी ।
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥

kālajihvā karālāsyā kālikā kālarūpiṇī
kamanīyaguṇā kāntiḥ kalādhārā kumudvatī 31


कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।
कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया ॥ ३२ ॥

kauśikī kamalākārā kāmacāraprabhañjinī
kaumārī karuṇāpāṅgī kakubantā karipriyā 32


केसरी केशवनुता कदम्बकुसुमप्रिया ।
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ ३३ ॥

kesarī keśavanutā kadambakusumapriyā
kālindī kālikā kāñcī kalaśodbhavasaṁstutā 33


काममाता क्रतुमती कामरूपा कृपावती ।
कुमारी कुण्डनिलया किराती कीरवाहना ॥ ३४ ॥

kāmamātā kratumatī kāmarūpā kṛpāvatī
kumārī kuṇḍanilayā kirātī kīravāhanā 34


कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥

kaikeyī kokilālāpā ketakī kusumapriyā
kamaṇḍaludharā kālī karmanirmūlakāriṇī 35


कलहंसगतिः कक्षा कृतकौतुकमङ्गला ।
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥ ३६ ॥

kalahaṁsagatiḥ kakṣā kṛtakautukamaṅgalā
kastūrītilakā kamprā karīndragamanā kuhūḥ 36


कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥

karpūralepanā kṛṣṇā kapilā kuharāśrayā
kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā 37


खङ्गखेटकरा खर्वा खेचरी खगवाहना ।
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥

khaṅgakheṭakarā kharvā khecarī khagavāhanā
khaṭvāṅgadhāriṇī khyātā khagarājoparisthitā 38


खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ ३९ ॥

khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī
khaṇḍendutilakā gaṅgā gaṇeśaguhapūjitā 39


गायत्री गोमती गीता गान्धारी गानलोलुपा ।
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥ ४० ॥

gāyatrī gomatī gītā gāndhārī gānalolupā
gautamī gāminī gādhā gandharvāpsarasevitā 40


गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥

govindacaraṇākrāntā guṇatrayavibhāvitā
gandharvī gahvarī gotrā girīśā gahanā gamī 41


गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२ ॥

guhāvāsā guṇavatī gurupāpapraṇāśinī
gurvī guṇavatī guhyā goptavyā guṇadāyinī 42


गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ।
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥

girijā guhyamātaṅgī garuḍadhvajavallabhā
garvāpahāriṇī godā gokulasthā gadādharā 43


गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।
घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥

gokarṇanilayāsaktā guhyamaṇḍalavartinī
gharmadā ghanadā ghaṇṭā ghoradānavamardinī 44


घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी ॥ ४५ ॥

ghṛṇimantramayī ghoṣā ghanasampātadāyinī
ghaṇṭāravapriyā ghrāṇā ghṛṇisaṁtuṣṭakāriṇī 45


घनारिमण्डला घूर्णा घृताची घनवेगिनी ।
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥

ghanārimaṇḍalā ghūrṇā ghṛtācī ghanaveginī
jñānadhātumayī carcā carcitā cāruhāsinī 46


चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥

caṭulā caṇḍikā citrā citramālyavibhūṣitā
caturbhujā cārudantā cāturī caritapradā 47


चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥

cūlikā citravastrāntā candramaḥkarṇakuṇḍalā
candrahāsā cārudātrī cakorī candrahāsinī 48


चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥

candrikā candradhātrī ca caurī caurā ca caṇḍikā
cañcadvāgvādinī candracūḍā coravināśinī 49


चारुदन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता ।
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५० ॥

cārudandanaliptāṅgī cañcaccāmaravījitā
cārumadhyā cārugatiścandilā candrarūpiṇī 50


चन्द्रहोमप्रिया चार्वाचरिता चक्रबाहुका ।
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥

candrahomapriyā cārvācaritā cakrabāhukā
candramaṇḍalamadhyasthā candramaṇḍaladarpaṇā 51


चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२ ॥

cakravākastanī ceṣṭā citrā cāruvilāsinī
citsvarūpā candravatī candramāścandanapriyā 52


चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥

codayitrī ciraprajñā cātakā cāruhetukī
chatrayātā chatradharā chāyā chandaḥparicchadā 53


छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी ।
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥

chāyādevī chidranakhā channendriyavisarpiṇī
chando'nuṣṭuppratiṣṭhāntā chidropadravabhedinī 54


छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥

chedā chatreśvarī chinnā churikā chedanapriyā
jananī janmarahitā jātavedā jaganmayī 55


जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥

jāhnavī jaṭilā jetrī jarāmaraṇavarjitā
jambūdvīpavatī jvālā jayantī jalaśālinī 56


जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥

jitendriyā jitakrodhā jitāmitrā jagatpriyā
jātarūpamayī jihvā jānakī jagatī jarā 57


जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥

janitrī jahnutanayā jagattrayahitaiṣiṇī
jvālāmukhī japavatī jvaraghnī jitaviṣṭapā 58


जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्सुखी ॥ ५९ ॥

jitākrāntamayī jvālā jāgratī jvaradevatā
jvalantī jaladā jyeṣṭhā jyāghoṣāsphoṭadiṅsukhī 59


जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ ६० ॥

jambhinī jṛmbhaṇā jṛmbhā jvalanmāṇikyakuṇḍalā
jhiṁjhikā jhaṇanirghoṣā jhaṁjhāmārutaveginī 60


झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ ६१ ॥

jhallarīvādyakuśalā ñarūpā ñabhujā smṛtā
ṭaṅkabāṇasamāyuktā ṭaṅkinī ṭaṅkabhedinī 61


टङ्कीगणकृताघोषा टङ्कनीयमहोरसा ।
टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥

ṭaṅkīgaṇakṛtāghoṣā ṭaṅkanīyamahorasā
ṭaṅkārakāriṇī devī ṭhaṭhaśabdaninādinī 62


डामरी डाकिनी डिम्भा डुण्डमारैकनिर्जिता ।
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥

ḍāmarī ḍākinī ḍimbhā ḍuṇḍamāraikanirjitā
ḍāmarītantramārgasthā ḍamaḍḍamarunādinī 63


डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४ ॥

ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā
ḍhuṇḍhivighneśajananī ḍhakkāhastā ḍhilivrajā 64


नित्यज्ञाजा निरुपमा निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः ॥ ६५ ॥

nityajñājā nirupamā nirguṇā narmadā nadī
triguṇā tripadā tantrī tulasī taruṇā taruḥ 65


त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।
तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥ ६६ ॥

trivikramapadākrāntā turīyapadagāminī
taruṇādityasaṁkāśā tāmasī tuhinā turā 66


त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना ।
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ ६७ ॥

trikālajñānasampannā trivalī ca trilocanā
triśaktistripurā tuṅgā turaṅgavadanā tathā 67


तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥

timiṅgilagilā tīvrā trisrotā tāmasādinī
tantramantraviśeṣajñā tanumadhyā triviṣṭapā 68


त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥

trisandhyā tristanī toṣāsaṁsthā tālapratāpinī
tāṭaṅkinī tuṣārābhā tuhinācalavāsinī 69


तन्तुजालसमायुक्ता तारहारावलिप्रिया ।
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥

tantujālasamāyuktā tārahārāvalipriyā
tilahomapriyā tīrthā tamālakusumākṛtiḥ 70


तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता ।
तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी ॥ ७१ ॥

tārakā triyutā tanvī triśaṅkuparivāritā
talodarī tilābhūṣā tāṭaṅkapriyavādinī 71


त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा ॥ ७२ ॥

trijaṭā tittirī tṛṣṇā trividhā taruṇākṛtiḥ
taptakāñcanasaṁkāśā taptakāñcanabhūṣaṇā 72


त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥

traiyambakā trivargā ca trikālajñānadāyinī
tarpaṇā tṛptidā tṛptā tāmasī tumburustutā 73


तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः ।
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥

tārkṣyasthā triguṇākārā tribhaṅgī tanuvallariḥ
thātkārī thāravā thāntā dohinī dīnavatsalā 74


दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५ ॥

dānavāntakarī durgā durgāsuranibarhiṇī
devarītirdivārātrirdraupadī dundubhisvanā 75


देवयानी दुरावासा दारिद्रयोद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥

devayānī durāvāsā dāridrayodbhedinī divā
dāmodarapriyā dīptā digvāsā digvimohinī 76


दण्डकारण्यनिलया दण्डिनी देवपूजिता ।
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥

daṇḍakāraṇyanilayā daṇḍinī devapūjitā
devavandyā diviṣadā dveṣiṇī dānavākṛtiḥ 77


दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥

dīnānāthastutā dīkṣā daivatādisvarūpiṇī
dhātrī dhanurdharā dhenurdhāriṇī dharmacāriṇī 78


धरन्धरा धराधारा धनदा धान्यदोहिनी ।
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥

dharandharā dharādhārā dhanadā dhānyadohinī
dharmaśīlā dhanādhyakṣā dhanurvedaviśāradā 79


धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥

dhṛtirdhanyā dhṛtapadā dharmarājapriyā dhruvā
dhūmāvatī dhūmakeśī dharmaśāstraprakāśinī 80


नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥

nandā nandapriyā nidrā nṛnutā nandanātmikā
narmadā nalinī nīlā nīlakaṇṭhasamāśrayā 81


नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥

nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ
nirādhārā nirupamā nityaśuddhā nirañjanā 82


नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥

nādabindukalātītā nādabindukalātmikā
nṛsiṁhinī nagadharā nṛpanāgavibhūṣitā 83


नरकक्लेशशमनी नारायणपदोद्भवा ।
निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥

narakakleśaśamanī nārāyaṇapadodbhavā
niravadyā nirākārā nāradapriyakāriṇī 84


नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिर्निरूपद्रवकारिणी ॥ ८५ ॥

nānājyotiḥ samākhyātā nidhidā nirmalātmikā
navasūtradharā nītirnirūpadravakāriṇī 85


नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी ।
नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥ ८६ ॥

nandajā navaratnāḍhyā naimiṣāraṇyavāsinī
navanītapriyā nārī nīlajīmūtanisvanā 86


निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७ ॥

nimeṣiṇī nadīrūpā nīlagrīvā niśīśvarī
nāmāvalirniśumbhaghnī nāgalokanivāsinī 87


नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८ ॥

navajāmbūnadaprakhyā nāgalokādhidevatā
nūpurākrāntacaraṇā naracittapramodinī 88


निमग्नारक्तनयना निर्घातसमनिस्वना ।
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥

nimagnāraktanayanā nirghātasamanisvanā
nandanodyānanilayā nirvyūhoparicāriṇī 89


पार्वती परमोदारा परब्रह्मात्मिका परा ।
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥

pārvatī paramodārā parabrahmātmikā parā
pañcakośavinirmuktā pañcapātakanāśinī 90


परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१ ॥

paracittavidhānajñā pañcikā pañcarūpiṇī
pūrṇimā paramā prītiḥ paratejaḥ prakāśinī 91


पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥

purāṇī pauruṣī puṇyā puṇḍarīkanibhekṣaṇā
pātālatalanirmagnā prītā prītivivardhinī 92


पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्दला ॥ ९३ ॥

pāvanī pādasahitā peśalā pavanāśinī
prajāpatiḥ pariśrāntā parvatastanamaṇdalā 93


पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥

padmapriyā padmasaṁsthā padmākṣī padmasambhavā
padmapatrā padmapadā padminī priyabhāṣiṇī 94


पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥

paśupāśavinirmuktā purandhrī puravāsinī
puṣkalā puruṣā parvā pārijātasumapriyā 95


पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥

pativratā pavitrāṅgī puṣpahāsaparāyaṇā
prajñāvatīsutā pautrī putrapūjyā payasvinī 96


पट्टिपाशधरा पङ्कितः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥

paṭṭipāśadharā paṅkitaḥ pitṛlokapradāyinī
purāṇī puṇyaśīlā ca praṇatārtivināśinī 97


प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८ ॥

pradyumnajananī puṣṭā pitāmahaparigrahā
puṇḍarīkapurāvāsā puṇḍarīkasamānanā 98


पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥

pṛthujaṅghā pṛthubhujā pṛthupādā pṛthūdarī
pravālaśobhā piṅgākṣī pītavāsāḥ pracāpalā 99


प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता ॥ १०० ॥

prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ
pañcavarṇā pañcavāṇī pañcikā pañcarasthitā 100


परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पाविनी पावकद्युतिः ॥ १०१ ॥

paramāyā parajyotiḥ paraprītiḥ parāgatiḥ
parākāṣṭhā pareśānī pāvinī pāvakadyutiḥ 101


पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२ ॥

puṇyabhadrā paricchedyā puṣpahāsā pṛthūdarī
pītāṅgī pītavasanā pītaśayyā piśācinī 102


पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥

pītakriyā piśācaghnī pāṭalākṣī paṭukriyā
pañcabhakṣapriyācārā pūtanāprāṇaghātinī 103


पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥

punnāgavanamadhyasthā puṇyatīrthaniṣevitā
pañcāṅgī ca parāśaktiḥ paramāhlādakāriṇī 104


पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
पानप्रिया पञ्चशिखा पन्नहोपरिशायिनी ॥ १०५ ॥

puṣpakāṇḍasthitā pūṣā poṣitākhilaviṣṭapā
pānapriyā pañcaśikhā pannahopariśāyinī 105


पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥

pañcamātrātmikā pṛthvī pathikā pṛthudohinī
purāṇanyāyamīmāṁsā pāṭalī puṣpagandhinī 106


पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥

puṇyaprajā pāradātrī paramārgaikagocarā
pravālaśobhā pūrṇāśā praṇavā pallavodarī 107


फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥

phalinī phaladā phalguḥ phūtkārī phalakākṛtiḥ
phaṇīndrabhogaśayanā phaṇimaṇḍalamaṇḍitā 108


बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥

bālabālā bahumatā bālātapanibhāṁśukā
balabhadrapriyā vandyā vaḍavā buddhisaṁstutā 109


बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥

bandīdevī bilavatī baḍiśaghnī balipriyā
bāndhavī bodhitā buddhirbandhūkakusumapriyā 110


बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥

bālabhānuprabhākārā brāhmī brāhmaṇadevatā
bṛhaspatistutā vṛndā vṛndāvanavihāriṇī 111


बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥

bālākinī bilāhārā bilavāsā bahūdakā
bahunetrā bahupadā bahukarṇāvataṁsikā 112


बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
बिन्धुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३ ॥

bahubāhuyutā bījarūpiṇī bahurūpiṇī
bindhunādakalātītā bindunādasvarūpiṇī 113


बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥

baddhagodhāṅgulitrāṇā badaryāśramavāsinī
bṛndārakā bṛhatskandhā bṛhatī bāṇapātinī 114


वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥

vṛndādhyakṣā bahunutā vanitā bahuvikramā
baddhapadmāsanāsīnā bilvapatratalasthitā 115


बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥

bodhidrumanijāvāsā baḍisthā bindudarpaṇā
bālā bāṇāsanavatī vaḍavānalaveginī 116


ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥

brahmāṇḍabahirantaḥsthā brahmakaṅkaṇasūtriṇī
bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī 117


भद्रकाली भुजङ्गाक्षी भारती भारताशया ।
भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८ ॥

bhadrakālī bhujaṅgākṣī bhāratī bhāratāśayā
bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī 118


भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥

bhāminī bhoganiratā bhadradā bhūrivikramā
bhūtavāsā bhṛgulatā bhārgavī bhūsurārcitā 119


भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥

bhāgīrathī bhogavatī bhavanasthā bhiṣagvarā
bhāminī bhoginī bhāṣā bhavānī bhūridakṣiṇā 120


भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१ ॥

bhargātmikā bhīmavatī bhavabandhavimocinī
bhajanīyā bhūtadhātrīrañjitā bhuvaneśvarī 121


भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥

bhujaṅgavalayā bhīmā bheruṇḍā bhāgadheyinī
mātā māyā madhumatī madhujihvā madhupriyā 122


महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥

mahādevī mahābhāgā mālinī mīnalocanā
māyātītā madhumatī madhumāṁsā madhudravā 123


मानवी मधुसम्भूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४ ॥

mānavī madhusambhūtā mithilāpuravāsinī
madhukaiṭabhasaṁhartrī medinī meghamālinī 124


मन्दोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५ ॥

mandodarī mahāmāyā maithilī masṛṇapriyā
mahālakṣmīrmahākālī mahākanyā maheśvarī 125


माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६ ॥

māhendrī merutanayā mandārakusumārcitā
mañjumañjīracaraṇā mokṣadā mañjubhāṣiṇī 126


मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥

madhuradrāviṇī mudrā malayā malayānvitā
medhā marakataśyāmā māgadhī menakātmajā 127


महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥

mahāmārī mahāvīrā mahāśyāmā manustutā
mātṛkā mihirābhāsā mukundapadavikramā 128


मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९ ॥

mūlādhārasthitā mugdhā maṇipūrakavāsinī
mṛgākṣī mahiṣārūḍhā mahiṣāsuramardinī 129


योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३० ॥

yogāsanā yogagamyā yogā yauvanakāśrayā
yauvanī yuddhamadhyasthā yamunā yugadhāriṇī 130


यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ १३१ ॥

yakṣiṇī yogayuktā ca yakṣarājaprasūtinī
yātrā yānavidhānajñā yaduvaṁśasamudbhavā 131


यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता यातुधानभयङ्करी ॥ १३२ ॥

yakārādihakārāntā yājuṣī yajñarūpiṇī
yāminī yoganiratā yātudhānabhayaṅkarī 132


रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३ ॥

rukmiṇī ramaṇī rāmā revatī reṇukā ratiḥ
raudrī raudrapriyākārā rāmamātā ratipriyā 133


रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ १३४ ॥

rohiṇī rājyadā revā ramā rājīvalocanā
rākeśī rūpasampannā ratnasiṁhāsanasthitā 134


रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥

raktamālyāmbaradharā raktagandhānulepanā
rājahaṁsasamārūḍhā rambhā raktabalipriyā 135


रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ १३६ ॥

ramaṇīyayugādhārā rājitākhilabhūtalā
rurucarmaparīdhānā rathinī ratnamālikā 136


रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
रामचन्द्रप्रदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥

rogeśī rogaśamanī rāviṇī romaharṣiṇī
rāmacandrapradākrāntā rāvaṇacchedakāriṇī 137


रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ १३८ ॥

ratnavastraparicchannā rathasthā rukmabhūṣaṇā
lajjādhidevatā lolā lalitā liṅgadhāriṇī 138


लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥

lakṣmīrlolā luptaviṣā lokinī lokaviśrutā
lajjā lambodarī devī lalanā lokadhāriṇī 139


वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥

varadā vanditā vidyā vaiṣṇavī vimalākṛtiḥ
vārāhī virajā varṣā varalakṣmīrvilāsinī 140


विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१ ॥

vinatā vyomamadhyasthā vārijāsanasaṁsthitā
vāruṇī veṇusambhūtā vītihotrā virūpiṇī 141


वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥

vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā
viṣṇupatnī viṣṇumatī viśālākṣī vasundharā 142


वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ १४३ ॥

vāmadevapriyā velā vajriṇī vasudohinī
vedākṣaraparītāṅgī vājapeyaphalapradā 143


वासवी वामजननी वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥

vāsavī vāmajananī vaikuṇṭhanilayā varā
vyāsapriyā varmadharā vālmīkiparisevitā 144


शाकम्भरी शिवा शान्ता शरदा शरणागतिः ।
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥

śākambharī śivā śāntā śaradā śaraṇāgatiḥ
śātodarī śubhācārā śumbhāsuravimardinī 145


शोभावती शिवाकारा शंकरार्धशरीरिणी ।
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६ ॥

śobhāvatī śivākārā śaṁkarārdhaśarīriṇī
śoṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī 146


शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥

śarāvatī śarānandā śarajjyotsnā śubhānanā
śarabhā śūlinī śuddhā śabarī śukavāhanā 147


श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ १४८ ॥

śrīmatī śrīdharānandā śravaṇānandadāyinī
śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍṛtupriyā 148


षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडङ्गरूपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥

ṣaḍādhārasthitā devī ṣaṇmukhapriyakāriṇī
ṣaḍaṅgarūpasumatisurāsuranamaskṛtā 149


सरस्वती सदाधारा सर्वमङ्गलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥

sarasvatī sadādhārā sarvamaṅgalakāriṇī
sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā 150


सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥

sarvāvāsā sadānandā sustanī sāgarāmbarā |
sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā || 151 ||


सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥

saptarṣimaṇḍalagatā somamaṇḍalavāsinī |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 152 ||


सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा ।
सरधा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥

sarvottuṅgā saṅgahīnā sadguṇā sakaleṣṭadā |
saradhā sūryatanayā sukeśī somasaṁhatiḥ || 153 ||


हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी ।
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ १५४ ॥

hiraṇyavarṇā hariṇī hrīṁkārī haṁsavāhinī |
kṣaumavastraparītāṅgī kṣīrābdhitanayā kṣamā || 154 ||


गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥

gāyatrī caiva sāvitrī pārvatī ca sarasvatī |
vedagarbhā varārohā śrīgāyatrī parāmbikā || 155 ||


इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥

iti sāhasrakaṁ nāmnāṁ gāyatryāścaiva nārada |
puṇyadaṁ sarvapāpaghnaṁ mahāsampattidāyakam || 156 ||


एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥

evaṁ nāmāni gāyatryāstoṣotpattikarāṇi hi |
aṣṭamyāṁ ca viśeṣeṇa paṭhitavyaṁ dvijaiḥ saha || 157 ||


जपं कृत्वाहोम पूजाध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥

japaṁ kṛtvāhoma pūjādhyānaṁ kṛtvā viśeṣataḥ |
yasmai kasmai na dātavyaṁ gāyatryāstu viśeṣataḥ || 158 ||


सुभक्ताय सुशिष्याय वक्तव्यं भूसु राय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥

subhaktāya suśiṣyāya vaktavyaṁ bhūsu rāya vai |
bhraṣṭebhyaḥ sādhakebhyaśca bāndhavebhyo na darśayet || 159 ||


यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६० ॥

yadgṛhe likhitaṁ śāstraṁ bhayaṁ tasya na kasyacit |
cañcalāpisthirā bhūtvā kamalā tatra tiṣṭhati || 160 ||


इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥

idaṁ rahasyaṁ paramaṁ guhyādguhyataraṁ mahat |
puṇyapradaṁ manuṣyāṇāṁ daridrāṇāṁ nidhipradam || 161 ||


मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥

mokṣapradaṁ mumukṣūṇāṁ kāmināṁ sarvakāmadam |
rogādvai mucyate rogī baddho mucyeta bandhanāt || 162 ||


ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् ॥ १६३ ॥

brahmahatyā surāpānaṁ suvarṇasteyino narāḥ |
gurutalpagato vāpi pātakātanmucyate sakṛt || 163 ||


असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः ।
पाखण्डानृत्यमुख्यभ्यः पाठनादेव मुच्यते ॥ १६४ ॥

asatpratigrahāccaivā'bhakṣyabhakṣādviśeṣataḥ |
pākhaṇḍānṛtyamukhyabhyaḥ pāṭhanādeva mucyate || 164 ||


इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नॄनां सत्यं सन्त्य न संशय ॥ १६५ ॥

idaṁ rahasyamamalaṁ mayoktaṁ padmajodbhava |
brahmasāyujyadaṁ nṝnāṁ satyaṁ santya na saṁśaya || 165 ||



॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धो
गायत्रीसहस्रनाम स्तोत्रकथनं नाम षष्ठोऽध्यायः ॥

|| iti śrīdevībhāgavate mahāpurāṇe dvādaśaskandho
gāyatrīsahasranāma stotrakathanaṁ nāma ṣaṣṭho'dhyāyaḥ ||





Saturday, June 2, 2007

Madhurastakam

॥ मधुराष्टकम् ॥
|| madhurāṣṭakam ||
composed by śrī vallabhācārya



अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ १ ॥

adharaṁ madhuraṁ vadanaṁ madhuraṁ
nayanaṁ madhuraṁ hasitaṁ madhuram |
hṛdayaṁ madhuraṁ gamanaṁ madhuraṁ
madhurādhipaterakhilaṁ madhuram || 1 ||


Krishna's lip, face, eye, smile, heart and gait are all sweet and nice.
Everything about the Lord of sweetness is sweet.

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ २ ॥

vacanaṁ madhuraṁ caritaṁ madhuraṁ
vasanaṁ madhuraṁ valitaṁ madhuram |
calitaṁ madhuraṁ bhramitaṁ madhuraṁ
madhurādhipaterakhilaṁ madhuram || 2 ||


His words/utterances, character, dress, bodily form, gait and roaming about, are all sweet.
Everything about the Lord of sweetness is sweet.

वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ३ ॥

veṇurmadhuro reṇurmadhuraḥ
pāṇirmadhuraḥ pādau madhurau |
nṛtyaṁ madhuraṁ sakhyaṁ madhuraṁ
madhurādhipaterakhilaṁ madhuram || 3 ||


His flute(its notes), the dust under his feet, his hands, his feet, his dance and friendship/company are all sweet.
Everything about the Lord of sweetness is sweet.

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ४ ॥

gītaṁ madhuraṁ pītaṁ madhuraṁ
bhuktaṁ madhuraṁ suptaṁ madhuram |
rūpaṁ madhuraṁ tilakaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 4 ||


His song, his act of drinking, act of eating, sleeping pose, his appearance, and the tilakaṁ mark on his forehead are all sweet.
Everything about the Lord of sweetness is sweet.

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ५ ॥

karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ
haraṇaṁ madhuraṁ ramaṇaṁ madhuram |
vamitaṁ madhuraṁ śamitaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 5 ||


His actions, swimming, stealing/snatching, his games, mutterings and timid actions are all sweet.
Everything about the Lord of sweetness is sweet.

गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ६ ॥

guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā |
salilaṁ madhuraṁ kamalaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 6 ||


His humming (melody or playing on the flute?), his garland, the river Yamuna, its waves, water and the lotus are all sweet.
Everything about the Lord of sweetness is sweet.

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ७ ॥

gopī madhurā līlā madhurā
yuktaṁ madhuraṁ muktaṁ madhuram |
dṛṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 7 ||


His cowherd girlfriends, their pastimes together, their togetherness, their separation, looking at them and their good behaviour are all sweet.
Everything about the Lord of sweetness is sweet.

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुरधिपतेरखिलं मधुरम् ॥ ८ ॥

gopā madhurā gāvo madhurā
yaṣṭirmadhurā sṛṣṭirmadhurā |
dalitaṁ madhuraṁ phalitaṁ madhuraṁ
madhuradhipaterakhilaṁ madhuram || 8 ||


The cowherd boys, the cows, the forms he creates, his domination over all and the results therefrom are all sweet.
Everything about the Lord of sweetness is sweet.

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ॥
|| iti śrīmadvallabhācāryaviracitaṁ madhurāṣṭakaṁ sampūrṇam ||

Thus ends the hymn madhurāṣṭakaṁ, composed by śrī Vallabhācārya.