Saturday, May 12, 2007

Sri Anjaneya Dhyanam

॥ श्री आञ्जनेय ध्यानम् ॥
|| śrī āñjaneya dhyānam ||


उद्यदातिय संकाशं उदार भुज विक्रमम् ।
कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ १ ॥

udyadātiya saṁkāśaṁ udāra bhuja vikramam |
kandarpa koṭi lāvaṇyaṁ sarva vidyā viśāradam || 1 ||


श्रीराम हृदयानन्दं भक्त कल्प महीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ २ ॥

śrīrāma hṛdayānandaṁ bhakta kalpa mahīruham |
abhayaṁ varadaṁ dorbhyāṁ kalaye mārutātmajam || 2 ||


अञ्जनानन्दनं वीरं जानकी शोकनाशनम् ।
कपीशं अक्षरहन्तारं वन्दे लङ्का भयङ्करम् ॥ ३ ॥

añjanānandanaṁ vīraṁ jānakī śokanāśanam |
kapīśaṁ akṣarahantāraṁ vande laṅkā bhayaṅkaram || 3 ||


आञ्जनेयं अतिपाटलाननं
कञ्चनाद्रि कमनीय विग्रहम् ।
पारिजात तरुमूल वासिनं
भावयामि पवमान नन्दनम् ॥ ४ ॥

āñjaneyaṁ atipāṭalānanaṁ
kañcanādri kamanīya vigraham |
pārijāta tarumūla vāsinaṁ
bhāvayāmi pavamāna nandanam || 4 ||


उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यस्शोक वह्निं जनकात्मजाय ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ५ ॥

ullaṅghya sindhoḥ salilaṁ salīlaṁ
yasśoka vahniṁ janakātmajāya |
ādāya tenaiva dadāha laṅkāṁ
namāmi taṁ prāñjalirāñjaneyam || 5 ||


अतुलित बलधामं स्वर्ण शैलाभदेहं
दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् ।
सकल गुण निधानं वानराणां अधीशं
रघुपति प्रिय भक्तं वातजातं नमामि ॥ ६ ॥

atulita baladhāmaṁ svarṇa śailābhadehaṁ
danujavana kṛśānaṁ jñānināṁ agragaṇyam |
sakala guṇa nidhānaṁ vānarāṇāṁ adhīśaṁ
raghupati priya bhaktaṁ vātajātaṁ namāmi || 6 ||


गोश्पदीकृत वारशिं मशकीकृत राक्षसाम् ।
रामायण महामालारत्नं वन्दे अनिलात्मजम् ॥ ७ ॥

gośpadīkṛta vāraśiṁ maśakīkṛta rākṣasām |
rāmāyaṇa mahāmālāratnaṁ vande anilātmajam || 7 ||


यत्र यत्र रघुनाथ कीर्तनं
तत्र तत्र कृत मस्तकाञ्जलिम् ।
भाश्पवारि परिपूर्ण लोचनं
मारुतिं नमत राक्षसान्तकम् ॥ ८ ॥

yatra yatra raghunātha kīrtanaṁ
tatra tatra kṛta mastakāñjalim |
bhāśpavāri paripūrṇa locanaṁ
mārutiṁ namata rākṣasāntakam || 8 ||


अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् ।
तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥ ९ ॥

amiṣīkṛta mārtaṁdaṁ gośpadīkṛta sāgaram |
tṛṇīkṛta daśagrīvaṁ āñjaneyaṁ namāmyaham || 9 ||


मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वनरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥ १० ॥

manojavaṁ mārutatulyavegaṁ
jitendriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vanarayūthamukhyaṁ
śrīrāmadūtaṁ śirasā namāmi || 10 ||

No comments: